ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

                 Catutthapārājikavaṇṇanā
        catusaccavidū satthā         catutthaṃ yaṃ pakāsayi
        pārājikaṃ tassa dāni       patto saṃvaṇṇanākkamo
        yasmā tasmā suviññeyyaṃ    yaṃ pubbe ca pakāsitaṃ
        taṃ vajjayitvā assāpi      hoti saṃvaṇṇanā ayaṃ.
     {193} Tena samayena buddho bhagavā vesāliyaṃ viharati .pe.
Gihīnaṃ kammantaṃ adhiṭṭhemāti gihīnaṃ khettesu ceva ārāmādīsu
ca kattabbakiccaṃ adhiṭṭhāma. Evaṃ kātabbaṃ evaṃ na kātabbanti
ācikkhāma ceva anusāsāma cāti vuttaṃ hoti. Dūteyyanti
dūtakammaṃ. Uttarimanussadhammassāti manusse uttiṇṇadhammassa.
Manusse atikkamitvā brahmattaṃ vā nibbānaṃ vā pāpanakadhammassāti
attho. Uttarimanussānaṃ vā seṭṭhapurisānaṃ jhāyīnañceva ariyānañca
dhammassa. Asuko bhikkhūtiādīsu attanā evaṃ mantayitvā
pacchā gihīnaṃ bhāsantā buddharakkhito nāma bhikkhu paṭhamassa
jhānassa lābhī dhammarakkhito dutiyassāti evaṃ nāmavaseneva
vaṇṇaṃ bhāsiṃsūti veditabbā. Tattha esoyeva kho āvuso
seyyoti kammantādhiṭṭhānaṃ dūteyyaharaṇañca bahusapattaṃ mahāsamārambhaṃ
na ca samaṇasāruppaṃ tato pana ubhayato esoyeva pāsaṃsataro
anuttaro sundarataro yo amhākaṃ gihīnaṃ aññamaññassa
Uttarimanussadhammassa vaṇṇo bhāsito. Kiṃ vuttaṃ hoti.
Iriyāpathaṃ saṇṭhapetvā nisinnaṃ vā caṅkamantaṃ vā pucchantānaṃ
vā apucchantānaṃ vā gihīnaṃ ayaṃ asuko nāma bhikkhu paṭhamassa
jhānassa lābhītievamādinā nayena yo amhākaṃ aññamaññassa
uttarimanussadhammassa vaṇṇo bhāsito bhavissati esoyeva
seyyoti. Anāgatasambandhe pana  asati na 1- etehi so tasmiṃ
khaṇe bhāsitova tasmā na yujjati tasmā anāgatasambandhaṃ
katvā yo evaṃ bhāsito bhavissati so seyyoti evamettha
attho veditabbo. Lakkhaṇaṃ pana saddasatthato pariyesitabbaṃ.
     {194} Vaṇṇavā ahesunti aññoyeva tesaṃ abhinavo sarīravaṇṇo
uppajjati tena vaṇṇena vaṇṇavanto ahesuṃ. Pīnindriyāti
pañcahi pasādehi abhiniviṭṭhokāsassa paripuṇṇattā manachaṭṭhānaṃ
indriyānaṃ amilātabhāvena pīnindriyā. Pasannamukhavaṇṇāti
kiñcāpi avisesena vaṇṇavanto sarīravaṇṇato pana nesaṃ
mukhavaṇṇo adhikataraṃ pasanno accho anāvilo parisuddhoti attho.
Vippasannacchavivaṇṇāti yena ca te kaṇṇikārapupphasadisena
vaṇṇena vaṇṇavanto tādiso saññesaṃpi manussānaṃ vaṇṇo
atthi yathā pana imesaṃ evaṃ na tesaṃ chavivaṇṇo vippasanno.
Tena vuttaṃ vippasannacchavivaṇṇāti. Itiha te bhikkhū neva
uddesaparipucchaṃ na kammaṭṭhānaṃ anuyuñjantā athakho kuhakatāya
@Footnote: 1. pamādalikhito bhaveyya.
Abhūtaguṇasaṃvaṇṇanāya laddhāni paṇītabhojanāni bhuñjitvā yathāsukhaṃ
nindārāmataṃ saṅgaṇikārāmatañca anuyuñjantā imaṃ sarīrasobhaṃ
pāpuṇiṃsu yathā taṃ bālā bhantamigapaṭibhāgāti. Vaggumudātīriyāti
vaggumudātīravāsino. Kacci bhikkhave khamanīyanti bhikkhave kacci
tumhākaṃ idaṃ catuccakkaṃ navadvāraṃ sarīrayantaṃ khamanīyaṃ sakkā
khamituṃ sahituṃ pariharituṃ na kiñci dukkhaṃ uppādetīti. Kacci
yāpanīyanti kacci sabbakiccesu yāpetuṃ gametuṃ sakkā na kiñci
antarāyaṃ dassetīti. Kucchi parikantoti kucchi parikantito varaṃ
bhaveyya. Kucchi parikatthotipi 1- pāṭho yujjati.
     Evaṃ vaggumudātīriye anekapariyāyena vigarahitvā idāni
yasmā tehi katakammaṃ corakammaṃ hoti tasmā āyatiṃ aññesampi
evarūpassa kammassa akaraṇatthaṃ athakho bhagavā bhikkhū āmantesi
     {195} āmantetvā ca pana pañcime bhikkhave mahācorātiādimāha.
Tattha santo saṃvijjamānāti atthi ceva upalabbhanti cāti vuttaṃ
hoti. Idhāti imasmiṃ sattaloke. Evaṃ hotīti evaṃ pubbabhāge
icchā uppajjati. Kudāsu nāmāhanti ettha suiti nipāto.
Kudā nāmāti attho. So aparena samayenāti so pubbabhāge
evaṃ cintetvā anukkamena parisaṃ vaḍḍhento panthaduhanakammaṃ
paccantimagāmavilopantievamādīni katvā vepullappattapuriso hutvā
gāmepi agāme janapadepi ajanapade karonto hananto ghātento
.pe. Pacanto pācento. Iti bāhirakacoraṃ dassetvā tena
@Footnote: 1. parikattoti maññe.
Sadise sāsane pañca mahācore dassetuṃ evameva khotiādimāha.
Tattha pāpabhikkhunoti aññesu ṭhānesu mūlacchinno pārājikappatto
pāpabhikkhūti vuccati. Idha pana pārājikaṃ anāpanno icchācāre
ṭhito khuddānukhuddakāni sikkhāpadāni madditvā caranto pāpabhikkhūti
adhippeto. Tassāpi bāhirakamahācorassa viya pubbabhāge
evaṃ hoti kudāsu nāmāhaṃ .pe. Parikkhārānanti. Tattha
sakkatoti sakkārappatto. Garukatoti garukappatto.
Mānitoti manasā piyāyito. Pūjitoti catuppaccayābhihārapūjāya
pūjito. Apacitoti apacitippatto. Tattha yassa cattāro
paccaye sakkaritvā suṭṭhu abhisaṅkhate 1- paṇītappaṇīte katvā denti
so sakkato. Yasmiṃ garubhāvaṃ paccupaṭṭhapetvā denti so
garukato. Yaṃ manasā piyāyanti so mānito. Tassa
sabbaṃpetaṃ karonti so pūjito. Yassa abhivādanapaccuṭṭhāna-
añjalikammādivasena paramanipaccakāraṃ karonti so apacito.
Imassa pana sabbampi imaṃ lokāmisaṃ paṭṭhayamānassa evaṃ hoti.
So aparena samayenāti so pubbabhāge evaṃ cintetvā
anukkamena sikkhāya atibbagārave uddhate unnaḷe capale mukhare
vikiṇṇavāce muṭṭhassatī asampajāne pākaṭindriye ācariyaupajjhāyehi
pariccattake lābhagaruke pāpabhikkhū saṅgaṇhitvā iriyāpathasaṇṭhapanādīni
kuhakavattāni sikkhāpetvā ayaṃ thero amukasmiṃ nāma senāsane
@Footnote: 1. katthaci saṅkhaṭeti likhiyati.
Vassaṃ upagamma vattapaṭivattaṃ pūrayamāno vassaṃ vasitvā niggatoti
lokasammatasenāsanasaṃvaṇṇanādīhi upāyehi lokaṃ paripācetuṃ paṭibalehi
jātakādīsu katapariccayehi sarasampannehi pāpabhikkhūhi saṃvaṇṇiyamānaguṇo
hutvā satena vā sahassena vā parivuto .pe. Bhesajjaparikkhārānaṃ.
Ayaṃ bhikkhave paṭhamo mahācoroti ayaṃ sandhicchedakādicorako viya
na ekaṃ kulaṃ na dve athakho mahājanaṃ vañcetvā catuppaccayaggahaṇato
paṭhamo mahācoroti veditabbo. Ye pana suttantikā vā
ābhidhammikā vā vinayadharā vā bhikkhū bhikkhācāre asampajjamāne
pāliṃ vācentā aṭṭhakathaṃ kathentā anumodanāya dhammakathāya
iriyāpathasampattiyā ca lokaṃ pasādentā janapadacārikaṃ caranti
sakkatā garukatā mānitā pūjitā apacitā te tantippaveṇighaṭanakā
sāsanajotakāti veditabbā. Tathāgatappaveditanti tathāgatena
paṭividdhaṃ paccakkhakataṃ jānāpitaṃ vā. Attano dahatīti parisamajjhe
pāliñca aṭṭhakathañca saṃsandetvā madhurena saddena pasādanīyaṃ
suttantaṃ kathetvā dhammakathāvasāne acchariyabbhutajātena viññujanena
aho bhante pāli ca aṭṭhakathā ca suparisuddhā kassa santike
uggaṇhitthāti pucchito ko amhādise uggaṇhāpetuṃ samatthoti
ācariyaṃ anuddisitvā attanā paṭividdhaṃ sayambhūñāṇādhigataṃ dhammavinayaṃ
pavedeti. Ayaṃ tathāgatena satasahassakappādhikāni cattāri
asaṅkheyyāni pāramiyo pūretvā kicchena kasirena paṭividdhadhammatthenako
dutiyo mahācoro. Suddhaṃ brahmacārinti khīṇāsavaṃ bhikkhuṃ.
Parisuddhaṃ brahmacariyaṃ carantanti nirupakkilesaṃ seṭṭhacariyaṃ carantaṃ.
Aññaṃpi vā anāgāmiṃ ādiṃ katvā yāva sīlavantaṃ puthujjanaṃ
avipaṭisārādivatthukaṃ parisuddhaṃ brahmacariyaṃ carantaṃ. Amūlakena
abrahmacariyena anuddhaṃsetīti tasmiṃ puggale avijjamānena
antimavatthunā anuvadati codeti. Ayaṃ vijjamānaguṇamakkhī
ariyaguṇatthenako tatiyo mahācoro. Garubhaṇḍāni garuparikkhārānīti
yathā adinnādāne caturo janā saṃvidhāya garubhaṇḍaṃ avāharunti
ettha pañcamāsakagghanakaṃ garubhaṇḍanti vuccati idha na evaṃ
athakho pañcimāni bhikkhave avissajjanīyāni na vissajjetabbāni
saṅghena vā gaṇena vā puggalena vā vissajjitānipi avissajjitāni
honti yo vissajjeyya āpatti thullaccayassa katamāni
pañca ārāmo ārāmavatthu .pe. Dārubhaṇḍaṃ mattikābhaṇḍanti
vacanato avissajjitabbattā garubhaṇḍāni pañcimāni bhikkhave
avebhaṅgiyāni na vibhajitabbāni saṅghena vā gaṇena vā puggalena
vā vibhattānipi avibhattāni honti yo vibhajeyya āpatti
thullaccayassa katamāni pañca ārāmo ārāmavatthu .pe.
Dārubhaṇḍaṃ mattikābhaṇḍanti vacanato avebhaṅgikattā
sādhāraṇaparikkhārabhāvena garuparikkhārāni. Ārāmo ārāmavatthūtiādīsu
yaṃ vattabbaṃ taṃ sabbaṃ pañcimāni bhikkhave avissajjiya nīti
khandhake āgatasuttavaṇṇanāyameva bhaṇissāma. Tehi gihī
saṅgaṇhātīti tāni datvā gihī saṅgaṇhāti anuggaṇhāti.
Upalāpetīti aho amhākaṃ ayyoti evaṃ lapanake anubandhanake
sinehe 1- karoti. Ayaṃ avissajjiyaṃ avebhaṅgiyañca garuparikkhāraṃ
tathābhāvato thenetvā gihisaṅgaṇhanako catuttho mahācoro. So
ca panāyaṃ imaṃ garubhaṇḍaṃ kulasaṅgaṇhanatthaṃ vissajjento kuladūsakadukkaṭaṃ
āpajjati pabbājanīyakammāraho ca hoti bhikkhusaṅghaṃ abhibhavitvā
issaravatāya vissajjento thullaccayaṃ āpajjati theyyacittena
vissajjento bhaṇḍaṃ agghāpetvā kāretabboti. Ayaṃ aggo
mahācoroti ayaṃ imesaṃ mahācorānaṃ jeṭṭhacoro iminā sadiso
coro nāma natthi yo pañcindriyaggahaṇātītaṃ atisaṇhaṃ sukhumaṃ
lokuttaradhammaṃ theneti. Kiṃ pana sakkā lokuttaradhammo hiraññasuvaṇṇādīni
viya vañcetvā thenetvā gahetunti. Na sakkā. Tenevāha
yo asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapatīti. Ayaṃ hi attani
asantaṃ dhammaṃ kevalaṃ atthi mayhaṃ esoti ullapati na pana
sakkoti ṭhānā cāvetuṃ attani vā saṃvijjamānaṃ kātuṃ. Atha kasmā
coroti vuttoti. Yasmā taṃ ullapitvā asantasambhāvanāya
uppanne paccaye gaṇhāti evaṃ hi gaṇhatā te paccayā
sukhumena upāyena vañcetvā thenetvā gahitā honti. Tenevāha
taṃ kissa hetu theyyāya vo bhikkhave raṭṭhapiṇḍo bhuttoti.
Ayañhi ettha attho yaṃ avocumhā ayaṃ aggo mahācoro
yo asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapatīti taṃ kissa hetu
@Footnote: 1. sasinehe.
Kena kāraṇena etaṃ avocumhāti ce theyyāya vo bhikkhave
raṭṭhapiṇḍo bhuttoti bhikkhave yasmā vo tena raṭṭhapiṇḍo
theyyacittena bhutto hoti. Ettha hi vokāro ye hi vo
ariyā araññavanapaṭṭhānītiādīsu viya padapūraṇamatte nipāto.
Tasmā tumhehi bhuttoti evamassa attho na 1- daṭṭhabbo. Idāni
tamevatthaṃ gāthāhi vibhūtataraṃ karonto aññathā santantiādimāha.
Tattha aññathā santanti aparisuddhakāyasamācārādikena aññena
ākārena santaṃ. Aññathā yo pavedayeti parisuddhakāya-
samācārādikena aññena ākārena yo pavedeyya paramaparisuddho
ahaṃ atthi me abbhantare lokuttaradhammoti evaṃ jānāpeyya.
Pavedetvā ca pana tāya pavedanāya uppannaṃ bhojanaṃ arahā viya
bhuñjati. Nikacca kitavasseva bhuttaṃ theyyena tassa tanti nikaccāti
vañcetvā aññathā santaṃ aññathā dassetvā agumbāgacchabhūtameva
sākhāpalāsapallavādicchādanena gumbamiva gacchamiva ca attānaṃ
dassetvā. Kitavassevāti vañcakassa kerāṭikassa gumbagacchasaññāya
araññe āgatāgate sakuṇe gahetvā jīvitakappakassa sākuṇikasseva.
Bhuttaṃ theyyena tassa tanti tassāpi anarahantasseva sato
arahantabhāvaṃ dassetvā laddhaṃ bhojanaṃ bhuñjato yaṃ taṃ bhuttaṃ taṃ
yathā sākuṇikakitavassa nikacca vañcetvā sakuṇaggahaṇaṃ evaṃ
manusse vañcetvā laddhassa bhojanassa bhuttattā theyyena bhuttaṃ
@Footnote: 1. ayaṃ atireko khāyati.
Nāma hoti. Imaṃ pana atthavasaṃ ajānantā ye evaṃ bhuñjanti
kāsāvakaṇṭhā .pe. Nirayaṃ te upapajjare. Kāsāvakaṇṭhāti
kāsāvena veṭhitakaṇṭhā. Ettakameva ariyaddhajadhāraṇamattaṃ yesaṃ
sāmaññaṃ aññaṃ natthīti vuttaṃ hoti. Bhavissanti kho panānanda
anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhāti evaṃ vuttadussīlānaṃ
etaṃ adhivacanaṃ. Pāpadhammāti lāmakadhammā. Asaññatāti
kāyādīhi asaññatā. Pāpāti lāmakapuggalā. Pāpehi kammehīti
tehi karaṇakāle ādīnavaṃ adisvā katehi paravañcanādīhi pāpakammehi.
Nirayante upapajjareti nirassādaṃ duggatiṃ te upapajjanti.
Tasmā seyyo ayoguḷoti gāthā. Tassattho 1- sacāyaṃ dussīlo
asaññato icchācāre ṭhito kuhanāya lokavañcako puggalo tattaṃ
aggisikhūpamaṃ ayoguḷaṃ bhuñjeyya ajjhohareyya tassa yañcetaṃ
raṭṭhapiṇḍaṃ bhuñjeyya yañcetaṃ ayoguḷaṃ tesu dvīsu ayoguḷova
bhutto seyyo sundarataro paṇītataro ca bhaveyya na hi ayoguḷassa
bhuttattā samparāye sabbaññutaññāṇenāpi dujjānaparicchedaṃ dukkhaṃ
anubhavati evaṃ paṭiladdhassa pana raṭṭhapiṇḍassa bhuttattā samparāye
vuttappakāraṃ dukkhaṃ anubhoti ayaṃ hi koṭippatto micchājīvoti.



             The Pali Atthakatha in Roman Book 1 page 587-595. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=12322              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=12322              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=227              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=8520              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=3224              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=3224              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]