ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

                 Paṭhamappaññattikathā niṭṭhitā.
     {40} Idāni yantaṃ  aññaṃ vatthu uppannaṃ taṃ dassetuṃ tena
kho pana samayenātiādimāha. Tatrāyaṃ anuttānapadavaṇṇanā.
Makkaṭiṃ āmisenāti mahāvane bhikkhūnaṃ khantimettādiguṇānubhāvena
nirāsaṅkacittā bahū migamorakukkuṭamakkaṭādayo tiracchānā
padhānāgāraṭṭhānesu vicaranti. Tattha ekaṃ makkaṭiṃ āmisena
yāgubhattakhajjakādinā upalāpetvā saṅgaṇhitvāti vuttaṃ hoti.
Tassāti bhummavacanaṃ. Paṭisevatīti pacurapaṭisevano hoti. Pacuratthe
vattamānavacanaṃ. So bhikkhūti so methunadhammapaṭisevanako bhikkhu.
Senāsanacārikaṃ āhiṇḍantāti te bhikkhū āgantukā buddhadassanāya
āgatā pātova āgantukabhattāni labhitvā katabhattakiccā bhikkhūnaṃ
nivāsanaṭṭhānāni passissāmāti vicariṃsu. Tena vuttaṃ senāsanacārikaṃ
Āhiṇḍantāti. Yena te bhikkhū tenūpasaṅkamīti tiracchānagatā nāma
ekabhikkhunā saddhiṃ vissāsaṃ katvā aññesupi tādisaññeva cittaṃ
uppādenti. Tasmā sā makkaṭī yena te bhikkhū tenūpasaṅkami
upāsaṅkamitvā attano vissāsikabhikkhusseva tesampi taṃ vikāraṃ
dassesi. Cheppanti naṅguṭṭhaṃ. Oddisīti 1- abhimukhaṃ ṭhapesi.
Nimittampi akāsīti yena niyāmena yāya kiriyāya methunādhippāyaṃ te
jānanti taṃ akāsīti attho. So bhikkhūti yassāyaṃ vihāro. Ekamantaṃ
nilīyiṃsūti ekasmiṃ okāse paṭicchannā acchiṃsu. {41} Saccaṃ āvusoti
sahoḍhagahito coro viya paccakkhaṃ disvā coditattā kiṃ vā
mayā katantiādīni vattuṃ asakkonto saccaṃ āvusoti āha.
Nanu āvuso tatheva taṃ hotīti āvuso yathā manussitthiyā nanu
tiracchānagatitthiyāpi taṃ sikkhāpadaṃ tatheva hoti. Manussitthiyāpi hi
dassanampi gahaṇampi āmasanampi phusanampi ghaṭṭanampi duṭṭhullameva
tiracchānagatitthiyāpi taṃ sabbaṃ duṭṭhullameva ko ettha viseso
alesaṭṭhāne tvaṃ lesaṃ oḍḍesīti. {42} Antamaso tiracchānagatāyapi
pārājiko hoti asaṃvāsoti tiracchānagatāyapi methunaṃ dhammaṃ paṭisevitvā
pārājikoeva hotīti daḷhataraṃ sikkhāpadamakāsi.
     Duvidhaṃ hi sikkhāpadaṃ lokavajjaṃ paṇṇattivajjañca. Tattha
yassa sacittakapakkhe cittaṃ akusalameva hoti taṃ lokavajjannāma.
Sesaṃ paṇṇattivajjaṃ. Tattha lokavajje anuppaññatti uppajjamānā
rundhantī dvāraṃ pidahantī sotaṃ pacchindamānā gāḷhataraṃ karontī
@Footnote: 1. pāliyampana oḍḍīti dissati.
Uppajjati. Aññatra adhimānā aññatra supinantāti ayaṃ pana
vītikkamābhāvā abbohārikattā ca vuttā. Paṇṇattivajje akate
vītikkamā uppajjamānā sithilaṃ karontī mocentī dvāraṃ dadamānā
aparāparaṃ anāpattiṃ kurumānā uppajjati gaṇabhojanaparamparabhojanādīsu
anuppaññattiyo viya. Antamaso taṃkhaṇikāyapīti evarūpā pana
kate vītikkame uppannattā paññattigatikāva hoti. Idaṃ pana
paṭhamasikkhāpadaṃ yasmā lokavajjaṃ na paṇṇattivajjaṃ tasmā
ayamanuppaññatti rundhantī dvāraṃ pidahantī sotaṃ pacchindamānā gāḷhataraṃ
karontī uppajjati. Evaṃ dvepi vatthūni sampiṇḍetvā
mūlacchejjavasena daḷhataraṃ katvā paṭhamapārājike paññatte aparampi
anupaññattatthāya vajjiputtakavatthu udapādi. Tassuppattidassanatthametaṃ
vuttaṃ evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hotīti.
Tassattho bhagavatā bhikkhūnaṃ idaṃ sikkhāpadaṃ evaṃ paññattaṃ hoti ca
idañca aññampi vatthu udapādīti.



             The Pali Atthakatha in Roman Book 1 page 266-268. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=5600              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=5600              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=21              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=671              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=709              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=709              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]