ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     Tattha suddhikavāro vattukāmavāro paccayapaṭisaṃyuttavāroti
tayo mahāvārā. Tesu suddhikavāre paṭhamaṃ jhānaṃ ādiṃ katvā
yāva mohā cittaṃ vinīvaraṇatāpadaṃ 1- tāva ekamekasmiṃ 2- pade
samāpajjiṃ samāpajjāmi samāpanno lābhimhi vasimhi sacchikataṃ
@Footnote: 1. ettha itisaddo icchitababo .   2. ekekasmiṃ.
Mayāti imesu chasu padesu ekamekaṃ padaṃ tīhākārehi catūhi pañcahi
chahi sattahākārehīti evaṃ pañcakkhattuṃ yojetvā suddhikanayo
nāma vutto. Tato paṭhamaṃ jhānaṃ dutiyaṃ jhānanti evaṃ
paṭhamajjhānena saddhiṃ ekamekaṃ padaṃ ghaṭentena sabbapadāni ghaṭetvā
teneva vitthārena khaṇḍacakkannāma vuttaṃ. Taṃ hi puna ānetvā
paṭhamajjhānādīhi saddhiṃ na yojitaṃ tasmā khaṇḍacakkanti vuccati.
Tato dutiyaṃ jhānaṃ tatiyaṃ jhānanti evaṃ dutiyajjhānena saddhiṃ
ekamekaṃ padaṃ ghaṭetvā puna ānetvā paṭhamajjhānena saddhiṃ
sambandhitvā teneva vitthārena baddhacakkannāma vuttaṃ. Tato
yathā dutiyajjhānena saddhiṃ evaṃ tatiyajjhānādīhi saddhiṃ ekamekaṃ
padaṃ ghaṭetvā puna ānetvā dutiyajjhānādīhi saddhiṃ sambandhitvā
teneva vitthārena aññānipi ekūnattiṃsaṃ baddhacakkāni vatvā
ekamūlakanayo niṭṭhāpito. Pāṭho pana saṅkhepena dassito.
So asammuyhantena vitthārato veditabbo. Yathā ca ekamūlako
evaṃ dumūlakādayopi sabbamūlapariyosānā catunnaṃ satānaṃ upari
pañcattiṃsa nayā vuttā. Seyyathīdaṃ. Dvimūlakā ekūnatiṃsa
timūlakā aṭṭhavīsa catummūlakā sattavīsa. Evaṃ pañcamūlakādayopi
ekekaṃ ūnaṃ katvā yāva tiṃsamūlakā tāva veditabbā. Pāṭhe
pana tesaṃ nāmampi saṅkhipitvā idaṃ sabbamūlakanti tiṃsamūlakanayova
eko dassito. Yasmā ca suññāgārapadaṃ jhānena aghaṭitaṃ
sīsaṃ na otarati tasmā taṃ anāmasitvā mohā cittaṃ
Vinīvaraṇapadapariyosānāyeva sabbattha yojanā dassitāti veditabbā.
Evaṃ paṭhamajjhānādīni paṭipāṭiyā vā uppaṭipāṭiyā vā
dutiyajjhānādīhi ghaṭetvā vā aghaṭetvā vā samāpajjintiādinā
nayena ullapato mokkho natthi pārājikaṃ āpajjatiyevāti
imassa atthassa dassanavasena vutte ca panekasmiṃ suddhikamahāvāre
ayaṃ saṅkhepato atthavaṇṇanā.
     Tīhākārehīti sampajānamusāvādassa aṅgabhūtehi tīhi kāraṇehi.
Pubbevassa hotīti pubbabhāgeyeva assa puggalassa evaṃ hoti
musā bhaṇissanti. Bhaṇantassa hotīti bhaṇamānassa hoti.
Bhaṇitassa hotīti bhaṇite assa hoti. Yaṃ vattabbaṃ tasmiṃ
vutte hotīti attho. Athavā bhaṇitassāti vuttavato
niṭṭhitavacanassa hotīti. Evaṃ yo pubbabhāgepi jānāti bhaṇantopi
jānāti pacchāpi jānāti musā mayā bhaṇitanti so paṭhamaṃ
jhānaṃ samāpajjinti bhaṇanto pārājikaṃ āpajjatīti ayamettha
attho dassito. Kiñcāpi dassito athakho ayamettha viseso.
Pucchā tāva hoti musā bhaṇissanti pubbabhāgo atthi musā
mayā bhaṇitanti pacchābhāgo natthi vuttamattameva hi koci
pamussati kintassa pārājikaṃ hoti na hotīti. Sā evaṃ
aṭṭhakathāsu vissajjitā pubbabhāge musā bhaṇissanti ca bhaṇantassa
musā bhaṇāmīti ca jānato pacchābhāge musā mayā bhaṇitanti na
sakkā na bhavituṃ sacepi na hoti pārājikameva. Purimameva hi
Aṅgadvayaṃ pamāṇaṃ. Yassāpi pubbabhāge musā bhaṇissanti
ābhogo natthi bhaṇanto pana musā bhaṇāmīti jānāti bhaṇitepi
musā mayā bhaṇitanti jānāti so āpattiyā na kāretabbo.
Pubbabhāgo hi pamāṇataraṃ tasmiṃ asati davābhaṇitaṃ vā ravābhaṇitaṃ
vā hotīti. Ettha ca taṃñāṇatā ca ñāṇasamodhānañca
pariccajitabbaṃ. Taṃ ñāṇatā pariccajitabbāti yena cittena musā
bhaṇissanti jānāti teneva musā bhaṇāmīti ca musā mayā
bhaṇitanti ca jānātīti evaṃ ekacitteneva tīsu khaṇesu jānātīti
ayaṃ taṃ ñāṇatā pariccajitabbā. Na hi sakkā teneva cittena
cittaṃ jānituṃ yathā na sakkā teneva asinā so asi chinditunti.
Purimaṃ purimaṃ pana cittaṃ pacchimassa pacchimassa cittassa tathā
uppattiyā paccayo hutvā nirujjhati. Tenetaṃ vuccati
       pamāṇaṃ pubbabhāgova     tasmiṃ sati na hessati
       sesadvayanti natthetaṃ    iti vācā tivaṅgikāti.
Ñāṇasamodhānaṃ pariccajitabbanti etāni tīṇi cittāni ekakkhaṇe
uppajjantīti na gahetabbāni. Idaṃ hi cittaṃ nāma
       aniruddhamhi paṭhame      na uppajjati pacchimaṃ
       nirantaruppajjanato      ekaṃ viya pakāsatīti.
Ito paraṃ pana yvāyaṃ paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā
bhaṇati yasmā so natthi me paṭhamaṃ jhānanti evaṃ diṭṭhiko
hoti tassa hi attheva ayaṃ laddhi tathā natthi me paṭhamaṃ jhānanti
Evamassa khamati ceva ruccati ca evaṃsabhāvameva cassa cittaṃ natthi
me paṭhamaṃ jhānanti yadā pana musā vattukāmo hoti tadā
taṃ diṭṭhiṃ vā diṭṭhiyā saha khantiṃ vā diṭṭhikhantīhi saddhiṃ ruciṃ vā
diṭṭhikhantirucīhi saddhiṃ bhāvaṃ vā vinidhāya nikkhipitvā paṭicchādetvā
abhūtaṃ katvā bhaṇati tasmā tesampi vasena aṅgabhedaṃ dassetuṃ catūhi
ākārehītiādi 1- vuttaṃ. Parivāre ca aṭṭhaṅgiko musāvādoti
vuttattā tattha adhippetāya saññāya saddhiṃ aññopi idha
aṭṭhahākārehīti eko nayo yojetabbo. Ettha ca vinidhāya
diṭṭhinti balavadhammavinidhānavasena vuttaṃ. Vinidhāya khantintiādīni
tato dubbaladubbalānaṃ vinidhānavasena. Vinidhāya saññanti idaṃ
panettha sabbadubbaladhammavinidhānasaññāmattampi nāma. Avinidhāya
sampajānamusā bhaṇissatīti netaṃ ṭhānaṃ vijjati. Yasmā pana
samāpajjissāmītiādinā anāgatavacanena pārājikaṃ na hoti tasmā
samāpajjintiādīni atītavattamānapadānevapāṭhevuttānītiveditabbāni.
     {207} Ito paraṃ sabbampi imasmiṃ suddhikamahāvāre uttānatthameva. Na
hettha atthi yaṃ iminā vinicchayena na sakkā bhaveyya viññātuṃ ṭhapetvā
kilesappahānapadassa padabhājane rāgo me catto vantotiādīnaṃ
padānaṃ atthaṃ. Svāyaṃ vuccati. Ettha hi cattoti idaṃ
sakabhāvapariccajanavasena vuttaṃ. Vantoti idaṃ puna anādiyanabhāvadassanavasena.
Muttoti idaṃ santatito vimocanavasena. Pahīnoti idaṃ
@Footnote: 1. catūhākārehīti.
Muttassāpi kvaci anavaṭṭhānadassanavasena. Paṭinissaṭṭhoti idaṃ pubbe
ādinnapubbassa paṭinissaggadassanavasena. Ukkheṭitoti idaṃ
ariyamaggena uttāsitattā puna anālīyanabhāvadassanavasena. Svāyamattho
saddasatthato pariyesitabbo. Samukkheṭitoti idaṃ suṭṭhu uttāsetvā
aṇusahagatassāpi puna anālīyanabhāvadassanavasena vuttanti.
                  Suddhikavārakathā niṭṭhitā.
     {215} Vattukāmavārepi tīhākārehītiādīnaṃ attho vārapeyyālappabhedo
ca sabbo idha vuttanayeneva veditabbo. Kevalaṃ hi yaṃ
idaṃ mayā virajjhitvā aññaṃ vattukāmena aññaṃ vuttaṃ tasmā
natthi mayhaṃ āpattīti evaṃ okāsagavesakānaṃ pāpapuggalānaṃ
okāsanisedhanatthaṃ vutto. Yatheva hi buddhaṃ paccakkhāmīti vattukāmo
dhammaṃ paccakkhāmītiādīsu sikkhāpaccakkhānapadesu yaṃ vā taṃ vā
vadanto khette otiṇṇattā sikkhāpaccakkhātakova hoti evaṃ
paṭhamajjhānādiuttarimanussadhammapadesu yaṅkiñci ekaṃ vattukāmo tato
aññaṃ yaṃ vā taṃ vā vadantopi khette otiṇṇattā pārājikova
hoti sacepi yassa vadati so tamatthaṃ taṃkhaṇaṃyeva jānāti.
Jānanalakkhaṇañcettha sikkhāpaccakkhāne vuttanayeneva veditabbaṃ.
Ayaṃ pana viseso. Sikkhāpaccakkhānaṃ hatthamuddhāya sīsaṃ na otarati.
Idaṃ abhūtārocanaṃ hatthamuddhāyapi otarati. Yo hi hatthavikārādīhi
aṅgapacacaṅgacopanehi abhūtaṃ uttarimanussadhammaṃ viññattipathe ṭhitassa
puggalassa ārocesi so ca taṃ atthaṃ jānāti pārājikova
Hoti. Atha pana yassa āroceti so na jānāti vā kiṃ ayaṃ
bhaṇatīti saṃsayaṃ vā āpajjati ciraṃ vīmaṃsitvā vā pacchā jānāti
apaṭivijānanto icceva saṅkhaṃ gacchati. Evaṃ apaṭivijānantassa
vutte thullaccayaṃ hoti. Yo pana jhānādīni attanā adhigamanavasena
vā uggahaparipucchādivasena vā na jānāti kevalaṃ jhānanti vā
vimokkhoti vā vacanamattameva sutaṃ hoti sopi tena vutte
jhānaṃ kira samāpajjinti esa vadatīti yadi ettakamattampi jānāti
jānāticceva saṅkhaṃ gacchati tassa vutte pārājikameva. So 1- ekassa
vā dvinnaṃ vā bahūnaṃ vā niyamitāniyamitavasena viseso sabbopi
sikkhāpaccakkhānakathāyaṃ vuttanayeneva veditabboti.
                 Vattukāmavārakathā niṭṭhitā.
     {220} Paccayapaṭisaṃyuttavārepi sabbaṃ vārapeyyālappabhedaṃ pubbe
āgatapadānañca atthaṃ vuttanayeneva ñatvā pālikkamo tāva evaṃ
jānitabbo. Ettha hi yo te vihāre vasi yo te cīvaraṃ
paribhuñji yo te piṇḍapātaṃ paribhuñji yo te senāsanaṃ
paribhuñji yo te gilānapaccayabhesajjaparikkhāraṃ paribhuñjīti ime
pañca paccattavacanavārā yena te vihāro paribhuttotiādayo
pañca karaṇavacanavārā yaṃ tvaṃ āgamma vihāraṃ adāsītiādayo
pañca upayogavacanavārā vuttā tesaṃ vasena idha vuttena
suññāgārapadena saddhiṃ pubbe vuttesu paṭhamajjhānādīsu sabbapadesu
@Footnote: 1. atireko maññe.
Vārapeyyālabhedo veditabbo. Yo te vihāre yena te vihāro
yaṃ tvaṃ āgamma vihāranti evaṃ pariyāyena vuttattā pana ahanti
avuttattā ca paṭivijānantassa vuttepi idha thullaccayaṃ apaṭivijānantassa
dukkaṭanti ayamettha vinicchayo 1-.



             The Pali Atthakatha in Roman Book 1 page 607-614. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=12758              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=12758              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=237              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=8761              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=3438              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=3438              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]