ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     {131} Evaṃ vatthuvasena ca cittavasena ca āpattibhedaṃ dassetvā
idāni anāpattiṃ dassento anāpatti sakasaññissātiādimāha.
Tattha sakasaññissāti sakasaññissa mayhaṃ santakaṃ idaṃ bhaṇḍanti
evaṃ saññissa parabhaṇḍampi gaṇhato gahaṇe anāpatti. Gahitaṃ
puna dātabbaṃ sace sāmikehi dehīti vutto. Na deti tesaṃ
dhuranikkhepe pārājikaṃ. Vissāsaggāheti vissāsaggahaṇe anāpatti.
Vissāsaggāhalakkhaṇaṃ pana iminā suttena jānitabbaṃ anujānāmi
bhikkhave pañcahaṅgehi samannāgatassa vissāsaṃ gahetuṃ sandiṭṭho ca
hoti sambhatto ca ālapito ca jīvati ca gahite ca attamanoti.
Tattha sandiṭṭhoti diṭṭhamattakamitto. Sambhattoti daḷhamitto.
Ālapitoti mama santakaṃ yaṃ icchasi taṃ gaṇheyyāsi āpucchitvā
gahaṇe kāraṇaṃ natthīti vutto. Jīvatīti anuṭṭhānaseyyāya sayitopi
yāva jīvitindriyūpacchedaṃ na pāpuṇāti. Gahite ca attamanoti
Gahite tuṭṭhacitto hoti. Evarūpassa santakaṃ gahite attamano
bhavissatīti jānante gahetuṃ vaṭṭati. Avasesapariyādānavasena cetāni
pañca aṅgāni vuttāni. Vissāsaggāho pana tīhi aṅgehi ruhati
sandiṭṭho jīvati gahite attamano sambhatto jīvati gahite attamano
ālapito jīvati gahite attamanoti. Yo pana jīvati na ca gahite
attamano hoti tassa santakaṃ vissāsaggāhena gahitampi puna
dātabbaṃ. Dadamānena ca matakadhanantāva ye tassa dhane issarā
gahaṭṭhā vā pabbajitā vā tesaṃ dātabbaṃ. Anattamanassa santakaṃ
tasseva dātabbaṃ. Yo pana paṭhamameva suṭṭhu kataṃ tayā mama santakaṃ
gaṇhantenāti vacībhedena vā cittuppādamatteneva vā anumoditvā
pacchā kenaci kāraṇena kupito paccāharāpetuṃ na labhati 1-. Yopi
adātukāmo cittena pana adhivāseti na kiñci vadati sopi puna
paccāharāpetuṃ na labhati. Yo pana mayā tumhākaṃ santakaṃ gahitaṃ
vā paribhuttaṃ vāti vutte gahitaṃ vā hotu paribhuttaṃ vā mayā
pana taṃ kenacideva karaṇīyena ṭhapitaṃ taṃ pākatikaṃ kātuṃ vaṭṭatīti
vadati ayaṃ paccāharāpetuṃ labhati. Tāvakāliketi paṭidassāmi
paṭikarissāmīti evaṃ gaṇhantassa tāvakālikepi gahaṇe anāpatti.
Gahitampana sace bhaṇḍassāmiko puggalo vā gaṇo vā tuyhevetaṃ
hotūti anujānāti iccetaṃ kusalaṃ no ce anujānāti
āharāpente dātabbaṃ. Saṅghasantakaṃ pana paṭidātumeva vaṭṭati.
@Footnote: 1. yo pana paṭhamameva...anumodati so pacchā...na labhatīti paripuṇṇavākyena bhavitabbaṃ.
Petapariggaheti ettha pana pittivisaye uppannāpi kālaṃ katvā
tasmiṃyeva attabhāve nibbattāpi cātummahārājikādayopi devā
sabbe petātveva saṅkhyaṃ gatā tesaṃ pariggahe anāpatti. Sacepi
hi sakko devarājā āpaṇaṃ pasāretvā nisinno hoti
dibbacakkhuko ca bhikkhu taṃ ñatvā attano cīvaratthāya satasahassagghanakampi
sāṭakaṃ tassa mā gaṇha mā gaṇhāti viravantassāpi gahetvā
gacchati vaṭṭati. Devatā pana uddissa balikammaṃ karontehi
rukkhādīsu laggitasāṭake vattabbameva natthi. Tiracchānagatapariggaheti
tiracchānagatānampi pariggahe anāpatti. Sacepi hi nāgarājā vā
supaṇṇamāṇavako vā manussarūpena āpaṇaṃ pasāreti tato cassa
santakaṃ koci bhikkhu purimanayeneva gahetvā gacchati vaṭṭati. Sīho
vā bayaggho vā migamahisādayo vadhitvā akhādanto jighacchāpīḷito
āditova na vāretabbo anatthampi hi kareyya. Yadi pana thoke
khāyite vāretuṃ sakkoti vāretvā gahetuṃ vaṭṭati. Senādayopi
āmisaṃ gahetvā gacchante pātāpetvā gaṇhituṃ vaṭṭati.
Paṃsukūlasaññissāti assāmikaṃ idaṃ paṃsukūlanti evaṃ saññissāpi gahaṇe
anāpatti. Sace pana taṃ sassāmikaṃ hoti āharāpente dātabbaṃ.
Ummattakassāti pubbe vuttappakārassa ummattakassāpi anāpatti.
Ādikammikassāti idha dhaniyo ādikammiko tassa anāpatti.
Avasesānaṃ pana rajakabhaṇḍikādicorānaṃ chabbaggiyādīnaṃ āpattiyevāti.
                 Padabhājanīyavaṇṇanā niṭṭhitā.
        Samuṭṭhānañca kiriyā      atho saññā sacittakaṃ
        lokavajjañca kammañca     kusalaṃ vedanāya cāti
        imasmiṃ pana pakiṇṇake idaṃ tisamuṭṭhānaṃ sāhatthikaṃ kāyato
ca cittato ca samuṭṭhāti āṇattikaṃ vācato ca cittato ca
samuṭṭhāti sāhatthikāṇattikaṃ kāyato ca vācato ca cittato ca
samuṭṭhāti kiriyāsamuṭṭhānañca karontoyeva hi etaṃ āpajjati
na akaronto adinnaṃ ādiyāmīti saññāya abhāvena muccanto
saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ
tuṭṭho vā bhīto vā majjhatto vā taṃ āpajjatīti tivedanikanti
sabbaṃ paṭhamasikkhāpade vuttanayeneva veditabbaṃ.



             The Pali Atthakatha in Roman Book 1 page 453-456. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=9525              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=9525              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=125              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=6651              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1991              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1991              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]