ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

nayo sabbattha. {58} Evaṃ sevanacitteneva pavesentassa āpattiṃ
dassetvā idāni yasmā taṃ pavesanaṃ nāma na kevalaṃ attūpakkamena
parūpakkamenāpi hoti tatrāpi ca sādiyantasseva āpatti
paṭisevanacittasamaṅgissa na itarassa tasmā ye saddhāpabbajitā kulaputtā
sammāpaṭipannakā parapakkamena pavesanepi sati na sādiyanti tesaṃ
Rakkhaṇatthaṃ bhikkhupaccatthikā manussitthintiādimāha. Tattha paṭipakkhaṃ
atthayanti icchantīti paccatthikā. Bhikkhūeva paccatthikā
bhikkhupaccatthikā. Visabhāgānaṃ veribhikkhūnametaṃ adhivacanaṃ. Manussitthiṃ
bhikkhuno santike ānetvāti issāpakatā taṃ bhikkhuṃ nāsetukāmā
āmisena vā upalāpetvā mittasanthavavasena vā idaṃ amhākaṃ
kiccaṃ karohīti vatvā kañci manussitthiṃ rattibhāge tassa bhikkhussa
vasanokāsaṃ ānetvā. Vaccamaggena aṅgajātaṃ abhinisīdentīti
taṃ bhikkhuṃ hatthapādasīsādīsu suggahitaṃ nippariphandaṃ gahetvā itthiyā
vaccamaggena tassa bhikkhuno aṅgajātaṃ abhinisīdenti sampayojentīti
attho. So cetiādīsu so ce bhikkhu vaccamaggabbhantaraṃ
attano aṅgajātassa pavesanaṃ sādiyati adhivāseti tasmiṃ khaṇe
sevanacittaṃ upaṭṭhapeti paviṭṭhaṃ sādiyati adhivāseti paviṭṭhakāle
sevanacittaṃ upaṭṭhapeti ṭhitaṃ sādiyati adhivāseti ṭhānappattakāle
sukkavisaṭṭhisamaye sevanacittaṃ upaṭṭhapeti uddharaṇaṃ sādiyati adhivāseti
nīharaṇakāle paṭisevanacittaṃ upaṭṭhapeti evaṃ catūsu ṭhānesu sādiyanto
mama verisamaṇehi idaṃ katanti vattuṃ na labhati pārājikāpattimeva
āpajjati. Yathā ca imāni cattāri sādiyanto āpajjati evaṃ
purimaṃ ekaṃ asādiyitvā tīṇi sādiyantopi dve asādiyitvā dve
sādiyantopi tīṇi asādiyitvā ekaṃ sādiyantopi āpajjatiyeva.
Sabbaso pana asādiyanto āsīvisamukhaṃ viya aṅgārakāsuṃ viya ca
paviṭṭhaṃ aṅgajātaṃ maññamāno nāpajjati. Tena vuttaṃ pavesanaṃ na
Sādiyati .pe. Uddharaṇaṃ na sādiyati anāpattīti. Imaṃ hi
evarūpaṃ āraddhavipassakaṃ kāye ca jīvite ca anapekkhaṃ ekādasahi
aggīhi sampajjalitānīva sabbāyatanāni ukkhittāsike viya ca vadhake
pañcakāmaguṇe passantaṃ puggalaṃ rakkhanto bhagavā paccatthikānaṃ
cassa manorathavighātaṃ karonto imaṃ pavesanaṃ na sādiyatītiādikaṃ
catukkaṃ nīharitvā ṭhapetīti.
                  Paṭhamacatukkakathā niṭṭhitā.
     {59-60} Evaṃ paṭhamaṃ catukkaṃ dassetvā idāni yasmā bhikkhupaccatthikā
itthiṃ ānetvā na kevalaṃ vaccamaggeneva abhinisīdenti athakho
passāvamaggenapi mukhenapi. Itthiṃ ānentāpi ca keci jāgarantiṃ
ānenti keci suttaṃ keci mattaṃ keci ummattaṃ keci pamattaṃ
aññāvihitaṃ vikkhittanti attho. Keci mataṃ akkhayitaṃ soṇasigālādīhi
akkhayitanimittanti attho. Keci mataṃ yebhuyyena akkhayitaṃ. Yebhuyyena
akkhayitā nāma yassā nimitte vaccamagge vā passāvamagge vā
mukhe vā bahutaro okāso akkhayito hoti. Keci mataṃ yebhuyyena
khayitaṃ. Yebhuyyena khayitā nāma yassā vaccamaggādike nimitte
bahuṃ khayitaṃ hoti appaṃ akkhayitaṃ. Na kevalañca manussitthimeva
ānenti athakho amanussitthimpi tiracchānagatitthimpi. Na kevalañca
vuttappakāraṃ itthimeva ubhatobyañjanakampi paṇḍakampi purisampi
ānenti. Tasmā tesaṃ vasena aññānipi catukkāni dassento
bhikkhupaccatthikā manussitthiṃ jāgarantintiādimāha. Tattha pāliyā
Asammohatthaṃ vuttacatukkāni evaṃ saṅkhyāto veditabbāni.
Manussitthiyā tiṇṇaṃ maggānaṃ vasena tīṇi suddhikacatukkāni tīṇi
jāgarantīcatukkāni tīṇi suttacatukkāni tīṇi mattacatukkāni tīṇi
ummattacatukkāni tīṇi pamattacatukkāni tīṇi mataakkhayitacatukkāni
tīṇi yebhuyyena akkhayitacatukkāni tīṇi yebhuyyena khayitacatukkānīti
sattavīsati catukkāni. Tathā amanussitthiyā tathā tiracchānagatitthiyāti
itthīvāre ekāsīti catukkāni. Yathā ca itthīvāre evaṃ
ubhatobyañjanakavāre. Paṇḍakapurisavāresu pana dvinnaṃ maggānaṃ vasena
catuppaṇṇāsa catuppaṇṇāsa honti. Evaṃ sabbānipi dve satāni
sattati ca catukkāni honti. Tāni uttānatthāniyeva.
Sabbavāresu panettha mataṃ yebhuyyena akkhayitaṃ yebhuyyena khayitanti
etasmiṃ ṭhāne ayaṃ vinicchayo. Tambapaṇṇidīpe kira dve vinayadharā
samānācariyakattherā ahesuṃ upatissatthero ca pussadevatthero ca.
Te mahābhaye vinayapiṭakaṃ pariharantā rakkhiṃsu. Tesu upatissatthero
byattataro. Tassāpi dve antevāsikā ahesuṃ mahāpadumatthero ca
mahāsumatthero ca. Tesu mahāsumatthero navakkhattuṃ vinayapiṭakaṃ
assosi. Mahāpadumatthero tena saddhiṃ navakkhattuṃ visuñca ekako
navakkhattunti aṭṭhārasakkhattuṃ assosi. Ayameva tesu byattataro.
Tesu mahāsumatthero navakkhattuṃ vinayapiṭakaṃ sutvā ācariyaṃ muñcitvā
aparagaṅgaṃ agamāsi. Tato mahāpadumatthero āha sūro vata re
esa vinayadharo yo dharamānakaṃyeva ācariyaṃ muñcitvā aññattha
Vasitabbaṃ maññati nanu ācariye dharamāne vinayapiṭakañca aṭṭhakathañca
anekakkhattuṃ gahetvāpi na vissajjetabbaṃ niccakālaṃ sotabbaṃ anusaṃvaccharaṃ
sajjhāyitabbanti. Evaṃ vinayagarukānaṃ bhikkhūnaṃ kāle ekadivasaṃ
upatissatthero mahāpadumattherappamukhānaṃ pañcannaṃ antevāsikasatānaṃ
paṭhamapārājikasikkhāpade imaṃ padesaṃ vaṇṇento nisinno hoti.
Taṃ antevāsikā pucchiṃsu bhante yebhuyyena akkhayite pārājikaṃ
yebhuyyena khayite thullaccayaṃ upaḍḍhakkhayite kena bhavitabbanti.
Thero āha āvuso buddhā nāma pārājikaṃ paññāpentā na
sāvasesaṃ katvā paññāpenti anavasesaṃ katvā sabbaṃ pariyādiyitvā
sotaṃ chinditvā pārājikavatthusmiṃ pārājikameva paññāpenti idaṃ
hi sikkhāpadaṃ lokavajjaṃ na paṇṇattivajjaṃ tasmā yadi
upaḍḍhakkhayite pārājikaṃ bhaveyya paññāpeyya sammāsambuddho
pārājikacchāyā panettha na dissati  thullacyameva dissatīti. Apica
matasarīre pārājikaṃ paññāpento bhagavā yebhuyyena akkhayite ṭhapesi
tato paraṃ pārājikaṃ natthīti dassetuṃ thullaccayaṃ paññāpento
yebhuyyena khayite ṭhapesi tato paraṃ thullaccayaṃ natthīti dassetunti
veditabbaṃ. Khayitākhayitañca nāmetaṃ matasarīrasmiṃyeva veditabbaṃ na
jīvamāne. Jīvamāne hi nakhapiṭṭhippamāṇepi maṃse vā nahārumhi
vā sati pārājikameva hoti. Yadipi nimittaṃ sabbaso khayitaṃ chavicammaṃ
natthi nimittasaṇṭhānaṃ paññāyati pavesanaṃ jāyati pārājikameva.
Nimittasaṇṭhānaṃ pana anavasesetvā sabbasmiṃ nimitte chinditvā
Samantato tacchetvā uppāṭite vaṇasaṅkhepavasena thullaccayaṃ.
Nimittato patitāya maṃsapesiyā upakkamantassa dukkaṭaṃ. Matasarīre
pana yadipi sabbaṃ sarīraṃ khayitaṃ hoti yadipi akkhayitaṃ tayo pana
maggā akkhayitā tesu upakkamantassa pārājikaṃ. Yebhuyyena
akkhayite pārājikameva upaḍḍhakkhayite ca yebhuyyena khayite ca
thullaccayaṃ. Manussānaṃ jīvamānasarīre akkhināsakaṇṇacchiddavatthikosesu
satthakādīhi katavaṇe vā methunarāgena tilaphalamattampi aṅgajātaṃ
pavesentassa thullaccayameva. Avasesasarīre upakacchakādīsu dukkaṭaṃ.
Mate allasarīre pārājikakkhette pārājikaṃ thullaccayakkhette thullaccayaṃ
dukkaṭakkhette dukkaṭaṃ. Yadā pana sarīraṃ uddhumātakaṃ hoti
kuthitaṃ nīlamakkhikasamākiṇṇaṃ kimikulasamākulaṃ navahi vaṇamukhehi
pagghalitapubbakuṇapabhāvena upagantumpi asakkuṇeyyaṃ tadā pārājikavatthuñca
thullaccayavatthuñca vijahati tādise sarīre yattha katthaci upakkamato
dukkaṭameva. Tiracchānagatānaṃ hatthiassagogadrabhaoṭṭhamahisādīnaṃ
nāsāya thullaccayaṃ. Vatthikose thullaccayameva. Sabbesampi
tiracchānagatānaṃ akkhikaṇṇavaṇesu dukkaṭaṃ avasesasarīrepi dukkaṭameva.
Matānaṃ allasarīre pārājikakkhette pārājikaṃ thullaccayakkhette
thullaccayaṃ dukkaṭakkhette dukkaṭaṃ. Kuthitakuṇape pubbe vuttanayeneva
sabbattha dukkaṭaṃ. Kāyasaṃsaggarāgena vā methunarāgena vā
jīvamānakapurisassa vatthikosaṃ appavesento nimitte nimittaṃ chupati dukkaṭaṃ.
Methunarāgena itthiyā appavesento nimittena nimittaṃ chupati
Thullaccayaṃ. Mahāaṭṭhakathāyaṃ pana itthīnimittaṃ methunarāgena mukhena
chupati thullaccayanti vuttaṃ. Cammakkhandhake chabbaggiyā bhikkhū
aciravatiyā nadiyā gāvīnaṃ tarantīnaṃ visāṇesupi gaṇhanti kaṇṇesupi
gaṇhanti gīvāyaṃpi gaṇhanti cheppāyaṃpi gaṇhanti piṭṭhimpi abhiruhanti
rattacittāpi aṅgajātaṃ chupantīti imissā atthuppattiyā avisesena
vuttaṃ na ca bhikkhave rattacittena aṅgajātaṃ chupitabbaṃ yo chupeyya
āpatti thullaccayassāti. Taṃ sabbampi saṃsandetvā yathā na virujjhati
tathā gahetabbaṃ. Kathañca na virujjhati. Yaṃ tāva mahāaṭṭhakathāyaṃ
vuttaṃ methunarāgena mukhena chupatīti tatra kira nimittamukhaṃ mukhanti
adhippetaṃ. Methunarāgenāti ca vuttattāpi ayameva tattha adhippāyo
veditabbo. Na hi itthīnimitte pakatimukhena methunūpakkamo hoti.
Khandhakepi ye piṭṭhiṃ abhiruhantā methunarāgena aṅgajātena aṅgajātaṃ
chupiṃsu te sandhāya thullaccayaṃ vuttanti veditabbaṃ. Itarathā hi
dukkaṭaṃ siyā. Keci panāhu khandhakepi mukheneva chupanaṃ sandhāya
oḷārikattā kammassa thullaccayaṃ vuttaṃ aṭṭhakathāyampi taṃ sandhāya
bhāsitaṃ gahetvāva methunarāgena mukhena chupati thullaccayanti vuttanti.
Tasmā suṭṭhu sallakkhetvā ubhosu vinicchayesu yo yuttataro
so gahetabbo. Vinayaññū pana purimaṃ pasaṃsanti. Kāyasaṃsaggarāgena
pana pakatimukhena vā nimittamukhena vā itthīnimittaṃ
chupantassa saṅghādiseso. Tiracchānagatitthiyā passāvamaggaṃ
nimittamukhena chupantassa vuttanayeneva thullaccayaṃ kāyasaṃsaggarāgena
Dukkaṭanti.
             Avasesaekūnasattaticatukkakathā niṭṭhitā.
     {61-62} Evaṃ bhagavā paṭipannakassa bhikkhuno rakkhaṇatthaṃ sattatidvisatacatukkāni
nīharitvā idāni ye anāgate pāpabhikkhū santhataṃ 1-
imaṃ na kiñci upādinnakaṃ upādinnakena phusati ko ettha
dosoti sañcicca lesaṃ oḍessanti tesaṃ sāsane patiṭṭhā evaṃ na
bhavissatīti disvā tesu sattatidvisatacatukkesu ekamekaṃ catukkaṃ catūhi
santhatādibhedehi bhinditvā dassento bhikkhupaccatthikā manussitthiṃ
bhikkhussa santike ānetvā vaccamaggena passāvamaggena mukhena
aṅgajātaṃ abhinisīdenti santhatāya asanthatassātiādimāha. Tattha
santhatāya asanthatassātiādīsu santhatāya itthiyā vaccamaggena
passāvamaggena mukhena asanthatassa bhikkhussa aṅgajātaṃ abhinisīdentīti
iminā nayena yojanā veditabbā. Tattha santhatā nāma yassā
tīsu maggesu yokoci maggo paliveṭhetvā anto vā pavesetvā
yena kenaci vatthena vā paṇṇena vā vākapaṭena vā cammena
vā tipusīsādīnaṃ paṭena vā paṭicchanno. Santhato nāma yassa
aṅgajātaṃ tesaṃyeva vatthādīnaṃ yena kenaci paṭicchannaṃ. Tattha
upādinnakena vā anupādinnakaṃ ghaṭṭiyatu anupādinnakena vā upādinnakaṃ
anupādinnakena vā anupādinnakaṃ upādinnakena vā upādinnakaṃ
sace yattake paviṭṭhe pārājikaṃ hotīti vuttaṃ tattakaṃ pavisati
@Footnote: 1. purāṇapotthakesu saṇṭhatanti likhiyati.
Sabbattha sādiyantassa pārājikakkhette pārājikaṃ thullaccayakkhette
thullaccayaṃ dukkaṭakkhette dukkaṭameva hoti. Sace itthīnimittaṃ
khāṇuṃ katvā santhataṃ khāṇuṃ ghaṭṭentassa dukkaṭaṃ. Sace
purisanimittaṃ khāṇuṃ katvā santhataṃ khāṇuṃ pavesentassa dukkaṭaṃ.
Sace ubhayaṃ khāṇuṃ katvā santhataṃ khāṇunā khāṇuṃ ghaṭṭentassa
dukkaṭaṃ. Sace itthīnimitte veḷunaḷapabbādīnaṃ kiñci pakkhittaṃ
tassa heṭṭhābhāgañcepi phusanto tilaphalamattaṃ paveseti pārājikaṃ.
Uparibhāgañcepi ubhosu passesu ekaṃ passaṃ cepi phusanto paveseti
pārājikaṃ. Cattāripi passāni aphusanto pavesetvā tassa talañcepi
phusati pārājikaṃ. Yadi pana passesu vā tale vā aphusanto
ākāsagatameva katvā pavesetvā nīharati dukkaṭaṃ. Bahiddhā khāṇuke
phusati dukkaṭameva. Yathā ca itthīnimitte vuttaṃ evaṃ sabbattha
lakkhaṇaṃ veditabbanti.
               Santhatacatukkappabhedakathā niṭṭhitā.
     {63-64} Evaṃ santhatacatukkappabhedaṃ vatvā idāni yasmā na kevalaṃ
manussitthīādike bhikkhussa santike ānenti athakho bhikkhumpi tāsaṃ
santike ānenti tasmā taṃ pabhedaṃ dassento bhikkhupaccatthikā
bhikkhuṃ manussitthiyā santiketiādinā nayena sabbāni tāni catukkāni
punapi nīharitvā dassesi. Tesu vinicchayo vuttanayeneva veditabboti.
          Bhikkhupaccatthikavasena catukkabhedavaṇṇanā niṭṭhitā.
     {65} Yasmā pana bhikkhupaccatthikā evameva karonti
Rājapaccatthikādayopi karonti tasmā tampabhedaṃ dassento
rājapaccatthikātiādimāha. Tattha rājāyeva paccatthikā
rājapaccatthikā. Te ca sayaṃ ānentāpi aññehi ānāpentāpi
ānentiyevāti veditabbā. Corāeva paccatthikā corapaccatthikā.
Dhuttāti methunūpasaṃhitakhiḍḍāpasutā nāgariyakerājiyapurisā 1-
itthīdhuttasurādhuttādayo vā. Dhuttāeva paccatthikā dhuttapaccatthikā.
Gandhanti hadayaṃ vuccati taṃ uppāṭentīti uppalagandhā 2-.
Uppalagandhāeva paccatthikā uppalagandhapaccatthikā. Te kira na
kasivaṇijjādīhi jīvanti panthaghātādīni katvā puttadāraṃ posenti.
Te kammasiddhiṃ paṭṭhayamānā devatānaṃ āyācitvā tāsaṃ balikammatthaṃ
manussānaṃ hadayaṃ uppāṭenti. Sabbakālañca manussā dullabhā
bhikkhū pana araññe viharantā sulabhā honti. Te sīlavantaṃ bhikkhuṃ
gahetvā sīlavato vadho nāma bhāriyo hotīti maññamānā tassa
sīlavināsanatthaṃ manussitthīādike vā ānenti taṃ vā tattha nenti.
Ayamettha viseso. Sesaṃ vuttanayeneva veditabbaṃ. Bhikkhupaccatthikavāre
vuttanayeneva ca imesu catūsupi vāresu catukkāni veditabbāni.
Pāliyaṃ pana saṅkhittena vuttāni.
            Sabbākārena catukkappabhedakathā niṭṭhitā.
     {66} Idāni yaṃ vuttaṃ manussitthiyā tayo magge methunaṃ dhammaṃ
@Footnote: 1. kerāṭika..itipi .    2. uppalanti vuccati hadayaṃ. taṃ uppāṭentīti
@uppalagandhā. gandhasaddo  hi chandane vattati. avajātaṃ na icchanti yo hoti
@kulagandhanoti sādhakaṃ.
Paṭisevantassātiādi ettha asammohatthaṃ maggena
maggantiādimāha. Tattha maggena magganti itthiyā tīsu maggesu
aññatarena attano aṅgajātaṃ paveseti. Athavā sambhinnesu
dvīsu maggesu passāvamaggena vaccamaggaṃ vaccamaggena vā passāvamaggaṃ
paveseti. Maggena amagganti passāvādimaggena pavesetvā
tassa sāmantā vaṇena nīharati. Amaggena magganti sāmantā
vaṇena pavesetvā maggena nīharati. Amaggena amagganti dvīsu
sambhinnavaṇesu ekena vaṇena pavesetvā dutiyena nīharati.
Imassa suttassa anulomavasena sabbattha vaṇasaṅkhepe thullaccayaṃ
veditabbaṃ. Idāni yaṃ parato vakkhati anāpatti ajānantassa
asādiyantassāti tattha asammohatthaṃ bhikkhu suttabhikkhumhītiādimāha.
Tatrāyaṃ adhippāyo yo paṭibuddho sādiyati so suttamhi mayi
eso vipaṭipajji nāhaṃ jānāmīti na muccati. Ubho nāsetabbāti
cettha dvepi liṅganāsanena nāsetabbā. Tatra dūsakassa paṭiññākaraṇaṃ
natthi dūsito pucchitvā paṭiññāya nāsetabbo. Sace na sādiyati
na nāsetabbo. Eso nayo sāmaṇeravārepi.
     Evaṃ tattha tattha taṃtaṃ āpattiñca anāpattiñca dassetvā
idāni anāpattimeva dassento anāpatti ajānantassātiādimāha.
Tattha ajānanto nāma yo mahāniddaṃ okkanto
parena kataṃ upakkamampi na jānāti vesāliyaṃ mahāvane divāvihāraṃ
gato bhikkhu viya evarūpassa anāpatti. Vuttampi cetaṃ nāhaṃ
Bhagavā jānāmīti anāpatti bhikkhu ajānantassāti. Asādiyanto
nāma yo jānitvāpi na sādiyati tattheva sahasā vuṭṭhitabhikkhu
viya. Vuttampi cetaṃ nāhaṃ bhagavā sādiyinti anāpatti bhikkhu
asādiyantassāti. Ummattako nāma pittummattako. Duvidhaṃ hi
pittaṃ baddhapittaṃ abaddhapittañca. Abaddhapittaṃ lohitaṃ viya
sabbaṅgagataṃ. Tamhi kupite sattānaṃ kaṇḍukacchusarīrakampādīni
honti. Tāni bhesajjakiriyāya vūpasamanti. Baddhapittaṃ pana
pittakosake ṭhitaṃ. Tamhi kupite sattā ummattakā honti.
Vipallatthasaññā hirottappaṃ chaḍḍetvā asāruppacāraṃ caranti.
Lahukagarukāni sikkhāpadāni maddantāpi na jānanti. Bhesajjakiriyāyapi
atekicchā honti evarūpassa ummattakassa anāpatti. Khittacitto
nāma visaṭṭhacitto yakkhummattako vuccati. Yakkhā kira bheravāni
vā ārammaṇāni dassetvā mukhena hatthaṃ pavesetvā hadayarūpaṃ
vā maddantā satte vipallatthasaññe karonti. Evarūpassa
khittacittassa anāpatti. Tesaṃ pana ubhinnaṃ ayaṃ viseso.
Pittummattako niccameva ummattako hoti pakatisaññaṃ na labhati.
Yakkhummattako antarantarā pakatisaññaṃ paṭilabhati. Idha pana
pittummattako vā hotu yakkhummattako vā yo sabbaso
muṭṭhassati kiñci na jānāti aggimpi suvaṇṇampi gūthampi
candanampi ekasadisaṃ maddanto vicarati evarūpassa anāpatti.
Antarantarā saññaṃ paṭilabhitvā ñatvā karontassa pana āpattiyeva.
Vedanaṭṭo nāma yo adhimattāya dukkhavedanāya āturo kiñci na
jānāti evarūpassa anāpatti. Ādikammiko nāma yo tasmiṃ
tasmiṃ kamme ādibhūto. Idha pana sudinnatthero ādikammiko tassa
anāpatti. Avasenānaṃ makkaṭīsamaṇavajjiputtādīnaṃ āpattiyevāti.
                 Padabhājanīyavaṇṇanā niṭṭhitā.
     Imasmiṃ pana sikkhāpade kosallatthaṃ idaṃ pakiṇṇakaṃ veditabbaṃ.
          Samuṭṭhānañca kiriyā        atho saññā sacittakaṃ
          lokavajjañca kammañca       kusalaṃ vedanāya cāti.
     Tattha samuṭṭhānanti sabbasaṅgāhiyavasena cha sikkhāpadasamuṭṭhānāni.
Tāni parivāre āvibhavissanti. Samāsato pana
sikkhāpadannāma atthi chassamuṭṭhānaṃ atthi catussamuṭṭhānaṃ atthi
tisamuṭṭhānaṃ atthi kaṭhinasamuṭṭhānaṃ atthi eḷakalomasamuṭṭhānaṃ
atthi dhuranikkhepādisamuṭṭhānaṃ. Tatrāpi kiñci kiriyato samuṭṭhāti
kiñci akiriyato samuṭṭhāti kiñci kiriyākiriyato samuṭṭhāti kiñci
siyā kiriyato siyā akiriyato samuṭṭhāti kiñci siyā kiriyato
siyā kiriyākiriyato samuṭṭhāti. Tatrāpi atthi saññāvimokkhaṃ
atthi no saññāvimokkhaṃ. Tattha yaṃ cittaṅgaṃ labhatiyeva taṃ
saññāvimokkhaṃ itaraṃ no saññāvimokkhaṃ. Puna atthi acittakaṃ
atthi sacittakaṃ. Yaṃ saheva cittena āpajjati taṃ sacittakaṃ.
Yaṃ vināpi cittena āpajjati taṃ acittakaṃ. Taṃ sabbampi lokavajjaṃ
paṇṇattivajjanti duvidhaṃ. Tesaṃ lakkhaṇaṃ vuttameva.
Kammakusalavedanāvasenāpi cettha atthi sikkhāpadaṃ kāyakammaṃ atthi vacīkammaṃ.
Tattha yaṃ kāyadvārikaṃ taṃ kāyakammaṃ yaṃ vacīdvārikaṃ taṃ vacīkammanti
veditabbaṃ. Atthi pana sikkhāpadaṃ kusalaṃ atthi akusalaṃ atthi
abyākataṃ. Dvattiṃseva hi āpattisamuṭṭhāpakacittāni aṭṭha
kāmāvacarakusalacittāni dvādasa akusalāni dasa kāmāvacarakiriyācittāni
kusalato ca kiriyato ca dve abhiññācittānīti. Tesu
yaṃ kusalacittena āpajjati taṃ kusalaṃ itarehi itaraṃ. Atthi ca
sikkhāpadaṃ tivedanaṃ atthi dvivedanaṃ atthi ekavedanaṃ. Tattha yaṃ
āpajjanto tīsu vedanāsu aññataravedanāsamaṅgī hutvā āpajjati
taṃ tivedanaṃ. Yaṃ āpajjanto sukhasamaṅgī vā upekkhāsamaṅgī vā
āpajjati taṃ dvivedanaṃ. Yaṃ āpajjanto dukkhavedanāsamaṅgīyeva
āpajjati taṃ ekavedananti veditabbaṃ. Evaṃ
       samuṭṭhānañca kiriyā       atho saññā sacittakaṃ
       lokavajjañca kammañca      kusalaṃ vedanāya cāti
imaṃ pakiṇṇakaṃ viditvā tesu samuṭṭhānādīsu idaṃ sikkhāpadaṃ
samuṭṭhānato ekasamuṭṭhānaṃ aṅgavasena dukasamuṭṭhānaṃ kāyacittato
samuṭṭhāti. Kiriyāsamuṭṭhānañca karontoyeva hi etaṃ āpajjati.
Methunapaṭisaṃyuttāya kāmasaññāya abhāvena muccanto saññāvimokkhaṃ.
Anāpatti ajānantassa asādiyantassāti hi vuttaṃ. Methunacitteneva
naṃ āpajjati na vinā cittenāti sacittakaṃ. Sarāgavaseneva taṃ
āpajjitabbato lokavajjaṃ. Kāyadvāreneva samuṭṭhānato kāyakammaṃ.
Cittaṃ panettha aṅgamattaṃ hoti. Na tassa vasena kammabhāvo
labbhati. Lobhacittena āpajjatabbato akusalacittaṃ. Sukhasamaṅgī
vā upekkhāsamaṅgī vā taṃ āpajjatīti dvivedananti veditabbaṃ.
Sabbañcetaṃ āpattiyaṃ yujjati. Sikkhāpadasīsena pana sabbaaṭṭhakathāsu
desanā āruḷhā tasmā evaṃ vuttanti.



             The Pali Atthakatha in Roman Book 1 page 312-326. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=6579              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=6579              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=40              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=1350              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1024              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1024              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]