ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

nayo sabbattha. {58} Evaṃ sevanacitteneva pavesentassa āpattiṃ
dassetvā idāni yasmā taṃ pavesanaṃ nāma na kevalaṃ attūpakkamena
parūpakkamenāpi hoti tatrāpi ca sādiyantasseva āpatti
paṭisevanacittasamaṅgissa na itarassa tasmā ye saddhāpabbajitā kulaputtā
sammāpaṭipannakā parapakkamena pavesanepi sati na sādiyanti tesaṃ

--------------------------------------------------------------------------------------------- page313.

Rakkhaṇatthaṃ bhikkhupaccatthikā manussitthintiādimāha. Tattha paṭipakkhaṃ atthayanti icchantīti paccatthikā. Bhikkhūeva paccatthikā bhikkhupaccatthikā. Visabhāgānaṃ veribhikkhūnametaṃ adhivacanaṃ. Manussitthiṃ bhikkhuno santike ānetvāti issāpakatā taṃ bhikkhuṃ nāsetukāmā āmisena vā upalāpetvā mittasanthavavasena vā idaṃ amhākaṃ kiccaṃ karohīti vatvā kañci manussitthiṃ rattibhāge tassa bhikkhussa vasanokāsaṃ ānetvā. Vaccamaggena aṅgajātaṃ abhinisīdentīti taṃ bhikkhuṃ hatthapādasīsādīsu suggahitaṃ nippariphandaṃ gahetvā itthiyā vaccamaggena tassa bhikkhuno aṅgajātaṃ abhinisīdenti sampayojentīti attho. So cetiādīsu so ce bhikkhu vaccamaggabbhantaraṃ attano aṅgajātassa pavesanaṃ sādiyati adhivāseti tasmiṃ khaṇe sevanacittaṃ upaṭṭhapeti paviṭṭhaṃ sādiyati adhivāseti paviṭṭhakāle sevanacittaṃ upaṭṭhapeti ṭhitaṃ sādiyati adhivāseti ṭhānappattakāle sukkavisaṭṭhisamaye sevanacittaṃ upaṭṭhapeti uddharaṇaṃ sādiyati adhivāseti nīharaṇakāle paṭisevanacittaṃ upaṭṭhapeti evaṃ catūsu ṭhānesu sādiyanto mama verisamaṇehi idaṃ katanti vattuṃ na labhati pārājikāpattimeva āpajjati. Yathā ca imāni cattāri sādiyanto āpajjati evaṃ purimaṃ ekaṃ asādiyitvā tīṇi sādiyantopi dve asādiyitvā dve sādiyantopi tīṇi asādiyitvā ekaṃ sādiyantopi āpajjatiyeva. Sabbaso pana asādiyanto āsīvisamukhaṃ viya aṅgārakāsuṃ viya ca paviṭṭhaṃ aṅgajātaṃ maññamāno nāpajjati. Tena vuttaṃ pavesanaṃ na

--------------------------------------------------------------------------------------------- page314.

Sādiyati .pe. Uddharaṇaṃ na sādiyati anāpattīti. Imaṃ hi evarūpaṃ āraddhavipassakaṃ kāye ca jīvite ca anapekkhaṃ ekādasahi aggīhi sampajjalitānīva sabbāyatanāni ukkhittāsike viya ca vadhake pañcakāmaguṇe passantaṃ puggalaṃ rakkhanto bhagavā paccatthikānaṃ cassa manorathavighātaṃ karonto imaṃ pavesanaṃ na sādiyatītiādikaṃ catukkaṃ nīharitvā ṭhapetīti. Paṭhamacatukkakathā niṭṭhitā. {59-60} Evaṃ paṭhamaṃ catukkaṃ dassetvā idāni yasmā bhikkhupaccatthikā itthiṃ ānetvā na kevalaṃ vaccamaggeneva abhinisīdenti athakho passāvamaggenapi mukhenapi. Itthiṃ ānentāpi ca keci jāgarantiṃ ānenti keci suttaṃ keci mattaṃ keci ummattaṃ keci pamattaṃ aññāvihitaṃ vikkhittanti attho. Keci mataṃ akkhayitaṃ soṇasigālādīhi akkhayitanimittanti attho. Keci mataṃ yebhuyyena akkhayitaṃ. Yebhuyyena akkhayitā nāma yassā nimitte vaccamagge vā passāvamagge vā mukhe vā bahutaro okāso akkhayito hoti. Keci mataṃ yebhuyyena khayitaṃ. Yebhuyyena khayitā nāma yassā vaccamaggādike nimitte bahuṃ khayitaṃ hoti appaṃ akkhayitaṃ. Na kevalañca manussitthimeva ānenti athakho amanussitthimpi tiracchānagatitthimpi. Na kevalañca vuttappakāraṃ itthimeva ubhatobyañjanakampi paṇḍakampi purisampi ānenti. Tasmā tesaṃ vasena aññānipi catukkāni dassento bhikkhupaccatthikā manussitthiṃ jāgarantintiādimāha. Tattha pāliyā

--------------------------------------------------------------------------------------------- page315.

Asammohatthaṃ vuttacatukkāni evaṃ saṅkhyāto veditabbāni. Manussitthiyā tiṇṇaṃ maggānaṃ vasena tīṇi suddhikacatukkāni tīṇi jāgarantīcatukkāni tīṇi suttacatukkāni tīṇi mattacatukkāni tīṇi ummattacatukkāni tīṇi pamattacatukkāni tīṇi mataakkhayitacatukkāni tīṇi yebhuyyena akkhayitacatukkāni tīṇi yebhuyyena khayitacatukkānīti sattavīsati catukkāni. Tathā amanussitthiyā tathā tiracchānagatitthiyāti itthīvāre ekāsīti catukkāni. Yathā ca itthīvāre evaṃ ubhatobyañjanakavāre. Paṇḍakapurisavāresu pana dvinnaṃ maggānaṃ vasena catuppaṇṇāsa catuppaṇṇāsa honti. Evaṃ sabbānipi dve satāni sattati ca catukkāni honti. Tāni uttānatthāniyeva. Sabbavāresu panettha mataṃ yebhuyyena akkhayitaṃ yebhuyyena khayitanti etasmiṃ ṭhāne ayaṃ vinicchayo. Tambapaṇṇidīpe kira dve vinayadharā samānācariyakattherā ahesuṃ upatissatthero ca pussadevatthero ca. Te mahābhaye vinayapiṭakaṃ pariharantā rakkhiṃsu. Tesu upatissatthero byattataro. Tassāpi dve antevāsikā ahesuṃ mahāpadumatthero ca mahāsumatthero ca. Tesu mahāsumatthero navakkhattuṃ vinayapiṭakaṃ assosi. Mahāpadumatthero tena saddhiṃ navakkhattuṃ visuñca ekako navakkhattunti aṭṭhārasakkhattuṃ assosi. Ayameva tesu byattataro. Tesu mahāsumatthero navakkhattuṃ vinayapiṭakaṃ sutvā ācariyaṃ muñcitvā aparagaṅgaṃ agamāsi. Tato mahāpadumatthero āha sūro vata re esa vinayadharo yo dharamānakaṃyeva ācariyaṃ muñcitvā aññattha

--------------------------------------------------------------------------------------------- page316.

Vasitabbaṃ maññati nanu ācariye dharamāne vinayapiṭakañca aṭṭhakathañca anekakkhattuṃ gahetvāpi na vissajjetabbaṃ niccakālaṃ sotabbaṃ anusaṃvaccharaṃ sajjhāyitabbanti. Evaṃ vinayagarukānaṃ bhikkhūnaṃ kāle ekadivasaṃ upatissatthero mahāpadumattherappamukhānaṃ pañcannaṃ antevāsikasatānaṃ paṭhamapārājikasikkhāpade imaṃ padesaṃ vaṇṇento nisinno hoti. Taṃ antevāsikā pucchiṃsu bhante yebhuyyena akkhayite pārājikaṃ yebhuyyena khayite thullaccayaṃ upaḍḍhakkhayite kena bhavitabbanti. Thero āha āvuso buddhā nāma pārājikaṃ paññāpentā na sāvasesaṃ katvā paññāpenti anavasesaṃ katvā sabbaṃ pariyādiyitvā sotaṃ chinditvā pārājikavatthusmiṃ pārājikameva paññāpenti idaṃ hi sikkhāpadaṃ lokavajjaṃ na paṇṇattivajjaṃ tasmā yadi upaḍḍhakkhayite pārājikaṃ bhaveyya paññāpeyya sammāsambuddho pārājikacchāyā panettha na dissati thullacyameva dissatīti. Apica matasarīre pārājikaṃ paññāpento bhagavā yebhuyyena akkhayite ṭhapesi tato paraṃ pārājikaṃ natthīti dassetuṃ thullaccayaṃ paññāpento yebhuyyena khayite ṭhapesi tato paraṃ thullaccayaṃ natthīti dassetunti veditabbaṃ. Khayitākhayitañca nāmetaṃ matasarīrasmiṃyeva veditabbaṃ na jīvamāne. Jīvamāne hi nakhapiṭṭhippamāṇepi maṃse vā nahārumhi vā sati pārājikameva hoti. Yadipi nimittaṃ sabbaso khayitaṃ chavicammaṃ natthi nimittasaṇṭhānaṃ paññāyati pavesanaṃ jāyati pārājikameva. Nimittasaṇṭhānaṃ pana anavasesetvā sabbasmiṃ nimitte chinditvā

--------------------------------------------------------------------------------------------- page317.

Samantato tacchetvā uppāṭite vaṇasaṅkhepavasena thullaccayaṃ. Nimittato patitāya maṃsapesiyā upakkamantassa dukkaṭaṃ. Matasarīre pana yadipi sabbaṃ sarīraṃ khayitaṃ hoti yadipi akkhayitaṃ tayo pana maggā akkhayitā tesu upakkamantassa pārājikaṃ. Yebhuyyena akkhayite pārājikameva upaḍḍhakkhayite ca yebhuyyena khayite ca thullaccayaṃ. Manussānaṃ jīvamānasarīre akkhināsakaṇṇacchiddavatthikosesu satthakādīhi katavaṇe vā methunarāgena tilaphalamattampi aṅgajātaṃ pavesentassa thullaccayameva. Avasesasarīre upakacchakādīsu dukkaṭaṃ. Mate allasarīre pārājikakkhette pārājikaṃ thullaccayakkhette thullaccayaṃ dukkaṭakkhette dukkaṭaṃ. Yadā pana sarīraṃ uddhumātakaṃ hoti kuthitaṃ nīlamakkhikasamākiṇṇaṃ kimikulasamākulaṃ navahi vaṇamukhehi pagghalitapubbakuṇapabhāvena upagantumpi asakkuṇeyyaṃ tadā pārājikavatthuñca thullaccayavatthuñca vijahati tādise sarīre yattha katthaci upakkamato dukkaṭameva. Tiracchānagatānaṃ hatthiassagogadrabhaoṭṭhamahisādīnaṃ nāsāya thullaccayaṃ. Vatthikose thullaccayameva. Sabbesampi tiracchānagatānaṃ akkhikaṇṇavaṇesu dukkaṭaṃ avasesasarīrepi dukkaṭameva. Matānaṃ allasarīre pārājikakkhette pārājikaṃ thullaccayakkhette thullaccayaṃ dukkaṭakkhette dukkaṭaṃ. Kuthitakuṇape pubbe vuttanayeneva sabbattha dukkaṭaṃ. Kāyasaṃsaggarāgena vā methunarāgena vā jīvamānakapurisassa vatthikosaṃ appavesento nimitte nimittaṃ chupati dukkaṭaṃ. Methunarāgena itthiyā appavesento nimittena nimittaṃ chupati

--------------------------------------------------------------------------------------------- page318.

Thullaccayaṃ. Mahāaṭṭhakathāyaṃ pana itthīnimittaṃ methunarāgena mukhena chupati thullaccayanti vuttaṃ. Cammakkhandhake chabbaggiyā bhikkhū aciravatiyā nadiyā gāvīnaṃ tarantīnaṃ visāṇesupi gaṇhanti kaṇṇesupi gaṇhanti gīvāyaṃpi gaṇhanti cheppāyaṃpi gaṇhanti piṭṭhimpi abhiruhanti rattacittāpi aṅgajātaṃ chupantīti imissā atthuppattiyā avisesena vuttaṃ na ca bhikkhave rattacittena aṅgajātaṃ chupitabbaṃ yo chupeyya āpatti thullaccayassāti. Taṃ sabbampi saṃsandetvā yathā na virujjhati tathā gahetabbaṃ. Kathañca na virujjhati. Yaṃ tāva mahāaṭṭhakathāyaṃ vuttaṃ methunarāgena mukhena chupatīti tatra kira nimittamukhaṃ mukhanti adhippetaṃ. Methunarāgenāti ca vuttattāpi ayameva tattha adhippāyo veditabbo. Na hi itthīnimitte pakatimukhena methunūpakkamo hoti. Khandhakepi ye piṭṭhiṃ abhiruhantā methunarāgena aṅgajātena aṅgajātaṃ chupiṃsu te sandhāya thullaccayaṃ vuttanti veditabbaṃ. Itarathā hi dukkaṭaṃ siyā. Keci panāhu khandhakepi mukheneva chupanaṃ sandhāya oḷārikattā kammassa thullaccayaṃ vuttaṃ aṭṭhakathāyampi taṃ sandhāya bhāsitaṃ gahetvāva methunarāgena mukhena chupati thullaccayanti vuttanti. Tasmā suṭṭhu sallakkhetvā ubhosu vinicchayesu yo yuttataro so gahetabbo. Vinayaññū pana purimaṃ pasaṃsanti. Kāyasaṃsaggarāgena pana pakatimukhena vā nimittamukhena vā itthīnimittaṃ chupantassa saṅghādiseso. Tiracchānagatitthiyā passāvamaggaṃ nimittamukhena chupantassa vuttanayeneva thullaccayaṃ kāyasaṃsaggarāgena

--------------------------------------------------------------------------------------------- page319.

Dukkaṭanti. Avasesaekūnasattaticatukkakathā niṭṭhitā. {61-62} Evaṃ bhagavā paṭipannakassa bhikkhuno rakkhaṇatthaṃ sattatidvisatacatukkāni nīharitvā idāni ye anāgate pāpabhikkhū santhataṃ 1- imaṃ na kiñci upādinnakaṃ upādinnakena phusati ko ettha dosoti sañcicca lesaṃ oḍessanti tesaṃ sāsane patiṭṭhā evaṃ na bhavissatīti disvā tesu sattatidvisatacatukkesu ekamekaṃ catukkaṃ catūhi santhatādibhedehi bhinditvā dassento bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena passāvamaggena mukhena aṅgajātaṃ abhinisīdenti santhatāya asanthatassātiādimāha. Tattha santhatāya asanthatassātiādīsu santhatāya itthiyā vaccamaggena passāvamaggena mukhena asanthatassa bhikkhussa aṅgajātaṃ abhinisīdentīti iminā nayena yojanā veditabbā. Tattha santhatā nāma yassā tīsu maggesu yokoci maggo paliveṭhetvā anto vā pavesetvā yena kenaci vatthena vā paṇṇena vā vākapaṭena vā cammena vā tipusīsādīnaṃ paṭena vā paṭicchanno. Santhato nāma yassa aṅgajātaṃ tesaṃyeva vatthādīnaṃ yena kenaci paṭicchannaṃ. Tattha upādinnakena vā anupādinnakaṃ ghaṭṭiyatu anupādinnakena vā upādinnakaṃ anupādinnakena vā anupādinnakaṃ upādinnakena vā upādinnakaṃ sace yattake paviṭṭhe pārājikaṃ hotīti vuttaṃ tattakaṃ pavisati @Footnote: 1. purāṇapotthakesu saṇṭhatanti likhiyati.

--------------------------------------------------------------------------------------------- page320.

Sabbattha sādiyantassa pārājikakkhette pārājikaṃ thullaccayakkhette thullaccayaṃ dukkaṭakkhette dukkaṭameva hoti. Sace itthīnimittaṃ khāṇuṃ katvā santhataṃ khāṇuṃ ghaṭṭentassa dukkaṭaṃ. Sace purisanimittaṃ khāṇuṃ katvā santhataṃ khāṇuṃ pavesentassa dukkaṭaṃ. Sace ubhayaṃ khāṇuṃ katvā santhataṃ khāṇunā khāṇuṃ ghaṭṭentassa dukkaṭaṃ. Sace itthīnimitte veḷunaḷapabbādīnaṃ kiñci pakkhittaṃ tassa heṭṭhābhāgañcepi phusanto tilaphalamattaṃ paveseti pārājikaṃ. Uparibhāgañcepi ubhosu passesu ekaṃ passaṃ cepi phusanto paveseti pārājikaṃ. Cattāripi passāni aphusanto pavesetvā tassa talañcepi phusati pārājikaṃ. Yadi pana passesu vā tale vā aphusanto ākāsagatameva katvā pavesetvā nīharati dukkaṭaṃ. Bahiddhā khāṇuke phusati dukkaṭameva. Yathā ca itthīnimitte vuttaṃ evaṃ sabbattha lakkhaṇaṃ veditabbanti. Santhatacatukkappabhedakathā niṭṭhitā. {63-64} Evaṃ santhatacatukkappabhedaṃ vatvā idāni yasmā na kevalaṃ manussitthīādike bhikkhussa santike ānenti athakho bhikkhumpi tāsaṃ santike ānenti tasmā taṃ pabhedaṃ dassento bhikkhupaccatthikā bhikkhuṃ manussitthiyā santiketiādinā nayena sabbāni tāni catukkāni punapi nīharitvā dassesi. Tesu vinicchayo vuttanayeneva veditabboti. Bhikkhupaccatthikavasena catukkabhedavaṇṇanā niṭṭhitā. {65} Yasmā pana bhikkhupaccatthikā evameva karonti

--------------------------------------------------------------------------------------------- page321.

Rājapaccatthikādayopi karonti tasmā tampabhedaṃ dassento rājapaccatthikātiādimāha. Tattha rājāyeva paccatthikā rājapaccatthikā. Te ca sayaṃ ānentāpi aññehi ānāpentāpi ānentiyevāti veditabbā. Corāeva paccatthikā corapaccatthikā. Dhuttāti methunūpasaṃhitakhiḍḍāpasutā nāgariyakerājiyapurisā 1- itthīdhuttasurādhuttādayo vā. Dhuttāeva paccatthikā dhuttapaccatthikā. Gandhanti hadayaṃ vuccati taṃ uppāṭentīti uppalagandhā 2-. Uppalagandhāeva paccatthikā uppalagandhapaccatthikā. Te kira na kasivaṇijjādīhi jīvanti panthaghātādīni katvā puttadāraṃ posenti. Te kammasiddhiṃ paṭṭhayamānā devatānaṃ āyācitvā tāsaṃ balikammatthaṃ manussānaṃ hadayaṃ uppāṭenti. Sabbakālañca manussā dullabhā bhikkhū pana araññe viharantā sulabhā honti. Te sīlavantaṃ bhikkhuṃ gahetvā sīlavato vadho nāma bhāriyo hotīti maññamānā tassa sīlavināsanatthaṃ manussitthīādike vā ānenti taṃ vā tattha nenti. Ayamettha viseso. Sesaṃ vuttanayeneva veditabbaṃ. Bhikkhupaccatthikavāre vuttanayeneva ca imesu catūsupi vāresu catukkāni veditabbāni. Pāliyaṃ pana saṅkhittena vuttāni. Sabbākārena catukkappabhedakathā niṭṭhitā. {66} Idāni yaṃ vuttaṃ manussitthiyā tayo magge methunaṃ dhammaṃ @Footnote: 1. kerāṭika..itipi . 2. uppalanti vuccati hadayaṃ. taṃ uppāṭentīti @uppalagandhā. gandhasaddo hi chandane vattati. avajātaṃ na icchanti yo hoti @kulagandhanoti sādhakaṃ.

--------------------------------------------------------------------------------------------- page322.

Paṭisevantassātiādi ettha asammohatthaṃ maggena maggantiādimāha. Tattha maggena magganti itthiyā tīsu maggesu aññatarena attano aṅgajātaṃ paveseti. Athavā sambhinnesu dvīsu maggesu passāvamaggena vaccamaggaṃ vaccamaggena vā passāvamaggaṃ paveseti. Maggena amagganti passāvādimaggena pavesetvā tassa sāmantā vaṇena nīharati. Amaggena magganti sāmantā vaṇena pavesetvā maggena nīharati. Amaggena amagganti dvīsu sambhinnavaṇesu ekena vaṇena pavesetvā dutiyena nīharati. Imassa suttassa anulomavasena sabbattha vaṇasaṅkhepe thullaccayaṃ veditabbaṃ. Idāni yaṃ parato vakkhati anāpatti ajānantassa asādiyantassāti tattha asammohatthaṃ bhikkhu suttabhikkhumhītiādimāha. Tatrāyaṃ adhippāyo yo paṭibuddho sādiyati so suttamhi mayi eso vipaṭipajji nāhaṃ jānāmīti na muccati. Ubho nāsetabbāti cettha dvepi liṅganāsanena nāsetabbā. Tatra dūsakassa paṭiññākaraṇaṃ natthi dūsito pucchitvā paṭiññāya nāsetabbo. Sace na sādiyati na nāsetabbo. Eso nayo sāmaṇeravārepi. Evaṃ tattha tattha taṃtaṃ āpattiñca anāpattiñca dassetvā idāni anāpattimeva dassento anāpatti ajānantassātiādimāha. Tattha ajānanto nāma yo mahāniddaṃ okkanto parena kataṃ upakkamampi na jānāti vesāliyaṃ mahāvane divāvihāraṃ gato bhikkhu viya evarūpassa anāpatti. Vuttampi cetaṃ nāhaṃ

--------------------------------------------------------------------------------------------- page323.

Bhagavā jānāmīti anāpatti bhikkhu ajānantassāti. Asādiyanto nāma yo jānitvāpi na sādiyati tattheva sahasā vuṭṭhitabhikkhu viya. Vuttampi cetaṃ nāhaṃ bhagavā sādiyinti anāpatti bhikkhu asādiyantassāti. Ummattako nāma pittummattako. Duvidhaṃ hi pittaṃ baddhapittaṃ abaddhapittañca. Abaddhapittaṃ lohitaṃ viya sabbaṅgagataṃ. Tamhi kupite sattānaṃ kaṇḍukacchusarīrakampādīni honti. Tāni bhesajjakiriyāya vūpasamanti. Baddhapittaṃ pana pittakosake ṭhitaṃ. Tamhi kupite sattā ummattakā honti. Vipallatthasaññā hirottappaṃ chaḍḍetvā asāruppacāraṃ caranti. Lahukagarukāni sikkhāpadāni maddantāpi na jānanti. Bhesajjakiriyāyapi atekicchā honti evarūpassa ummattakassa anāpatti. Khittacitto nāma visaṭṭhacitto yakkhummattako vuccati. Yakkhā kira bheravāni vā ārammaṇāni dassetvā mukhena hatthaṃ pavesetvā hadayarūpaṃ vā maddantā satte vipallatthasaññe karonti. Evarūpassa khittacittassa anāpatti. Tesaṃ pana ubhinnaṃ ayaṃ viseso. Pittummattako niccameva ummattako hoti pakatisaññaṃ na labhati. Yakkhummattako antarantarā pakatisaññaṃ paṭilabhati. Idha pana pittummattako vā hotu yakkhummattako vā yo sabbaso muṭṭhassati kiñci na jānāti aggimpi suvaṇṇampi gūthampi candanampi ekasadisaṃ maddanto vicarati evarūpassa anāpatti. Antarantarā saññaṃ paṭilabhitvā ñatvā karontassa pana āpattiyeva.

--------------------------------------------------------------------------------------------- page324.

Vedanaṭṭo nāma yo adhimattāya dukkhavedanāya āturo kiñci na jānāti evarūpassa anāpatti. Ādikammiko nāma yo tasmiṃ tasmiṃ kamme ādibhūto. Idha pana sudinnatthero ādikammiko tassa anāpatti. Avasenānaṃ makkaṭīsamaṇavajjiputtādīnaṃ āpattiyevāti. Padabhājanīyavaṇṇanā niṭṭhitā. Imasmiṃ pana sikkhāpade kosallatthaṃ idaṃ pakiṇṇakaṃ veditabbaṃ. Samuṭṭhānañca kiriyā atho saññā sacittakaṃ lokavajjañca kammañca kusalaṃ vedanāya cāti. Tattha samuṭṭhānanti sabbasaṅgāhiyavasena cha sikkhāpadasamuṭṭhānāni. Tāni parivāre āvibhavissanti. Samāsato pana sikkhāpadannāma atthi chassamuṭṭhānaṃ atthi catussamuṭṭhānaṃ atthi tisamuṭṭhānaṃ atthi kaṭhinasamuṭṭhānaṃ atthi eḷakalomasamuṭṭhānaṃ atthi dhuranikkhepādisamuṭṭhānaṃ. Tatrāpi kiñci kiriyato samuṭṭhāti kiñci akiriyato samuṭṭhāti kiñci kiriyākiriyato samuṭṭhāti kiñci siyā kiriyato siyā akiriyato samuṭṭhāti kiñci siyā kiriyato siyā kiriyākiriyato samuṭṭhāti. Tatrāpi atthi saññāvimokkhaṃ atthi no saññāvimokkhaṃ. Tattha yaṃ cittaṅgaṃ labhatiyeva taṃ saññāvimokkhaṃ itaraṃ no saññāvimokkhaṃ. Puna atthi acittakaṃ atthi sacittakaṃ. Yaṃ saheva cittena āpajjati taṃ sacittakaṃ. Yaṃ vināpi cittena āpajjati taṃ acittakaṃ. Taṃ sabbampi lokavajjaṃ paṇṇattivajjanti duvidhaṃ. Tesaṃ lakkhaṇaṃ vuttameva.

--------------------------------------------------------------------------------------------- page325.

Kammakusalavedanāvasenāpi cettha atthi sikkhāpadaṃ kāyakammaṃ atthi vacīkammaṃ. Tattha yaṃ kāyadvārikaṃ taṃ kāyakammaṃ yaṃ vacīdvārikaṃ taṃ vacīkammanti veditabbaṃ. Atthi pana sikkhāpadaṃ kusalaṃ atthi akusalaṃ atthi abyākataṃ. Dvattiṃseva hi āpattisamuṭṭhāpakacittāni aṭṭha kāmāvacarakusalacittāni dvādasa akusalāni dasa kāmāvacarakiriyācittāni kusalato ca kiriyato ca dve abhiññācittānīti. Tesu yaṃ kusalacittena āpajjati taṃ kusalaṃ itarehi itaraṃ. Atthi ca sikkhāpadaṃ tivedanaṃ atthi dvivedanaṃ atthi ekavedanaṃ. Tattha yaṃ āpajjanto tīsu vedanāsu aññataravedanāsamaṅgī hutvā āpajjati taṃ tivedanaṃ. Yaṃ āpajjanto sukhasamaṅgī vā upekkhāsamaṅgī vā āpajjati taṃ dvivedanaṃ. Yaṃ āpajjanto dukkhavedanāsamaṅgīyeva āpajjati taṃ ekavedananti veditabbaṃ. Evaṃ samuṭṭhānañca kiriyā atho saññā sacittakaṃ lokavajjañca kammañca kusalaṃ vedanāya cāti imaṃ pakiṇṇakaṃ viditvā tesu samuṭṭhānādīsu idaṃ sikkhāpadaṃ samuṭṭhānato ekasamuṭṭhānaṃ aṅgavasena dukasamuṭṭhānaṃ kāyacittato samuṭṭhāti. Kiriyāsamuṭṭhānañca karontoyeva hi etaṃ āpajjati. Methunapaṭisaṃyuttāya kāmasaññāya abhāvena muccanto saññāvimokkhaṃ. Anāpatti ajānantassa asādiyantassāti hi vuttaṃ. Methunacitteneva naṃ āpajjati na vinā cittenāti sacittakaṃ. Sarāgavaseneva taṃ āpajjitabbato lokavajjaṃ. Kāyadvāreneva samuṭṭhānato kāyakammaṃ.

--------------------------------------------------------------------------------------------- page326.

Cittaṃ panettha aṅgamattaṃ hoti. Na tassa vasena kammabhāvo labbhati. Lobhacittena āpajjatabbato akusalacittaṃ. Sukhasamaṅgī vā upekkhāsamaṅgī vā taṃ āpajjatīti dvivedananti veditabbaṃ. Sabbañcetaṃ āpattiyaṃ yujjati. Sikkhāpadasīsena pana sabbaaṭṭhakathāsu desanā āruḷhā tasmā evaṃ vuttanti.


             The Pali Atthakatha in Roman Book 1 page 312-326. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=6579&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=6579&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=40              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=1350              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1024              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1024              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]