ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     Evaṃ nānappakārato āpattibhedaṃ dassetvā idāni
anāpattiṃ dassento anāpatti asañciccātiādimāha. Tattha
asañciccāti iminā upakkamena imaṃ māremīti acetetvā. Evaṃ
hi acetetvā katena upakkamena pare matepi anāpatti. Vakkhati
ca anāpatti bhikkhu asañciccāti. Ajānantassāti iminā
ayaṃ marissatīti ajānantassa. Upakkamena pare matepi anāpatti.
Vakkhati ca visapiṇḍapātavatthusmiṃ anāpatti bhikkhu ajānantassāti.
Na maraṇādhippāyassāti maraṇaṃ anicchantassa. Yena hi upakkamena
paro marati tena upakkamena tasmiṃ māritepi na maraṇādhippāyassa
anāpatti. Vakkhati ca anāpatti bhikkhu na maraṇādhippāyassāti.
Ummattakādayo pubbe vuttanayāeva. Idha pana ādikammikā
aññamaññaṃ jīvitā voropitabhikkhū tesaṃ anāpatti. Avasesānaṃ
maraṇavaṇṇasaṃvaṇṇanakādīnaṃ āpattiyevāti.
                 Padabhājanīyavaṇṇanā niṭṭhitā.

--------------------------------------------------------------------------------------------- page568.

Samuṭṭhānādīsu. Idaṃ sikkhāpadaṃ tisamuṭṭhānaṃ kāyacittato ca vācācittato ca kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedanaṃ. Sacepi hi sirisayanaṃ āruḷho rajjasampattisukhaṃ anubhavanto rājā coro deva ānītoti vutte gacchatha naṃ mārethāti hasamānova bhaṇati domanassacitteneva bhaṇatīti veditabbo. Sukhavokiṇṇattā pana anuppabandhābhāvā ca dujjānametaṃ puthujjanehīti. {180} Vinītavatthugāthāsu paṭhamavatthusmiṃ. Kāruññenāti te bhikkhū tassa mahantaṃ gelaññadukkhaṃ disvā kāruññaṃ uppādetvā sīlavā tvaṃ katakusalo kasmā mīyamāno bhāyasi nanu sīlavato saggo nāma maraṇamattapaṭibaddhoyevāti evaṃ maraṇatthikāva hutvā maraṇatthikabhāvaṃ ajānantā maraṇavaṇṇaṃ saṃvaṇṇesuṃ. Sopi bhikkhu tesaṃ saṃvaṇṇanāya āhārūpacchedaṃ katvā antarāva kālamakāsi. Tasmā āpattiṃ āpannā. Vohāravasena pana vuttaṃ kāruññena maraṇavaṇṇaṃ saṃvaṇṇesunti. Tasmā idānipi paṇḍitena bhikkhunā gilānassa bhikkhuno evaṃ maraṇavaṇṇo na saṃvaṇṇetabbo. Sace hi tassa saṃvaṇṇanaṃ sutvā āhārūpacchedādinā upakkamena ekajavanavārāvasesepi āyusmiṃ antarā kālaṃ karoti imināva mārito hoti. Iminā pana nayena anusaṭṭhī dātabbā sīlavato nāma anacchariyā maggaphaluppatti tasmā vihārādīsu

--------------------------------------------------------------------------------------------- page569.

Āsattiṃ akatvā buddhagataṃ dhammagataṃ saṅghagataṃ kāyagatañca satiṃ upaṭṭhapetvā manasikāre appamādo kātabboti. Maraṇavaṇṇe ca saṃvaṇṇitepi yo tāya saṃvaṇṇanāya kañci upakkamaṃ akatvā attano dhammatāya yathāyunā yathānusandhinā ca marati tappaccayā saṃvaṇṇako āpattiyā na kāretabboti. Dutiyavatthusmiṃ na ca bhikkhave apaṭivekkhitvāti ettha. Kīdisaṃ āsanaṃ paṭivekkhitabbaṃ kīdisaṃ na paṭivekkhitabbaṃ. Yaṃ suddhaṃ āsanameva hoti apaccattharaṇakaṃ yañca āgantvā ṭhitānaṃ passataṃyeva attharīyati taṃ na paccavekkhitabbaṃ nisīdituṃ vaṭṭati. Yampi manussā sayaṃ hatthena akkamitvā idha bhante nisīdathāti denti tasmimpi vaṭṭati. Sacepi paṭhamameva āgantvā nisinnā pacchā uddhaṃ vā adho vā saṅkamanti paṭivekkhaṇakiccaṃ natthi. Yampi tanukena vatthena yathā talaṃ dissati evaṃ paṭicchannaṃ hoti tasmimpi paṭivekkhaṇakiccaṃ natthi. Yampana paṭikacceva pāvārakojavakādīhi atthataṃ hoti taṃ hatthena parāmasitvā sallakkhetvā nisīditabbaṃ. Mahāpaccariyaṃ pana ghanasāṭakenāpi atthate yasmiṃ valī na paññāyati taṃ na paṭivekkhitabbanti vuttaṃ. Musalavatthusmiṃ. Asañciccoti avadhakacetano. Viraddhappayogo hi so tenāha asañcicco ahanti. Udukkhalavatthu uttānatthameva. Vuḍḍhapabbajitavatthūsu paṭhamavatthusmiṃ. Bhikkhusaṅghassa palibuddhaṃ mā akāsīti paṇāmesi. Dutiyavatthusmiṃ. Saṅghamajjhepi

--------------------------------------------------------------------------------------------- page570.

Gaṇamajjhepi mahallakattherassa puttoti vuccamāno tena vacanena aṭṭiyamāno maratu ayanti paṇāmesi. Tatiyavatthusmiṃ. Tassa dukkhuppādanena thullaccayaṃ. {181} Tato parāni tīṇi vatthūni uttānatthāneva. Visagatapiṇḍapātavatthusmiṃ. Sārāṇīyadhammapūrako so bhikkhu aggapiṇḍaṃ sabrahmacārīnaṃ datvāva bhuñjati. Tena vuttaṃ aggakārikaṃ adāsīti. Aggakārikanti aggakiriyaṃ paṭhamaladdhapiṇḍapātaṃ aggaggaṃ vā paṇītappaṇītaṃ piṇḍapātanti attho. Yā pana tassa dānasaṅkhātā aggakiriyā sā na sakkā dātuṃ. Piṇḍapātampi hi so therāsanato paṭṭhāya adāsi. Te bhikkhūti te therāsanato paṭṭhāya paribhuttapiṇḍapātā bhikkhū. Te kira sabbepi kālamakaṃsu. Sesamettha uttānameva. Asaddhesu pana micchādiṭṭhikakulesu sakkaccaṃ paṇītabhojanaṃ labhitvā anupaparikkhitvā neva attanā paribhuñjitabbaṃ na paresaṃ dātabbaṃ. Yaṃpi ābhidosikaṃ bhattaṃ vā khajjakaṃ vā tato labhati tampi na paribhuñjitabbaṃ. Apihitavatthumpi hi sappavicchikādīhi adhisayitaṃ chaḍḍanīyadhammaṃ tāni kulāni denti. Gandhahaliddādimakkhitopi tato piṇḍapāto na gahetabbo. Sarīre rogaṭṭhānāni puñchitvā ṭhapitabhattampi hi tāni dātabbaṃ maññantīti. Vīmaṃsanavatthusmiṃ. Vīmaṃsamāno dve vīmaṃsati sakkoti nukho idaṃ māretuṃ noti visaṃ vā vīmaṃsati mareyya nukho ayaṃ imaṃ visaṃ khāditvā noti puggalaṃ vā. Ubhayathāpi vīmaṃsādhippāyena dinne maratu vā mā vā thullaccayaṃ. Imaṃ visaṃ etaṃ māretūti

--------------------------------------------------------------------------------------------- page571.

Vā imaṃ visaṃ khāditvā ayaṃ maratūti vā evaṃ dinne pana sace marati pārājikaṃ no ce thullaccayaṃ. {182-183} Ito parāni tīṇi silākammavatthūni tīṇi iṭṭhakavāsīgopānasīvatthūni ca uttānatthāneva. Na kevalañca silādīnaṃyeva vasena ayaṃ āpattānāpattibhedo hoti. Daṇḍamuggaranikhādanavemādīnampi vasena hotiyeva. Tasmā pāliyaṃ anāgatampi āgatanayeneva veditabbaṃ. Aṭṭakavatthūsu. Aṭṭakoti vehāsamañco vuccati yaṃ setakammamālākammalatākammādīnaṃ atthāya bandhanti. Tattha āvuso atra ṭhito bandhāhīti maraṇādhippāyo yatra ṭhito patitvā khāṇunā vā bhijjeyya sobbhapapātādīsu vā mareyya tādisaṃ ṭhānaṃ sandhāyāha. Ettha ca koci upariṭṭhānaṃ niyameti ito patitvā marissatīti koci heṭṭhāṭhānaṃ idha patitvā marissatīti koci ubhayampi ito idha patitvā marissatīti. Tatra yo upariniyamitaṭṭhānā apatitvā aññato patati heṭṭhāniyamitaṭṭhāne vā apatitvā aññattha patati ubhayaniyame vā yaṅkiñci ekaṃ virādhetvā patati tasmiṃ mate visaṅketattā anāpatti. Vihāracchādanavatthusmiṃpi eseva nayo. Anabhiratavatthusmiṃ. So kira bhikkhu kāmavitakkādīnaṃ samudācāraṃ disvā nivāretuṃ asakkonto sāsane anabhirato gihibhāvābhimukho jāto tato cintesi yāva sīlabhedaṃ na pāpuṇāmi tāva marissāmīti. Atha naṃ pabbataṃ abhiruhitvā papāte patanto

--------------------------------------------------------------------------------------------- page572.

Aññataraṃ vilivakāraṃ ottharitvā māresi. Vilivakāranti veṇukāraṃ. Na ca bhikkhave attānaṃ pātetabbanti na attā pātetabbo. Vibhattibyattayena panetaṃ vuttaṃ. Ettha ca na kevalaṃ na pātetabbaṃ aññenapi yenakenaci upakkamena antamaso āhārūpacchedanenapi na māretabbaṃ. Yopi hi gilāno vijjamāne bhesajje upaṭṭhākesu ca maritukāmo āhāraṃ upacchindati dukkaṭameva. Yassa pana mahāābādho cirānubandho bhikkhū upaṭṭhahantā kilamanti jigucchanti kadā nukho gilānato muccissāmāti aṭṭiyanti. Sace so ayaṃ attabhāvo paṭijaggiyamānopi na tiṭṭhati bhikkhū ca kilamantīti āhāraṃ upacchindati bhesajjaṃ na sevati vaṭṭati. Yo pana ayaṃ rogo kharo āyusaṅkhārā na tiṭṭhanti ayañca me visesādhigamo hatthappatto viya dissatīti upacchindati vaṭṭatiyeva. Agilānassāpi uppannasaṃvegassa āhārapariyesanannāma papañco kammaṭṭhānameva anuyuñjissāmīti kammaṭṭhānasīsena upacchindantassa vaṭṭati. Visesādhigamaṃ byākaritvā āhāraṃ upacchindati na vaṭṭati. Sabhāgānaṃ hi lajjibhikkhūnaṃ kathetuṃ vaṭṭati. Silāvatthusmiṃ. Davāyāti davena hassena khiḍḍāyāti attho. Silāti pāsāṇo. Na kevalañca pāsāṇo aññampi yaṅkiñci dārukhaṇḍaṃ vā iṭṭhakakhaṇḍaṃ vā hatthena vā yantena vā pavijjhituṃ na vaṭṭati. Cetiyādīnaṃ atthāya pāsāṇādayo hasantā hasantā pavaṭṭentipi ukkhipantipi kammasamayoti vaṭṭati.

--------------------------------------------------------------------------------------------- page573.

Aññampi īdisaṃ navakammaṃ vā karontā bhaṇḍakaṃ vā dhovantā rukkhaṃ vā dhovanadaṇḍakaṃ vā ukkhipitvā pavijjhanti vaṭṭati. Bhattavisaggakālādīsu kāke vā soṇe vā kaṭṭhaṃ vā kathalaṃ vā khipitvā palāpeti vaṭṭati. {184} Sedanādivatthūni sabbāneva uttānatthāni. Ettha ca ahaṃ kukkuccakoti gilānūpaṭṭhānaṃ na kātabbaṃ. Hitakāmatāya sabbaṃ gilānassa balābalañca ruciñca sappāyañca upalakkhetvā kātabbaṃ. {185} Jāragabbhinīvatthusmiṃ. Pavuṭṭhapatikāti pavāsaṅgatapatikā. Gabbhapātananti yena paribhuttena gabbho patati tādisaṃ bhesajjaṃ. Dvipajāpatikavatthūni uttānatthāneva. Gabbhamandanavatthusmiṃ. Madditvā pātehīti vutte aññena maddāpetvā pāteti visaṅketaṃ. Maddāpetvā pātāpehīti vuttepi sayaṃ madditvā pāteti visaṅketameva. Manussaviggahe pariyāyo nāma natthi tasmā gabbho nāma maddito patatīti vutte sā sayaṃ vā maddatu aññena vā maddāpetvā pātetu visaṅketo natthi pārājikameva. Tāpanavatthusmimpi eseva nayo. Vañjhitthīvatthusmiṃ vañjhitthī nāma yā gabbhaṃ na gaṇhāti. Gabbhaagaṇhanakaitthī nāma natthi yassā pana gahitopi gabbho na saṇṭhāti taṃ sandhāyetaṃ vuttaṃ. Utusamaye kira sabbitthiyo gabbhaṃ gaṇhanti yā panāyaṃ vañjhāti vuccati tassā kucchiyaṃ nibbattasattānaṃ akusalavipāko sampāpuṇāti. Te parittakusalavipākena gahitapaṭisandhikā

--------------------------------------------------------------------------------------------- page574.

Akusalavipākena abhibhūtā vinassanti. Abhinavapaṭisandhiyaṃyeva hi kammānubhāvena dvīhākārehi gabbho na saṇṭhāti vātena vā pāṇakehi vā. Vāto sosetvā antaradhāpeti. Pāṇakā khāditvā. Tassa pana vātassa pāṇakānaṃ vā paṭighātāya bhesajje kate gabbho saṇṭhaheyya. So bhikkhu taṃ akatvā aññaṃ kharaṃ bhesajjaṃ adāsi. Tena sā kālamakāsi. Bhagavā bhesajjassa katattā dukkaṭaṃ paññāpesi. Dutiyavatthusmimpi eseva nayo. Tasmā āgatāgatassa parajanassa bhesajjaṃ na kātabbaṃ. Karonto dukkaṭaṃ āpajjati. Pañcannaṃ pana sahadhammikānaṃ kātabbaṃ bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā. Samasīlasaddhāpaññānaṃ hi etesaṃ tīsu sikkhāsu yuttānaṃ bhesajjaṃ akātuṃ na labhati. Karontena ca sace tesaṃ atthi tesaṃ santakaṃ gahetvā yojetvā dātabbaṃ. Sace natthi attano santakaṃ kātabbaṃ. Sace attanopi natthi bhikkhācāravattena vā ñātakapavāritaṭṭhānato vā pariyesitabbaṃ. Alabhantena gilānassatthāya akataviññattiyāpi āharitvā kātabbaṃ. Aparesaṃpi pañcannaṃ kātuṃ vaṭṭati mātāpitūnaṃ tadupaṭṭhākānaṃ attano veyyāvaccakarassa paṇḍupalāsassāti. Paṇḍupalāso nāma yo pabbajjāpekkho yāva pattacīvaraṃ paṭiyādiyati tāva vihāre vasati. Tesu sace mātāpitaro issarā honti na paccāsiṃsanti akātuṃ vaṭṭati. Sace pana rajje ṭhitā paccāsiṃsanti akātuṃ na vaṭṭati. Bhesajjaṃ

--------------------------------------------------------------------------------------------- page575.

Paccāsiṃsantānaṃ bhesajjaṃ dātabbaṃ. Yojetuṃ ajānantānaṃ yojetvā dātabbaṃ. Sabbesaṃ atthāya sahadhammikesu vuttanayeneva pariyesitabbaṃ. Sace pana mātaraṃ vihāre ānetvā paṭijaggati sabbaṃ parikammaṃ anāmasantena kātabbaṃ. Khādanīyabhojanīyaṃ sahatthā dātabbaṃ. Pitā pana yathā sāmaṇero evaṃ sahatthena nahāpanasambāhanādīni katvā upaṭṭhātabbo. Ye mātāpitaro upaṭṭhahanti paṭijagganti tesampi evameva kātabbaṃ. Veyyāvaccakaro nāma yo vettanaṃ gahetvā araññe dārūni vā chindati aññaṃ vā kiñci kammaṃ karoti. Tassa roge uppanne yāva ñātakā passanti tāva bhesajjaṃ kātabbaṃ. Yo pana bhikkhunissitakova hutvā sabbakammāni karoti tassa bhesajjaṃ kātabbameva. Paṇḍupalāsepi sāmaṇere viya paṭipajjitabbaṃ. Aparesaṃpi dasannaṃ kātuṃ vaṭṭati jeṭṭhabhātu kaniṭṭhabhātu jeṭṭhabhaginiyā kaniṭṭhabhaginiyā cūḷamātuyā mahāmātuyā cūḷapituno mahāpituno pitucchāya mātulassāti. Tesampana sabbesampi karontena tesaṃyeva santakaṃ bhesajjaṃ gahetvā kevalaṃ yojetvā dātabbaṃ. Sace pana nappahonti yācanti ca detha no bhante tumhākaṃ paṭidassāmāti tāvakālikaṃ dātabbaṃ. Sacepi na yācanti amhākaṃ bhesajjaṃ atthi tāvakālikaṃ gaṇhāthāti vatvā vā yadā tesaṃ bhavissati tadā dassantīti ābhogaṃ vā katvā dātabbaṃ. Sace paṭidenti gahetabbaṃ no ce denti 1- na codetabbā. Ete dasa ñātake ṭhapetvā @Footnote: 1. paṭidenti.

--------------------------------------------------------------------------------------------- page576.

Aññesaṃ na dātabbaṃ. Etesaṃ puttaparamparāya pana yāva sattamo kulaparivaṭṭo tāva cattāro paccaye āharāpentassa akataviññatti vā bhesajjaṃ karontassa vejjakammaṃ vā kuladūsakāpatti vā na hoti. Sace bhātujāyā bhaginīsāmiko vā gilānā honti ñātakā ce tesampi vaṭṭati. Añātakā ce bhātu ca bhaginiyā ca katvā dātabbaṃ tumhākaṃ jagganaṭṭhāne dethāti. Athavā tesaṃ puttānaṃ katvā dātabbaṃ tumhākaṃ mātāpitūnaṃ dethāti. Etena upāyena sabbapadesu vinicchayo veditabbo. Tesaṃ atthāya sāmaṇerehi araññato bhesajjaṃ āharāpentena ñātisāmaṇerehi vā āharāpetabbaṃ attano atthāya vā āharāpetvā dātabbaṃ. Tehipi upajjhāyassa āharāmāti vattasīsena āharitabbaṃ. Upajjhāyassa mātāpitaro gilānā vihāraṃ āgacchanti. Upajjhāyo ca disāpakkanto hoti. Saddhivihārikena upajjhāyassa santakaṃ bhesajjaṃ dātabbaṃ. No ce atthi attano bhesajjaṃ upajjhāyassa pariccajitvā dātabbaṃ. Attanopi asante vuttanayena pariyesitvā upajjhāyassa santakaṃ katvā dātabbaṃ. Upajjhāyenapi saddhivihārikassa mātāpitūsu evameva paṭipajjitabbaṃ. Esa nayo ācariyantevāsikesu. Aññopi yo āgantuko vā coro vā yuddhaparājito vā issaro vā ñātakehi pariccatto gamiyamanusso vā gilāno hutvā vihāraṃ pavisati. Sabbesaṃ apaccāsiṃsantena bhesajjaṃ kātabbaṃ. Saddhaṃ kulaṃ

--------------------------------------------------------------------------------------------- page577.

Hoti catūhi paccayehi upaṭṭhāyakaṃ bhikkhusaṅghassa mātāpituṭṭhāniyaṃ. Tatra ce koci gilāno hoti tassatthāya vissāsena bhesajjaṃ katvā bhante dethāti vadanti neva dātabbaṃ na kātabbaṃ. Atha pana kappiyaṃ ñatvā evaṃ pucchanti bhante asukassa nāma rogassa kiṃ bhesajjaṃ karontīti idañcīdañca gahetvā karontīti vattuṃ vaṭṭati. Bhante mayhaṃ mātā gilānā bhesajjaṃ tāva ācikkhathāti evaṃ pucchitena pana na ācikkhitabbaṃ. Aññamaññaṃ pana kathā kātabbā āvuso asukassa nāma bhikkhuno imasmiṃ roge kiṃ bhesajjaṃ kariṃsūti idañcīdañca bhanteti. Taṃ sutvā itaro mātu bhesajjaṃ karoti vaṭṭati. Mahāpadumattheropi kira vasabharañño deviyā roge uppanne ekāya itthiyā āgantvā pucchito na jānāmīti avatvā evameva bhikkhūhi saddhiṃ samullapesi. Taṃ sutvā tassā bhesajjamakaṃsu. Vūpasante ca roge ticīvarena tīhi ca kahāpaṇasatehi saddhiṃ bhesajjacaṅkoṭakaṃ pūretvā āharitvā therassa pādamūle ṭhapetvā bhante pupphapūjaṃ karothāti āhaṃsu. Thero ācariyabhāgo nāma ayanti kappiyavasena gāhāpetvā pupphapūjaṃ akāsi. Evaṃ tāva bhesajje paṭipajjitabbaṃ. Paritte pana gilānassa parittaṃ karotha bhanteti vuttena na kātabbaṃ. Bhaṇathāti vutte pana kātabbaṃ. Sacepissa hoti manussā nāma na jānanti akarīyamāne vipaṭisārino bhavissantīti kātabbaṃ. Parittodakaṃ parittasuttaṃ katvā dethāti vuttena pana

--------------------------------------------------------------------------------------------- page578.

Tesaṃyeva udakaṃ hatthena cāletvā suttaṃ parimajjetvā 1- dātabbaṃ. Sace vihārato udakaṃ attano santakaṃ vā suttaṃ deti dukkaṭaṃ. Manussā udakañca suttañca gahetvā nisīditvā parittaṃ bhaṇathāti vadanti kātabbaṃ. No ce jānanti ācikkhitabbaṃ. Bhikkhūnaṃ nisinnānaṃ pādesu udakaṃ ākīritvā suttañca ṭhapetvā gacchanti parittaṃ karotha parittaṃ bhaṇathāti na pādā apanetabbā. Manussā hi vipaṭisārino honti. Antogāme gilānassatthāya vihāraṃ pesenti parittaṃ bhaṇantūti bhaṇitabbaṃ. Antogāme rājagehādīsu roge vā upaddave vā uppanne pakkosāpetvā bhaṇāpenti. Āṭānāṭiyasuttādīni bhaṇitabbāni. Āgantvā gilānassa sikkhāpadāni dentu dhammaṃ kathentu rājantepure vā amaccagehe vā āgantvā sikkhāpadāni dentu dhammaṃ kathentūti pesitepi gantvā sikkhāpadāni dātabbāni dhammo kathetabbo. Matānaṃ parivāratthaṃ āgacchantūti pakkosanti na gantabbaṃ. Sivaṭṭhikadassane 2- asubhadassane ca maraṇassatiṃ paṭilabhissāmāti kammaṭṭhānasīsena gantuṃ vaṭṭati. Evaṃ paritte paṭipajjitabbaṃ. Piṇḍapāte pana. Anāmaṭṭhapiṇḍapāto kassa dātabbo kassa na dātabbo. Mātāpitūnaṃ tāva dātabbo. Sace pana kahāpaṇagghanako hoti saddhādeyyavinipātanaṃ natthi. Mātāpituupaṭṭhākānaṃ veyyāvaccakarassa paṇḍupalāsassāti etesaṃpi dātabbo. @Footnote: 1. parimajjituvā . 2. sīvathikā...iti yebhuyyena dissati.

--------------------------------------------------------------------------------------------- page579.

Tattha paṇḍupalāsassa thālake nikkhipitvā dātuṃ vaṭṭati. Taṃ ṭhapetvā aññesaṃ āgārikānaṃ mātāpitūnaṃpi na vaṭṭati. Pabbajitaparibhogo hi āgārikānaṃ cetiyaṭṭhāniyo. Apica anāmaṭṭhapiṇḍapāto nāmesa sampattassa dāmarikacorassāpi issarassāpi dātabbo. Kasmā. Te hi adīyamānepi na dentīti āmasitvā dīyamānepi ucchiṭṭhakaṃ dentīti kujjhanti. Kuddhā jīvitā voropenti sāsanassāpi antarāyaṃ karonti. Rajjaṃ paṭṭhayamānassa vicarato coranāgassa vatthu cettha kathetabbaṃ. Evaṃ piṇḍapāte paṭipajjitabbaṃ. Paṭisanthāre pana. Paṭisanthāro kassa kātabbo kassa na kātabbo. Paṭisanthāro nāma vihāraṃ sampattassa yassa kassaci āgantukassa vā daliddassa vā corassa vā issarassa vā kātabboyeva. Kathaṃ. Āgantukaṃ tāva khīṇaparibbayaṃ vihārasampattaṃ disvā pānīyaṃ pivāti dātabbaṃ. Pādamakkhanatelaṃ dātabbaṃ. Kāle āgatassa yāgubhattaṃ. Vikāle āgatassa sace taṇḍulā atthi taṇḍulā dātabbā. Avelāya sampattosi gacchāhīti na vattabbo. Sayanaṭṭhānaṃ dātabbaṃ. Sabbaṃ apaccāsiṃsanteneva kātabbaṃ. Manussā nāma catuppaccayadāyakā evaṃ saṅgahe karīyamāne punappunaṃ pasīditvā upakāraṃ karissantīti cittaṃ na uppādetabbaṃ. Corānaṃ pana saṅghikampi dātabbaṃ. Paṭisanthārānisaṃsadīpanatthañca coranāgavatthu bhātarā saddhiṃ jambūdīpagatassa

--------------------------------------------------------------------------------------------- page580.

Mahānāgarañño vatthu piturājassa rajje catunnaṃ amaccānaṃ vatthu abhayacoravatthūtievamādīni bahūni vatthūni mahāaṭṭhakathāyaṃ vitthārato vuttāni. Tatrāyaṃ ekavatthudīpanā. Sīhaladīpe kira abhayo nāma coro pañcasataparivāro ekasmiṃ ṭhāne khandhāvāraṃ bandhitvā samantā tiyojanaṃ ubbāsetvā vasati. Anurādhapuravāsino kaḷambanadiṃ na uttaranti. Cetiyagirimagge janasañcāro upacchinno. Athekadivasaṃ coro cetiyagiriṃ vilumpissāmīti agamāsi. Ārāmikā disvā dīghabhāṇakaabhayattherassa ārocesuṃ. Thero sappiphāṇitādīni atthīti pucchi. Atthi bhanteti. Corānaṃ detha taṇḍulā atthīti. Atthi bhante saṅghassatthāya āhaṭā taṇḍulā ca pakkasākañca goraso cāti. Bhattaṃ sampādetvā corānaṃ dethāti. Ārāmikā tathā kariṃsu. Corā bhattaṃ bhuñjitvā kenāyaṃ paṭisanthāro katoti pucchiṃsu. Amhākaṃ ayyena abhayattherenāti. Corā therassa santikaṃ gantvā vanditvā āhaṃsu mayaṃ saṅghassa ca cetiyassa ca santakaṃ acchinditvā gahessāmāti āgatā tumhākaṃ pana iminā paṭisanthārenamhā pasannā ajjato paṭṭhāya vihāre dhammikā rakkhā amhākaṃ āyattā hotu nāgarā āgantvā dānaṃ dentu cetiyaṃ vandantūti. Tato paṭṭhāya ca nāgare dānaṃ dātuṃ āgacchante nadītīreyeva paccuggantvā rakkhantā vihāraṃ nenti vihārepi dānaṃ dentānaṃ rakkhaṃ katvā tiṭṭhanti. Tepi bhikkhūnaṃ bhuttāvasesaṃ corānaṃ denti. Gamanakālepi te corā

--------------------------------------------------------------------------------------------- page581.

Nadītīraṃ pāpetvā nivattanti. Athekadivasaṃ bhikkhusaṅghe khīyanakathā uppannā thero issaravatāya saṅghassa santakaṃ corānaṃ adāsīti. Thero sannipātaṃ kārāpetvā āha corā saṅghassa pakativaṭṭañca cetiyasantakañca acchinditvā gaṇhissāmāti āgamiṃsu atha nesaṃ mayā evaṃ na harissantīti ettako nāma paṭisanthāro kato taṃ sabbampi ekato sampiṇḍetvā agghāpetha tena kāraṇena aviluttaṃ bhaṇḍaṃ ekato sampiṇḍetvā agghāpethāti. Tato sabbampi therena dinnakaṃ cetiyaghare ekaṃ varapotthakacittattharakaṃ na agghi. Tato āhaṃsu therena katapaṭisanthāro sukato codetuṃ vā sāretuṃ vā na labhati gīvā vā avahāro vā natthīti. Evaṃ mahānisaṃso paṭisanthāroti sallakkhetvā kattabbo paṇḍitena bhikkhunāti. {187} Aṅgulipaṭodavatthusmiṃ. Uttasantoti kilanto. Anassāsakoti nirassāso. Imasmiñca pana vatthusmiṃ yāya āpattiyā bhavitabbaṃ sā khuddakesu niddiṭṭhāti idha na vuttā. Tadanantare vatthusmiṃ. Ottharitvāti akkamitvā. So kira tehi ākaḍḍhiyamāno patito. Eko tassa udaraṃ āruhitvā nisīdi. Sesāpi paṇṇarasa janā paṭhaviyaṃ ajjhottharitvā adūhalapāsāṇā viya migaṃ māresuṃ. Yasmā pana te kammādhippāyā na maraṇādhippāyā tasmā pārājikaṃ na vuttaṃ. Bhūtavejjakavatthusmiṃ. Yakkhaṃ māresīti bhūtavejjakapāṭhakā yakkhagahitakaṃ mocetukāmā yakkhaṃ āvāhetvā muñcāti vadanti.

--------------------------------------------------------------------------------------------- page582.

No ce muñcati piṭṭhena vā mattikāya vā rūpaṃ katvā hatthapādādīni chindanti. Yaṃyaṃ tassa chijjati taṃtaṃ yakkhassa chinnameva hoti. Sīse chinne yakkhopi marati. Evaṃ sopi māresi. Tasmā thullaccayaṃ vuttaṃ. Na kevalañca yakkhameva. Yopi hi sakkaṃ devarājānaṃ māreyaya sopi thullaccayameva āpajjati. Vāḷayakkhavatthusmiṃ. Vāḷayakkhavihāranti yasmiṃ vihāre vāḷo caṇḍo yakkho vasati taṃ vihāraṃ. Yo hi evarūpaṃ vihāraṃ ajānanto kevalaṃ vasanatthāya peseti anāpatti. Yo maraṇādhippāyo peseti so itarassa maraṇe pārājikaṃ amaraṇe thullaccayaṃ āpajjati. Yathā ca vāḷayakkhavihāraṃ evaṃ yattha vāḷasīhabyagghādimigā vā ajagarakaṇhasappādayo dīghajātikā vā vasanti taṃ vāḷavihāraṃ pesentassāpi āpattānāpattibhedo veditabbo. Ayaṃ pālimuttakanayo. Yathā ca bhikkhuṃ vāḷayakkhavihāraṃ pesentassa evaṃ vāḷayakkhampi bhikkhusantikaṃ pesentassa āpattānāpattibhedo veditabbo. Eseva nayo vāḷakantārādīsu vatthūsu. Kevalaṃ hettha yasmiṃ kantāre vāḷamigā vā dīghajātikā vā atthi so vāḷakantāro yasmiṃ corā atthi so corakantāroti evaṃ padatthamattameva nāmaṃ. Manussaviggahapārājikañca nāmetaṃ saṇhaṃ pariyāyakathāya na muccati. Tasmā yo vadeyya asukasmiṃ nāma okāse coro nisinno yo tassa sīsaṃ chinditvā āharati so rājato sakkāravisesaṃ labhatīti tassa ce vacanaṃ

--------------------------------------------------------------------------------------------- page583.

Sutvā koci naṃ gantvā māreti ayaṃ pārājiko hotīti. {188} Taṃ maññamānotiādīsu. So kira bhikkhu attano veribhikkhuṃ māretukāmo cintesi imaṃ me divā mārentassa na sukaraṃ bhaveyya sotthinā gantuṃ rattiṃ naṃ māressāmīti sallakkhetvā rattiṃ āgamma bahūnaṃ sayitaṭṭhāne taṃ maññamāno tameva jīvitā voropesi aparo taṃ maññamāno aññaṃ 1- aparo aññaṃ tasseva sahāyaṃ maññamāno taṃ aparo aññaṃ tasseva sahāyaṃ maññamāno aññaṃ tassa sahāyameva jīvitā voropesi sabbesampi pārājikameva. Amanussagahitavatthūsu. Yakkhaṃ palāpessāmīti pahāraṃ adāsi. Itaro na dānāyaṃ virajjhituṃ samattho mā rassāmi nanti. Ettha ca namaraṇādhippāyassa anāpatti vuttāti na ettakeneva amanussagahitassa pahāro dātabbo tālapaṇṇaṃ pana parittasuttaṃ vā hatthe vā pāde vā bandhitabbaṃ ratanasuttādīni parittāni bhaṇitabbāni mā sīlavantaṃ bhikkhuṃ viheṭhehīti dhammakathā kātabbā. Saggakathādīni uttānatthāni. Yaṃ hettha vattabbaṃ taṃ vuttameva. {189} Rukkhacchedanavatthu aṭṭabandhanavatthusadisaṃ. Ayaṃ pana viseso. Yo rukkhena otthatopi na marati sakkā ca hoti ekena passena rukkhaṃ chetvā paṭhaviṃ vā khanitvā nikkhamituṃ hatthe cassa vāsī vā kudhārī vā atthi tenapi jīvitaṃ pariccajitabbaṃ @Footnote: 1. tasseva sahāyanti padadvayaṃ naṭṭhaṃ khāyati.

--------------------------------------------------------------------------------------------- page584.

Na ca rukkho vā chinditabbo na paṭhavī vā khanitabbā. Kasmā. Evaṃ karonto hi pācittiyaṃ āpajjati buddhassa āṇaṃ bhañjati na jīvitapariyantaṃ sīlaṃ karoti tasmā api jīvitaṃ pariccajitabbaṃ na ca sīlanti parigaṇetvā na evaṃ kātabbaṃ. Aññassa pana bhikkhuno rukkhaṃ vā chinditvā paṭhaviṃ vā khanitvā taṃ nīharituṃ vaṭṭati. Sace udukkhalayantakena rukkhaṃ pavaṭṭetvā nīharitabbo hoti taṃyeva rukkhaṃ chinditvā udukkhalaṃ gahetabbanti. Mahāsumatthero āha aññampi chinditvā gahetuṃ vaṭṭatīti. Mahāpadumatthero sobbhādīsu patitassāpi nisseṇiṃ bandhitvā uttāraṇe eseva nayo attanā bhūtagāmaṃ chinditvā nisseṇī na kātabbā aññesaṃ katvā uddharituṃ vaṭṭatīti. {190} Dāyālimpanavatthūsu. Dāyaṃ limpesunti vane aggiṃ adaṃsu. Ettha pana uddissānuddissavasena pārājikānantariyathullaccayapācittiyavatthūnaṃ anurūpato pārājikādīni akusalarāsibhāvo ca pubbe vuttanayeneva veditabbo. Allatiṇavanappatayo dayhantūti ālimpentassa ca pācittiyaṃ dabbūpakaraṇāni vinassantūti ālimpentassa dukkaṭaṃ khiḍḍādhippāyenāpi dukkaṭanti saṅkhepaṭṭhakathāyaṃ vuttaṃ. Yaṅkiñci allasukkhaṃ saindriyānindriyaṃ dayhatūti ālimpentassa vatthuvasena pārājikathullaccayapācittiyadukkaṭāni veditabbāni. Paṭaggidānaṃ pana parittakaraṇañca bhagavatā anuññātaṃ. Tasmā araññe vanakammikehi dinnaṃ sayaṃ vā uṭṭhitaṃ aggiṃ āgacchantaṃ disvā

--------------------------------------------------------------------------------------------- page585.

Tiṇakuṭiyo mā vinassantūti tassa aggino paṭiaggiṃ dātuṃ vaṭṭati yena saddhiṃ āgacchanto aggi ekato hutvā nirupādāno nibbāti. Parittampi kātuṃ vaṭṭati tiṇakuṭikānaṃ samantā bhūmitacchanaṃ parikkhākhananaṃ vā yathā āgato aggi upādānaṃ alabhitvā nibbāti. Etañca sabbaṃ uṭṭhiteyeva aggismiṃ kātuṃ vaṭṭati. Anuṭṭhite anupasampannehi kappiyavohārena kāretabbaṃ. Udakena ca nibbāpentehi appāṇakameva udakaṃ āsiñcitabbaṃ. {191} Āghātanavatthusmiṃ. Yathā ekappahāravacane evaṃ dvīhi pahārehītiādivacanesupi pārājikaṃ veditabbaṃ. Dvīhīti vutte ca ekena pahārena māritepi khettameva otiṇṇattā pārājikaṃ. Tīhi mārite pana visaṅketaṃ. Iti yathāparicchede vā paricchedabbhantare vā avisaṅketaṃ. Paricchedātikkame pana sabbattha visaṅketaṃ hoti āṇāpako muccati vadhakasseva doso. Yathā ca pahāresu evaṃ purisesupi eko ekaṃ māretūti vutte ekeneva mārite pārājikaṃ dvīhi mārite visaṅketaṃ dve mārentūti vutte ekena vā dvīhi vā mārite pārājikaṃ tīhi mārite visaṅketanti veditabbaṃ. Eko saṅgāme vegena dhāvato purisassa asinā sīsaṃ chindi asīsakabandhaṃ dhāvati tamañño paharitvā pātesi kassa pārājikanti vutte upaḍḍhattherā gamanūpacchedakassāti āhaṃsu. Ābhidhammikagodattatthero sīsacchedakassāti. Evarūpānipi vatthūni imassa vatthussa atthadīpane vattabbānīti.

--------------------------------------------------------------------------------------------- page586.

{192} Takkavatthusmiṃ aniyametvā takkaṃ pāyethāti vutte yaṃ vā taṃ vā takkaṃ pāyetvā mārite pārājikaṃ. Niyametvā pana gotakkaṃ mahisatakkaṃ ajikātakkanti vā sītaṃ uṇhaṃ dhūpitaṃ adhūpitanti vā vutte yaṃ vuttaṃ tato aññaṃ pāyetvā mārite visaṅketaṃ. Loṇasocirakavatthusmiṃ. Loṇasocirakannāma sabbasassābhisaṅkhataṃ ekaṃ bhesajjaṃ. Taṃ kira karonto harītakāmalakavibhītakakasāve 1- sabbadhaññāni sabbaaparannāni sattannampi dhaññānaṃ odanaṃ kadalīphalādīni sabbaphalāni vettaketakakhajjūrīkalīrādayo sabbakalīre macchamaṃsakhaṇḍāni anekāni ca madhuphāṇitasindhavaloṇatikaṭukādīni bhesajjāni pakkhipitvā kumbhīmukhaṃ vilimpitvā ekaṃ vā dve vā tīṇi vā saṃvaccharāni ṭhapenti. Taṃ paripacitvā jambūrasavaṇṇaṃ hoti vātakāsakuṭṭhapaṇḍubhagandarādīnaṃ 2- siniddhabhojanaṃ bhuttānañca uttarapānaṃ. Bhattajīraṇakabhesajjaṃ tādisaṃ natthi. Taṃ panetaṃ bhikkhūnaṃ pacchābhattampi vaṭṭati. Gilānānaṃ pākatikameva agilānānaṃ pana udakasambhinnaṃ pānaparibhogenāti. Samantapāsādikāya vinayasaṃvaṇṇanāya tatiyapārājikavaṇṇanā niṭṭhitā. ------------ @Footnote: 1. vibhīdakaiti vā vibhedaka iti vā likhiyati . 2. bhagandalātipi likhiyati.


             The Pali Atthakatha in Roman Book 1 page 567-586. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=11910&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=11910&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=203              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=7852              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=2861              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=2861              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]