ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     Tattha suddhikavāro vattukāmavāro paccayapaṭisaṃyuttavāroti
tayo mahāvārā. Tesu suddhikavāre paṭhamaṃ jhānaṃ ādiṃ katvā
yāva mohā cittaṃ vinīvaraṇatāpadaṃ 1- tāva ekamekasmiṃ 2- pade
samāpajjiṃ samāpajjāmi samāpanno lābhimhi vasimhi sacchikataṃ
@Footnote: 1. ettha itisaddo icchitababo .   2. ekekasmiṃ.

--------------------------------------------------------------------------------------------- page608.

Mayāti imesu chasu padesu ekamekaṃ padaṃ tīhākārehi catūhi pañcahi chahi sattahākārehīti evaṃ pañcakkhattuṃ yojetvā suddhikanayo nāma vutto. Tato paṭhamaṃ jhānaṃ dutiyaṃ jhānanti evaṃ paṭhamajjhānena saddhiṃ ekamekaṃ padaṃ ghaṭentena sabbapadāni ghaṭetvā teneva vitthārena khaṇḍacakkannāma vuttaṃ. Taṃ hi puna ānetvā paṭhamajjhānādīhi saddhiṃ na yojitaṃ tasmā khaṇḍacakkanti vuccati. Tato dutiyaṃ jhānaṃ tatiyaṃ jhānanti evaṃ dutiyajjhānena saddhiṃ ekamekaṃ padaṃ ghaṭetvā puna ānetvā paṭhamajjhānena saddhiṃ sambandhitvā teneva vitthārena baddhacakkannāma vuttaṃ. Tato yathā dutiyajjhānena saddhiṃ evaṃ tatiyajjhānādīhi saddhiṃ ekamekaṃ padaṃ ghaṭetvā puna ānetvā dutiyajjhānādīhi saddhiṃ sambandhitvā teneva vitthārena aññānipi ekūnattiṃsaṃ baddhacakkāni vatvā ekamūlakanayo niṭṭhāpito. Pāṭho pana saṅkhepena dassito. So asammuyhantena vitthārato veditabbo. Yathā ca ekamūlako evaṃ dumūlakādayopi sabbamūlapariyosānā catunnaṃ satānaṃ upari pañcattiṃsa nayā vuttā. Seyyathīdaṃ. Dvimūlakā ekūnatiṃsa timūlakā aṭṭhavīsa catummūlakā sattavīsa. Evaṃ pañcamūlakādayopi ekekaṃ ūnaṃ katvā yāva tiṃsamūlakā tāva veditabbā. Pāṭhe pana tesaṃ nāmampi saṅkhipitvā idaṃ sabbamūlakanti tiṃsamūlakanayova eko dassito. Yasmā ca suññāgārapadaṃ jhānena aghaṭitaṃ sīsaṃ na otarati tasmā taṃ anāmasitvā mohā cittaṃ

--------------------------------------------------------------------------------------------- page609.

Vinīvaraṇapadapariyosānāyeva sabbattha yojanā dassitāti veditabbā. Evaṃ paṭhamajjhānādīni paṭipāṭiyā vā uppaṭipāṭiyā vā dutiyajjhānādīhi ghaṭetvā vā aghaṭetvā vā samāpajjintiādinā nayena ullapato mokkho natthi pārājikaṃ āpajjatiyevāti imassa atthassa dassanavasena vutte ca panekasmiṃ suddhikamahāvāre ayaṃ saṅkhepato atthavaṇṇanā. Tīhākārehīti sampajānamusāvādassa aṅgabhūtehi tīhi kāraṇehi. Pubbevassa hotīti pubbabhāgeyeva assa puggalassa evaṃ hoti musā bhaṇissanti. Bhaṇantassa hotīti bhaṇamānassa hoti. Bhaṇitassa hotīti bhaṇite assa hoti. Yaṃ vattabbaṃ tasmiṃ vutte hotīti attho. Athavā bhaṇitassāti vuttavato niṭṭhitavacanassa hotīti. Evaṃ yo pubbabhāgepi jānāti bhaṇantopi jānāti pacchāpi jānāti musā mayā bhaṇitanti so paṭhamaṃ jhānaṃ samāpajjinti bhaṇanto pārājikaṃ āpajjatīti ayamettha attho dassito. Kiñcāpi dassito athakho ayamettha viseso. Pucchā tāva hoti musā bhaṇissanti pubbabhāgo atthi musā mayā bhaṇitanti pacchābhāgo natthi vuttamattameva hi koci pamussati kintassa pārājikaṃ hoti na hotīti. Sā evaṃ aṭṭhakathāsu vissajjitā pubbabhāge musā bhaṇissanti ca bhaṇantassa musā bhaṇāmīti ca jānato pacchābhāge musā mayā bhaṇitanti na sakkā na bhavituṃ sacepi na hoti pārājikameva. Purimameva hi

--------------------------------------------------------------------------------------------- page610.

Aṅgadvayaṃ pamāṇaṃ. Yassāpi pubbabhāge musā bhaṇissanti ābhogo natthi bhaṇanto pana musā bhaṇāmīti jānāti bhaṇitepi musā mayā bhaṇitanti jānāti so āpattiyā na kāretabbo. Pubbabhāgo hi pamāṇataraṃ tasmiṃ asati davābhaṇitaṃ vā ravābhaṇitaṃ vā hotīti. Ettha ca taṃñāṇatā ca ñāṇasamodhānañca pariccajitabbaṃ. Taṃ ñāṇatā pariccajitabbāti yena cittena musā bhaṇissanti jānāti teneva musā bhaṇāmīti ca musā mayā bhaṇitanti ca jānātīti evaṃ ekacitteneva tīsu khaṇesu jānātīti ayaṃ taṃ ñāṇatā pariccajitabbā. Na hi sakkā teneva cittena cittaṃ jānituṃ yathā na sakkā teneva asinā so asi chinditunti. Purimaṃ purimaṃ pana cittaṃ pacchimassa pacchimassa cittassa tathā uppattiyā paccayo hutvā nirujjhati. Tenetaṃ vuccati pamāṇaṃ pubbabhāgova tasmiṃ sati na hessati sesadvayanti natthetaṃ iti vācā tivaṅgikāti. Ñāṇasamodhānaṃ pariccajitabbanti etāni tīṇi cittāni ekakkhaṇe uppajjantīti na gahetabbāni. Idaṃ hi cittaṃ nāma aniruddhamhi paṭhame na uppajjati pacchimaṃ nirantaruppajjanato ekaṃ viya pakāsatīti. Ito paraṃ pana yvāyaṃ paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇati yasmā so natthi me paṭhamaṃ jhānanti evaṃ diṭṭhiko hoti tassa hi attheva ayaṃ laddhi tathā natthi me paṭhamaṃ jhānanti

--------------------------------------------------------------------------------------------- page611.

Evamassa khamati ceva ruccati ca evaṃsabhāvameva cassa cittaṃ natthi me paṭhamaṃ jhānanti yadā pana musā vattukāmo hoti tadā taṃ diṭṭhiṃ vā diṭṭhiyā saha khantiṃ vā diṭṭhikhantīhi saddhiṃ ruciṃ vā diṭṭhikhantirucīhi saddhiṃ bhāvaṃ vā vinidhāya nikkhipitvā paṭicchādetvā abhūtaṃ katvā bhaṇati tasmā tesampi vasena aṅgabhedaṃ dassetuṃ catūhi ākārehītiādi 1- vuttaṃ. Parivāre ca aṭṭhaṅgiko musāvādoti vuttattā tattha adhippetāya saññāya saddhiṃ aññopi idha aṭṭhahākārehīti eko nayo yojetabbo. Ettha ca vinidhāya diṭṭhinti balavadhammavinidhānavasena vuttaṃ. Vinidhāya khantintiādīni tato dubbaladubbalānaṃ vinidhānavasena. Vinidhāya saññanti idaṃ panettha sabbadubbaladhammavinidhānasaññāmattampi nāma. Avinidhāya sampajānamusā bhaṇissatīti netaṃ ṭhānaṃ vijjati. Yasmā pana samāpajjissāmītiādinā anāgatavacanena pārājikaṃ na hoti tasmā samāpajjintiādīni atītavattamānapadānevapāṭhevuttānītiveditabbāni. {207} Ito paraṃ sabbampi imasmiṃ suddhikamahāvāre uttānatthameva. Na hettha atthi yaṃ iminā vinicchayena na sakkā bhaveyya viññātuṃ ṭhapetvā kilesappahānapadassa padabhājane rāgo me catto vantotiādīnaṃ padānaṃ atthaṃ. Svāyaṃ vuccati. Ettha hi cattoti idaṃ sakabhāvapariccajanavasena vuttaṃ. Vantoti idaṃ puna anādiyanabhāvadassanavasena. Muttoti idaṃ santatito vimocanavasena. Pahīnoti idaṃ @Footnote: 1. catūhākārehīti.

--------------------------------------------------------------------------------------------- page612.

Muttassāpi kvaci anavaṭṭhānadassanavasena. Paṭinissaṭṭhoti idaṃ pubbe ādinnapubbassa paṭinissaggadassanavasena. Ukkheṭitoti idaṃ ariyamaggena uttāsitattā puna anālīyanabhāvadassanavasena. Svāyamattho saddasatthato pariyesitabbo. Samukkheṭitoti idaṃ suṭṭhu uttāsetvā aṇusahagatassāpi puna anālīyanabhāvadassanavasena vuttanti. Suddhikavārakathā niṭṭhitā. {215} Vattukāmavārepi tīhākārehītiādīnaṃ attho vārapeyyālappabhedo ca sabbo idha vuttanayeneva veditabbo. Kevalaṃ hi yaṃ idaṃ mayā virajjhitvā aññaṃ vattukāmena aññaṃ vuttaṃ tasmā natthi mayhaṃ āpattīti evaṃ okāsagavesakānaṃ pāpapuggalānaṃ okāsanisedhanatthaṃ vutto. Yatheva hi buddhaṃ paccakkhāmīti vattukāmo dhammaṃ paccakkhāmītiādīsu sikkhāpaccakkhānapadesu yaṃ vā taṃ vā vadanto khette otiṇṇattā sikkhāpaccakkhātakova hoti evaṃ paṭhamajjhānādiuttarimanussadhammapadesu yaṅkiñci ekaṃ vattukāmo tato aññaṃ yaṃ vā taṃ vā vadantopi khette otiṇṇattā pārājikova hoti sacepi yassa vadati so tamatthaṃ taṃkhaṇaṃyeva jānāti. Jānanalakkhaṇañcettha sikkhāpaccakkhāne vuttanayeneva veditabbaṃ. Ayaṃ pana viseso. Sikkhāpaccakkhānaṃ hatthamuddhāya sīsaṃ na otarati. Idaṃ abhūtārocanaṃ hatthamuddhāyapi otarati. Yo hi hatthavikārādīhi aṅgapacacaṅgacopanehi abhūtaṃ uttarimanussadhammaṃ viññattipathe ṭhitassa puggalassa ārocesi so ca taṃ atthaṃ jānāti pārājikova

--------------------------------------------------------------------------------------------- page613.

Hoti. Atha pana yassa āroceti so na jānāti vā kiṃ ayaṃ bhaṇatīti saṃsayaṃ vā āpajjati ciraṃ vīmaṃsitvā vā pacchā jānāti apaṭivijānanto icceva saṅkhaṃ gacchati. Evaṃ apaṭivijānantassa vutte thullaccayaṃ hoti. Yo pana jhānādīni attanā adhigamanavasena vā uggahaparipucchādivasena vā na jānāti kevalaṃ jhānanti vā vimokkhoti vā vacanamattameva sutaṃ hoti sopi tena vutte jhānaṃ kira samāpajjinti esa vadatīti yadi ettakamattampi jānāti jānāticceva saṅkhaṃ gacchati tassa vutte pārājikameva. So 1- ekassa vā dvinnaṃ vā bahūnaṃ vā niyamitāniyamitavasena viseso sabbopi sikkhāpaccakkhānakathāyaṃ vuttanayeneva veditabboti. Vattukāmavārakathā niṭṭhitā. {220} Paccayapaṭisaṃyuttavārepi sabbaṃ vārapeyyālappabhedaṃ pubbe āgatapadānañca atthaṃ vuttanayeneva ñatvā pālikkamo tāva evaṃ jānitabbo. Ettha hi yo te vihāre vasi yo te cīvaraṃ paribhuñji yo te piṇḍapātaṃ paribhuñji yo te senāsanaṃ paribhuñji yo te gilānapaccayabhesajjaparikkhāraṃ paribhuñjīti ime pañca paccattavacanavārā yena te vihāro paribhuttotiādayo pañca karaṇavacanavārā yaṃ tvaṃ āgamma vihāraṃ adāsītiādayo pañca upayogavacanavārā vuttā tesaṃ vasena idha vuttena suññāgārapadena saddhiṃ pubbe vuttesu paṭhamajjhānādīsu sabbapadesu @Footnote: 1. atireko maññe.

--------------------------------------------------------------------------------------------- page614.

Vārapeyyālabhedo veditabbo. Yo te vihāre yena te vihāro yaṃ tvaṃ āgamma vihāranti evaṃ pariyāyena vuttattā pana ahanti avuttattā ca paṭivijānantassa vuttepi idha thullaccayaṃ apaṭivijānantassa dukkaṭanti ayamettha vinicchayo 1-.


             The Pali Atthakatha in Roman Book 1 page 607-614. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=12758&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=12758&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=237              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=8761              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=3438              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=3438              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]