ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     {132} Vinītavatthugāthāsu. Chabbaggiyavatthu anuppaññattiyaṃ vuttameva.
     Dutiyavatthumhi. Cittannāma puthujjanānaṃ rāgādivasena pakatiṃ vijahitvā
dhāvati sandhāvati vidhāvati. Sace bhagavā kāyavacīdvārabhedaṃ vināpi
cittuppādamattena āpattiṃ paññāpeyya ko sakkuṇeyya anāpattikaṃ
attānaṃ kātuṃ. Tenāha bhagavā anāpatti bhikkhu cittuppādeti.
Cittavasikena pana na bhavitabbaṃ. Paṭisaṅkhānabalena cittaṃ nivāretabbamevāti.
     {133-134} Āmasanaphandāpanaṭṭhānācāvanavatthūni uttānatthāneva.
Tato parāni ca theyyacitto bhūmito aggahesīti vatthupariyosānāni.
     {135} Niruttipathavatthusmiṃ. Ādiyīti gaṇhi corosi tvanti parāmasi.
Itaro pana kena avahaṭanti vutte mayā avahaṭanti
pucchāsabhāgena paṭiññaṃ adāsi. Yadi hi itarena kena gahitaṃ kena
Apanītaṃ kena ṭhapitanti vuttaṃ abhavissa addhā ayampi mayā
gahitaṃ apanītaṃ ṭhapitanti vā vadeyya. Mukhaṃ nāma bhuñjanatthāya ca
kathanatthāya kataṃ. Theyyacittaṃ pana vinā avahāro natthi.
Tenāha bhagavā anāpatti bhikkhu niruttipatheti. Vohāravacanamatte
anāpattīti attho. Tato paraṃ veṭhanavatthupariyosānaṃ sabbaṃ
uttānatthameva. {137} Abhinnasarīravatthusmiṃ. Adhivatthoti sāṭakataṇhāya
tasmiṃyeva sarīre nibbatto. Anādiyantoti tassa vacanaṃ aggaṇhanto
ādaraṃ vā akaronto. Taṃ sarīraṃ uṭṭhahitvāti peto attano
ānubhāvena taṃ sarīraṃ uṭṭhāpesi. Tena vuttaṃ taṃ sarīraṃ
uṭṭhahitvāti. Dvāraṃ thakesīti bhikkhussa susānasamīpeyeva vihāro
tasmā bhīrukajātiko bhikkhu khippameva tattha pavisitvā dvāraṃ thakesi.
Tattheva paripatīti dvāre thakite peto sāṭake nirālayo hutvā
taṃ sarīraṃ pahāya yathākammaṃ gato. Tasmā taṃ sarīraṃ tattheva
paripati. Patitanti vuttaṃ hoti. Abhinne sarīreti abbhuṇhe
allasarīre paṃsukūlaṃ na gahetabbaṃ. Gaṇhantassa evarūpā upaddavā
honti dukkaṭañca āpajjati. Bhinne pana gahetuṃ vaṭṭati.
Kittāvatā pana bhinnaṃ hoti. Kākakulalasoṇasigālādīhi mukhatuṇḍakena
vā dāḍhāya vā īsakaṃ phālitamattenāpi. Yassa pana patato
ghaṃsanena chavimattaṃ chinnaṃ hoti cammaṃ acchinnaṃ etaṃ abhinnameva.
Camme pana chinne bhinnaṃ. Yassāpi sajīvakāleyeva pabhinnā
gaṇḍakuṭṭhipiḷakā vā vaṇo vā hoti idampi bhinnaṃ.
Tatiyadivasato pabhūti uddhumātakādibhāvena kuṇapabhāvaṃ upagatampi bhinnameva.
Sabbena sabbaṃ pana abhinnepi susānagopakehi vā aññehi vā
manussehi gāhāpetuṃ vaṭṭati no ce aññaṃ labhati satthakena
vā kenaci vā vaṇaṃ katvā gahetabbaṃ. Visabhāgasarīre pana satiṃ
upaṭṭhapetvā samaṇasaññaṃ uppādetvā sīse vā hatthapādapiṭṭhiyaṃ
vā vaṇaṃ katvā gahetuṃ vaṭṭati. Tadanantare vatthusmiṃ. {138} Kusaṃ
saṅkāmetvā cīvaraṃ aggahesīti pubbe ādiyeyyāti imassa padassa
atthavaṇṇanāya nāmamattena dassitesu theyyāvahārapasayhāvahāra-
parikappāvahārapaṭicchannāvahārakusāvahāresu kusāvahārena avaharīti
attho. Imesaṃ pana avahārānaṃ evaṃ nānattaṃ veditabbaṃ. Yo
hi koci sassāmikaṃ bhaṇḍaṃ rattibhāge vā divasabhāge vā
sandhicchedanādīni katvā adissamāno avaharati kūṭamānakūṭa-
kahāpaṇādīhi vā vañcetvā gaṇhāti tasseva taṃ gaṇhato
avahāro theyyāvahāroti veditabbo. Yo pana pare pasayha
balasā 1- abhibhuyya athavā pana santajjetvā bhayaṃ dassetvā tesaṃ
santakaṃ gaṇhāti panthaghātagāmaghātādīni karontā dāmarikacorā
viya kodhavasena paragharavilopaṃ karontā attano pattabalito ca
adhikaṃ balakkārena gaṇhantā rājarājamahāmattādayo viya tassevaṃ
gaṇhato avahāro pasayhāvahāroti veditabbo. Parikappetvā
@Footnote: 1. balasāti balenāti ṭīkāyaṃ dissati.
Gaṇhato pana avahāro parikappāvahāroti vuccati. So
bhaṇḍaparikappaokāsaparikappavasena duvidho. Tatrāyaṃ bhaṇḍaparikappo.
Idhekacco sāṭakatthiko antogabbhaṃ pavisitvā sace sāṭako
bhavissati gaṇhissāmi sace suttaṃ na gaṇhissāmīti parikappetvā
andhakāre pasibbakaṃ gaṇhāti. Sāṭako ce tatra hoti uddhāreyeva
pārājikaṃ. Suttaṃ ce hoti rakkhati. Bahi nīharitvā muñcitvā
suttanti ñatvā puna āharitvā yathāṭhāne ṭhapeti rakkhatiyeva.
Suttanti ñatvāpi yaṃ laddhaṃ taṃ gahetabbanti gacchati padavārena
kāretabbo. Bhūmiyaṃ ṭhapetvā gaṇhāti uddhāre pārājikaṃ.
Coro coroti sāmikehi pariyuṭṭhito chaḍḍetvā palāyati rakkhati.
Sāmikā disvā gaṇhanti iccetaṃ kusalaṃ añño ce koci
gaṇhāti bhaṇḍadeyyaṃ. Atha nivattesu sāmikesu sayameva taṃ
disvā pagevetaṃ mayā nīhaṭaṃ mama dāni santakanti gaṇhāti
rakkhati bhaṇḍadeyyaṃ pana hoti. Sace suttaṃ bhavissati gaṇhissāmi
sace sāṭako na gaṇhissāmi sace sappi bhavissati gaṇhissāmi
sace telaṃ na gaṇhissāmītiādinā nayena parikappetvā
gaṇhantassāpi eseva nayo. Mahāpaccariyādīsu pana sāṭakatthikopi
sāṭakapasibbakameva gahetvā nikkhanto bahi ṭhatvā muñcitvā
sāṭako ayanti disvā gacchanto paduddhāreneva kāretabboti
vuttaṃ. Ettha pana sace sāṭako bhavissati gaṇhissāmīti
parikappitattā parikappo dissati disvā haṭattā parikappāvahāro
Na dissati. Mahāaṭṭhakathāyaṃ pana yaṃ parikappitaṃ taṃ adiṭṭhaṃ
parikappitabhāve ṭhitaṃyeva uddharantassa avahāro vutto. Tasmā
tattha parikappāvahāro dissati. Taṃ maññamāno taṃ avaharīti
pāliyāva sametīti. Tattha yvāyaṃ sace sāṭako bhavissati
gaṇhissāmītiādinā nayena pavatto parikappo ayaṃ
bhaṇḍaparikappo nāma. Okāsaparikappo pana evaṃ veditabbo.
Idhekacco lolabhikkhu parapariveṇaṃ vā kulagharaṃ vā araññe
kammantasālaṃ vā pavisitvā tattha kathāsallāpena nisinno kiñci
lobhaneyyaṃ parikkhāraṃ oloketi. Olokento ca pana disvā
dvārappamukhaheṭṭhāpāsādapariveṇadvārakoṭṭhakarukkhamūlādivasena
paricchedaṃ katvā sace maṃ etthantare passissanti daṭṭhukāmatāya
gahetvā vicaranto viya etesaṃyeva dassāmi no ce passissanti
harissāmīti parikappeti. Tassetaṃ ādāya parikappitaparicchedaṃ
atikkantamatte pārājikaṃ. Sace upacārasīmaṃ parikappeti tadabhimukhova
gacchanto kammaṭṭhānādīni manasi karonto vā aññāvihito vā
asatiyā upacārasīmaṃ atikkamati bhaṇḍadeyyaṃ. Athāpissa taṃ
ṭhānaṃ pattassa coro vā hatthī vā vāḷamigo vā mahāmegho vā
uṭṭhahati so ca tamhā upaddavā muccitukamyatāya sahasā taṃ
ṭhānaṃ atikkamati bhaṇḍadeyyameva. Keci panettha yasmā
mūleva theyyacittena gahitaṃ tasmā na rakkhati avahāroyevāti
vadanti. Ayaṃ tāva mahāaṭṭhakathānayo. Mahāpaccariyaṃ pana
Sacepi so antoparicchede hatthiṃ vā assaṃ vā abhiruhitvā taṃ
neva pājeti na pājāpeti paricchede atikkantepi pārājikaṃ
natthi bhaṇḍadeyyamevāti vuttaṃ. Tatra yvāyaṃ sace maṃ
etthantare passissanti daṭṭhukāmatāya gahetvā vicaranto viya
etesaṃyeva dassāmīti pavatto parikappo ayaṃ okāsaparikappo
nāma. Evamimesaṃ dvinnampi parikappānaṃ vasena parikappetvā
gaṇhato avahāro parikappāvahāroti veditabbo. Paṭicchādetvā
pana avaharaṇaṃ paṭicchannāvahāro. So evaṃ veditabbo. Yo
pana bhikkhu manussānaṃ uyyānādīsu kīḷantānaṃ vā pavisantānaṃ vā
muñcitvā ṭhapitaṃ alaṅkārabhaṇḍaṃ disvā sace onamitvā gaṇhissāmi
kiṃ samaṇo gaṇhātīti maṃ jānitvā viheṭheyyunti paṃsunā vā paṇṇena
vā paṭicchādeti pacchā gaṇhissāmīti tassa ettāvatā uddhāro
natthīti na tāva avahāro hoti. Yadā pana te manussā antogāmaṃ
pavisitukāmā taṃ bhaṇḍaṃ vicinantāpi apassitvā idāni andhakāro
sve jānissāmāti sālayā eva gatā honti athassa taṃ uddharato
uddhāre pārājikaṃ. Paṭicchannakāleyeva mama santakanti sakasaññāya
vā gatā dāni te tehi chaḍḍitaṃ bhaṇḍaṃ idanti paṃsukūlasaññāya
vā gaṇhantassa pana bhaṇḍadeyyaṃ. Tesu dutiyadivase āgantvā
vicinitvā adisvā dhuranikkhepaṃ katvā gatesupi gahitaṃ bhaṇḍadeyyameva.
Kasmā. Yasmā tassa payogena tehi na diṭṭhaṃ. Yo pana
tathārūpaṃ bhaṇḍaṃ disvā yathāṭhāne ṭhitaṃyeva apaṭicchādetvā theyyacitto
Pādena akkamitvā kaddame vā vālikāya vā paveseti tassa
pavesitamatteyeva pārājikaṃ. Kusaṃ saṅkāmetvā avaharaṇaṃ
kusāvahāroti vuccati. Sopi evaṃ veditabbo. Yo bhikkhu kusaṃ
pātetvā cīvare bhājiyamāne attano koṭṭhāsassa samīpe ṭhitaṃ
mahagghataraṃ 1- parassa koṭṭhāsaṃ haritukāmo attano koṭṭhāse patitaṃ
kusadaṇḍakaṃ parassa koṭṭhāse pātetukāmo uddharati rakkhati
tāva. Parassa koṭṭhāse pāteti rakkhateva. Yadā pana tasmiṃ
patite parassa koṭṭhāsato parassa kusadaṇḍakaṃ uddharati uddhaṭamatte
pārājiko hoti. Sace paṭhamataraṃ parakoṭṭhāsato kusadaṇḍaṃ
uddharati attano koṭṭhāse pātetukāmatāya uddhāre rakkhati
pātane rakkhati attano koṭṭhāsato pana 2- attano kusadaṇḍakaṃ
uddharati uddhāreyeva rakkhati taṃ uddharitvā parakoṭṭhāse
pātentassa hatthato muttamatte pārājikaṃ. Sace pana dvīsu
koṭṭhāsesu patitakusadaṇḍako adassanaṃ gameti. Tato avasesabhikkhūsu
gatesu itaro mayhaṃ bhante kusadaṇḍako pana paññāyatīti.
Mayhampi āvuso na paññāyatīti. Katamo pana bhante mayhaṃ
bhāgoti. Ayaṃ tuyhaṃ bhāgoti attano bhāgaṃ dasseti. Tasmiṃ
vivaditvā vā avivaditvā vā taṃ gaṇhitvā gate itaro tassa
@Footnote: 1. imasmiṃ ṭhāne samagghataraṃ vā mahagghataraṃ vā samasamaṃ vā agghenāti sabbesu
@potthakesu dissati. taṃ ālulaṃ hoti atthato āmeḍitañca. kusasaṅkamanañca
@attano appagghena koṭṭhāsena parassa mahagghasseva koṭaṭhāsassa gahaṇatthāya
@katanti dissitaṃ .      2. pisaddo bhaveyya.
Bhāgaṃ uddharati uddhāre pārājikaṃ. Sacepi tena ahaṃ mama
bhāgaṃ tuyhaṃ na demi tvaṃ pana attano bhāgaṃ ñatvā gaṇhāti
vuttepi nāyaṃ mamāti jānantopi tasseva bhāgaṃ gaṇhāti uddhāre
pārājikaṃ. Sace pana itaro ayaṃ tuyhaṃ bhāgo ayaṃ mayhaṃ
bhāgoti kiṃ iminā vivādenāti cintetvā mayhaṃ vā patto
hotu tumhākaṃ vā yo varo bhāgo taṃ tumhe gaṇhāthāti
vadati dinnakaṃ nāma gahitaṃ hoti natthettha avahāro. Sace
so vivādabhīruko bhikkhu yaṃ tuyhaṃ ruccati taṃ gaṇhāti vutto
attano pattaṃ varabhāgaṃ ṭhapetvā lāmakaṃyeva gahetvā gacchati tato
itarassa vicitāvasesaṃ gaṇhantassāpi avahāro natthevāti.
                 Kusasaṅkamanavatthukathā niṭṭhitā.
     Aṭṭhakathāsu pana vuttaṃ imasmiṃ ṭhāne kusasaṅkamanavasena
cīvarabhājanīyameva ekaṃ āgataṃ catunnampi pana paccayānaṃ uppattiñca
bhājanīyañca nīharitvā dassetabbanti. Evañca vatvā cīvarakkhandhake
paṭiggaṇhātu me bhante bhagavā siveyyakaṃ dussayugaṃ bhikkhusaṅghassa ca
gahapaticīvaraṃ anujānātūti idaṃ jīvakavatthuṃ ādiṃ katvā uppannacīvarakathā
senāsanakkhandhake tena kho pana samayena rājagahaṃ dubbhikkhaṃ hoti
manussā na sakkonti saṅghabhattaṃ kātuṃ icchanti uddesabhattaṃ
nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ kātunti idaṃ
suttamādiṃ katvā piṇḍapātakakā senāsanakkhandhakeyeva tena kho
pana samayena sattarasavaggiyā bhikkhū aññataraṃ paccantimaṃ vihāraṃ
Paṭisaṅkharonti idha mayaṃ vassaṃ vasissāmāti addasaṃsu kho chabbaggiyā
bhikkhū sattarasavaggiye bhikkhū vihāraṃ paṭisaṅkharonteti idaṃ chabbaggiyavatthuṃ
ādiṃ katvā āgatasenāsanakathā tadavasāne ca sappiādibhesajjakathā
vitthārena kathitā. Mayaṃ pana taṃ sabbaṃ āgatāgataṭṭhāneyeva
kathayissāma. Evaṃ kathite kāraṇaṃ pubbe vuttameva.
     {139} Ito paraṃ jantāgharavatthu uttānatthameva. {140} Pañcasu
vighāsavatthūsu. Te bhikkhū anupasampanne kappiyaṃ kārāpetvā paribhuñjiṃsu.
Vighāsaṃ pana gaṇhantena khayitāvasesaṃ chaḍḍitaṃ gahetabbaṃ. Yadi sakkoti
khādante chaḍḍāpetvā gaṇhituṃ etampi vaṭṭati. Attaguttatthāya
pana parānudayatāya ca na gahetabbaṃ.
     {141} Odanakhādanīyapūvaucchutimbarusakabhājanīyavatthūsu. Aparassa
bhāgaṃ dehīti asantaṃ puggalaṃ āha. Amūlakaṃ aggahesīti kevalaṃ
musāvādaṃ vatvā amūlakaṃ aggahesi. Taṃ na theyyacittena.
Teneva bhagavā kiñcitto tvanti apucchitvā pācittiyanti
āha. Na hi aparassa bhāgaṃ dehīti vutte pārājikavatthu paññāyati
na ca īdise ṭhāne buddhā pucchanti. Yadi cetaṃ pārājikavatthu siyā
yathā ārāmābhiyuñjane dukkaṭaṃ evaṃ dukkaṭameva bhaveyyāti.
Ayamettha saṅkhepattho. Ayaṃ pana vitthāro. Yaṃ pana saṅghasseva
santakaṃ hoti tasmiṃ sammatena vā asammatena vā bhājiyamāne
aparassa bhāgaṃ dehīti vatvā evaṃ asantaṃ puggalaṃ uddisitvā
kevalaṃ musāvādena gaṇhato pācittiyaṃ bhaṇḍadeyyaṃpi hoti.
Theyyacittena gaṇhato eseva nayo. Yo puggalaṃ anuddisitvā
aparaṃpi bhāgaṃ dehīti vatvā vā kūṭavassaṃ vā gaṇetvā gaṇhanto
bhaṇḍagghena kāretabbo. Yaṃ pana gihīnaṃ santakaṃ tesaṃ ghare vā
ārāme vā saṅghassa bhājīyati tasmiṃ sāmikena vā sāmikena
imassa dehīti evaṃ āṇattena vā dīyamāne aparaṃpi bhāgaṃ dehīti
theyyacittena gaṇhatopi neva pārājikaṃ na bhaṇḍadeyyaṃ. Kūṭavassena
pana gaṇhato bhaṇḍadeyyaṃ. Imassa dehīti evaṃ anāṇattena
dīyamāne purimanayeneva puggalaṃ uddisitvā gaṇhato pācittiyañca
bhaṇḍadeyyañca. Theyyacittena aparaṃ koṭṭhāsaṃ dehīti vatvā vā
kūṭavassagaṇanāya vā gaṇhanto bhaṇḍagghena kāretabbo. Ayaṃ
pana vinicchayo kurundaṭṭhakathāyaṃ sakkā jānituṃ aññattha dūviññeyyo
ceva viruddho ca. Amūlakaṃ aggahesīti sāmikesu dentesu
aggahesi. Anāpatti bhikkhu pārājikassāti sāmikehi dinnaṃ
aggahesi tenassa anāpatti vuttā. Āpatti sampajānamusāvāde
pācittiyassāti yo tena sampajānamusāvādo vutto tasmiṃ
pācittiyaṃ āha. Purato tekaṭulayāguvatthumhi viya. Gahaṇe pana ayaṃ
vinicchayo. Saṅghassa santakaṃ sammatena vā āṇattehi vā
ārāmikādīhi dīyamānaṃ gihīnañca santakaṃ sāmikena vā āṇattena
vā dīyamānaṃ aparassa bhāgaṃ dehīti vatvā gaṇhato bhaṇḍadeyyaṃ.
Aññena dīyamānaṃ gaṇhanto bhaṇḍagghena kāretabbo. Asammatena
vā anāṇattena vā dīyamāne aparampi bhāgaṃ dehīti vatvā
Vā kūṭavassāni gaṇetvā vā gaṇhanto pattacatukke viya tassa
uddhāreyeva bhaṇḍagghena kāretabbo. Itarehi dīyamānaṃ evaṃ
gaṇhato bhaṇḍadeyyaṃ. Sāmikena pana imassa dehīti dāpitaṃ vā
sayaṃ dinnaṃ vā sudinnanti. Ayamettha sabbaṭṭhakathāvinicchayato sāro.
     {142-143} Odaniyagharādivatthūsu. Odaniyagharannāma vikkāyikabhattapacanagharaṃ.
Sūnāgharannāma vikkāyikamaṃsapacanagharaṃ. Pūvagharannāma vikkāyikakhajjakapacanagharaṃ.
Sesamettha parikkhāravatthūsu pākaṭameva. {144} Pīṭhavatthusmiṃ.
So bhikkhu parikappetvā etaṃ ṭhānaṃ sampattaṃ gaṇhissāmīti
saṅkāmeti. Tenassa saṅkamane avahāro natthi. Saṅkāmetvā
pana parikappitokāsato gahaṇe pārājikaṃ vuttaṃ. Evaṃ haranto ca
yadi pīṭhake theyyacittaṃ natthi thavikaṃ agghāpetvā kāretabbo.
Atha pīṭhakepi atthi ubho agghāpetvā kāretabbo. Bhisīādīni
tīṇi vatthūni pākaṭāneva. {146} Vissāsaggāhādīsu tīsu vatthūsu gahaṇe
anāpatti āharāpentesu bhaṇḍadeyyaṃ. Piṇḍāya paviṭṭhassa
paṭiviso antoupacārasīmāya ṭhitasseva gahetuṃ vaṭṭati. Yadi pana
dāyakā bahiupacāraṭṭhānampi bhante gaṇhātha āgantvā
paribhuñjissantīti vadanti evaṃ antogāmaṭṭhānampi gahetuṃ vaṭṭati.
Sesamettha uttānatthameva.
     {148-149} Sattasu ambacorādīsu vatthūsu. Paṃsukūlasaññāya gahaṇe
anāpatti āharāpentesu bhaṇḍadeyyaṃ. Theyyacittena paribhoge
pārājikaṃ. Tatrāyaṃ vinicchayo. Sāmikāpi sālayā corāpi
Sālayā paṃsukūlasaññāya khādantassa bhaṇḍadeyyaṃ. Theyyacittena
gaṇhato uddhāreyeva avahāro bhaṇḍaṃ agghāpetvā kāretabbo.
Sāmikā sālayā corā nirālayā eseva nayo. Sāmikā nirālayā
corā sālayā puna gaṇhissāmāti kismiñcideva gahanaṭṭhāne
khipitvā gatā eseva nayo. Ubho nirālayā paṃsukūlasaññāya
khādato anāpatti. Theyyacittena dukkaṭaṃ. Saṅghassa ambādīsu
pana. Saṅghārāme jātaṃ vā hotu ānetvā dinnaṃ vā
pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ avaharantassa
pārājikaṃ. Paccante corūpaddavena gāmesu vuṭṭhahantesu bhikkhū
vihāre chaḍḍetvā puna āvasante janapade āgamissāmāti
saussāhāva gacchanti. Bhikkhū tādisaṃ vihāraṃ patvā
ambapakkādīni chaḍḍitakānīti paṃsukūlasaññāya paribhuñjanti anāpatti.
Theyyacittena paribhuñjato avahāro hoti bhaṇḍaṃ agghāpetvā
kāretabbo. Mahāpaccariyaṃ pana saṅkhepaṭṭhakathāyañca avisesena
vuttaṃ chaḍḍitavihāre phalāphalaṃ theyyacittena paribhuñjato na pārājikaṃ
kasmā āgatāgatānaṃ santakattāti. Gaṇasantake pana puggalike
ca saussāhamattameva pamāṇaṃ. Sace pana tato ambapakkādiṃ
kulasaṅgaṇhaṇatthāya deti kuladūsakadukkaṭaṃ. Theyyacittena dento
agghena kāretabbo. Saṅghikepi eseva nayo. Senāsanatthāya
niyamitaṃ kulasaṅgaṇhaṇatthāya dadato dukkaṭaṃ issaravatāya thullaccayaṃ
theyyacittena pārājikaṃ. No ce vatthu pahoti agghena
Kāretabbo. Bahiupacārasīmāyaṃ nisīditvā issaravatāya paribhuñjato
gīvā. Gaṇḍiṃ paharitvā kālaṃ ghosetvā mayhaṃ pāpuṇātīti
khāditaṃ sukhāditaṃ. Gaṇḍiṃ apaharitvā kālameva ghosetvā gaṇḍimeva
paharitvā kālaṃ aghosetvā gaṇḍimpi apaharitvā kālampi
aghosetvā aññesaṃ natthibhāvaṃ ñatvā mayhaṃ pāpuṇātīti
khāditaṃpi sukhāditameva.
     Pupphārāmavatthudvayaṃ pākaṭameva. {150} Vuttavādikavatthuttaye.
Vutto vajjemīti tayā vutto hutvā tava vacanena vadāmīti
attho. Anāpatti bhikkhu pārājikassāti sāmikehi dinnā
anāpatti. Na ca bhikkhave vutto vajjemīti vattabboti ahaṃ
tayā vutto hutvā tava vacanena vadāmīti evaṃ añño bhikkhu
aññena bhikkhunā na vattabboti attho. Paricchedaṃ pana katvā
idaṃ nāma tava vacanena gaṇhissāmīti vattuṃ vaṭṭati. Vutto
vajjehīti mayā vutto hutvā mama vacanena vadehīti attho.
Sesaṃ vuttanayameva. Imesupi dvīsu vatthūsu paricchedaṃ katvā vattuṃ
vaṭṭati. Ettāvatā hi upārambhā mutto hotīti. {151-152} Maṇivatthuttayassa
majjhime vatthusmiṃ. Nāhaṃ akallakoti nāhaṃ gilānoti attho.
Sesaṃ pākaṭameva.
     {153} Sūkaravatthudvaye. Kiñcāpi paṭhamassa bhikkhuno chātajjhattaṃ
disvā kāruññena mocitattā anāpatti sāmikesu pana
asampaṭicchantesu bhaṇḍadeyyaṃ. Tāvamahanto vā matasūkaro āharitvā
Dātabbo. Tadagghanakaṃ vā bhaṇḍaṃ. Sace pāsasāmike kuhiñcipi
na passati pāsasāmantā tadagghanakaṃ 1- kāsāvaṃ vā thālakaṃ vā
yathā te āgatā passanti īdise ṭhāne ṭhapetvā gantabbaṃ.
Theyyacittena pana mocentassa pārājikameva. Ettha ca koci sūkaro
pāsaṃ pādena kaḍḍhitvā chinnamatte pāse ṭhānācāvanadhammena
ṭhānena ṭhito hoti caṇḍasotabaddhanāvā viya. Koci attano
dhammatāya ṭhito. Koci nipanno. Koci kūṭapāsena baddho hoti.
Kūṭapāso nāma yassa ante dhanukaṃ vā aṅkusako vā añño vā
koci daṇḍako baddho hoti yo tattha tattha rukkhādīsu laggitvā
sūkarassa gamanaṃ nivāreti. Tatra pāsaṃ kaḍḍhitvā ṭhitassa ekameva
ṭhānaṃ pāsabandhanaṃ. So hi pāse muttamatte vā chinnamatte vā
palāyati. Attano dhammatāya ṭhitassa bandhanañca cattāro ca
pādāti pañcaṭṭhānāni. Nipannassa bandhanañca sayanañcāti dve
ṭhānāni. Kūṭapāsabaddhassa yattha yattha gacchati taṃ tadeva ṭhānaṃ.
Tasmā taṃ tato tato mocentā dasapi vīsatipi satampi bhikkhū
pārājikaṃ āpajjanti tattha tattha āgataṃ disvā ekameva dāsaṃ
palāpentā viya. Purimānaṃ pana tiṇṇaṃ catuppadakathāyaṃ
vuttanayena phaṇḍāpanaṭṭhānācāvanāni veditabbāni. Sunakhadaṭṭhasūkaraṃ
visajjāpentassapi kāruññādhippāyena bhaṇḍadeyyaṃ theyyacittena
pārājikaṃ. Pāsaṭṭhānaṃ pana sunakhasamīpaṃ vā asampattaṃ paṭipathaṃ
@Footnote: 1. ito paraṃ katthaci sāṭakaṃ vāti atthi.
Gantvā paṭhamameva palāpentassa avahāro natthi. Yopi
baddhasūkarassa ghāsañca pānīyañca datvā balaṃ gāhāpetvā ukkuṭṭhiṃ karoti
utrāsto palāyissatīti so ce palāyati pārājikaṃ. Pāsaṃ
dubbalaṃ katvā ukkuṭṭhisaddena palāpentassāpi eseva nayo.
Yo pana ghāsañca pānīyañca datvā gacchati balaṃ gahetvā
palāyissatīti so ce palāyati bhaṇḍadeyyaṃ. Pāsaṃ dubbalaṃ
katvā gacchantassāpi eseva nayo. Pāsasantike satthaṃ vā
aggiṃ vā ṭhapeti chinne vā daḍḍhe vā palāyissatīti. Sūkaro
pāsaṃ cālento chinne vā daḍḍhe vā palāyati bhaṇḍadeyyameva.
Pāsaṃ yaṭṭhiyā saha pāteti pacchā sūkaro taṃ maddanto gacchati
bhaṇḍadeyyaṃ. Sūkaro adduhalapāsāṇehi akkanto hoti. Taṃ
palāpetukāmassa adduhalaṃ kāruññena ukkhipato bhaṇḍadeyyaṃ
theyyacittena pārājikaṃ. Sace ukkhittamatte agantvā pacchā
gacchati bhaṇḍadeyyameva. Ukkhipitvā ṭhapitaṃ adduhalaṃ pāteti
pacchā sūkaro taṃ maddanto gacchati bhaṇḍadeyyaṃ. Opāte
patitaṃ sūkarampi kāruññena uddharato bhaṇḍadeyyaṃ theyyacittena
pārājikaṃ. Opātaṃ pūretvā nāseti pacchā sūkaro taṃ maddanto
gacchati bhaṇḍadeyyaṃ. Sūlena viddhaṃ kāruññena uddharati
bhaṇḍadeyyaṃ theyyacittena pārājikaṃ. Sūlaṃ uddharitvā chaḍḍeti
bhaṇḍadeyyaṃ. Vihārabhūmiyaṃ pana pāse vā adduhalaṃ vā oḍentā
vāretabbā migarūpānaṃ paṭissaraṇaṭṭhānametaṃ mā idha evaṃ karothāti.
Sace harāpetha bhanteti vadanti harāpetuṃ vaṭṭati. Atha sayaṃ
haranti sundarameva. Atha neva haranti na harāpetuṃ denti
rakkhaṃ yācitvā harāpetuṃ vaṭṭati. Manussā sassarakkhaṇakāle
khettesu pāse ca adduhalādīni ca karonti maṃsaṃ khādantā
sassāni rakkhissāmāti. Vītivatte sassakāle tesu anālayesu
pakkantesu tattha baddhaṃ vā patitaṃ vā mocetuṃ vaṭṭati. Migavatthudvayepi
sūkaravatthūsu vuttasadisoyeva vinicchayo. Macchavatthudvayepi eseva
nayo. Ayaṃ pana viseso. Kuminamukhaṃ vivaritvā pacchā puṭakaṃ
muñcitvā vā passe chiddaṃ katvā vā kuminato macche pothetvā
palāpentassa pārājikaṃ. Bhattasitthāni dassetvāeva palāpentassāpi
pārājikaṃ. Saha kuminena uddharato pārājikaṃ. Kevalaṃ kuminamukhaṃ
vivarati pacchā puṭakaṃ muñcati chiddaṃ vā karoti macchā pana
attano dhammatāya palāyanti bhaṇḍadeyyaṃ. Evaṃ katvā
bhattasitthāni dasseti macchā gocaratthāya nikkhamitvā palāyanti
bhaṇḍadeyyameva. Mukhaṃ vivaritvā pacchā puṭakaṃ amuñcitvā passe
chiddaṃ akatvā kevalaṃ bhattasitthāni dasseti macchā pana chātajjhattā
sīsena paharitvā okāsaṃ katvā gocaratthāya nikkhamitvā palāyanti
bhaṇḍadeyyameva. Tucchakuminassa mukhaṃ vā vivarati pacchā puṭakaṃ vā
muñcati chindaṃ vā karoti āgatāgatā macchā dvārappattā
puṭakachiddehi palāyanti bhaṇḍadeyyameva. Tucchakuminaṃ gahetvā
gumbe khipati bhaṇḍadeyyamevāti.
     Yāne bhaṇḍaṃ pīṭhe thavikāya sadisaṃ. Maṃsapesīvatthumhi.
Sace ākāse gaṇhāti gahitaṭṭhānameva ṭhānaṃ. Taṃ chahākārehi
paricchinditvā ṭhānā cāvanaṃ veditabbaṃ. Sesamettha dārugopālaka-
rajakasāṭakavatthūsu ca ambacorakādivatthunayena vinicchinitabbaṃ.
     {155} Kumbhīvatthusmiṃ. Yo sappitelādīni apādagghanakāni gahetvā na puna
evaṃ karissāmīti saṃvare ṭhatvā dutiyadivasādīsupi puna citte uppanne
evameva dhuranikkhepaṃ katvā paribhuñjanto sabbampi taṃ paribhuñjati
nevatthi pārājikaṃ dukkaṭaṃ vā thullaccayaṃ vā āpajjati
bhaṇḍadeyyaṃ pana hoti. Ayampi bhikkhu evameva akāsi. Tena vuttaṃ
anāpatti bhikkhu pārājikassāti. Dhuranikkhepaṃ pana akatvā divase
divase paribhuñjissāmīti taṃ thokaṃ thokampi paribhuñjato yasmiṃ divase
pādagghanakaṃ pūrati tasmiṃ pārājikaṃ. Saṃvidhāvahāravatthūni saṃvidhāvahāre
muṭṭhivatthūni odaniyagharādivatthūsu dve vighāsavatthūni ambacorādivatthūsu
vuttavinicchayanayena veditabbāni. Dve tiṇavatthūni uttānatthāneva.
     {156} Ambabhājāpanādivatthūsu. Te bhikkhū ekaṃ gāmakāvāsaṃ
paricchinnabhikkhukaṃ agamaṃsu. Tattheva bhikkhū phalāphalaṃ paribhuñjamānāpi
tesu āgatesu therānaṃ phalāni dethāti kappiyakārake na avocuṃ.
Atha te bhikkhū kiṃ saṅghikaṃ amhākaṃ na pāpuṇātīti gaṇḍiṃ
paharitvā bhājāpetvā tesampi vassaggena bhāgaṃ datvā attanāpi
paribhuñjiṃsu. Tena tesaṃ bhagavā anāpatti bhikkhave paribhogatthāyāti
āha. Tasmā idāni yattha āvāsikā āgantukānaṃ na denti
Phalavāre ca sampatte aññesaṃ abhāvaṃ disvā corikāya attanāva
khādanti tattha āgantukehi gaṇḍiṃ paharitvā bhājetvā paribhuñjituṃ
vaṭṭati. Yattha pana āvāsikā rukkhe rakkhitvā phalavāre sampatte
bhājetvā khādanti catūsu paccayesu sammā upanenti anissarā
tattha āgantukā. Yepi rukkhā cīvaratthāya niyametvā dinnā
tesupi āgantukā anissarā. Eseva nayo sesapaccayatthāya
niyametvā dinnesupi. Ye pana tathā aniyamitā āvāsikā ca
ne rakkhitvā gopitvā corikāya paribhuñjanti na tesu āvāsikānaṃ
katikāya ṭhātabbaṃ. Ye phalaparibhogatthāya dinnā āvāsikā ca
ne rakkhitvā gopitvā sammā upanenti tesuyeva tesaṃ katikāya
ṭhātabbaṃ. Mahāpaccariyaṃ pana vuttaṃ catunnaṃ paccayānaṃ niyametvā
dinnaṃ theyyacittena paribhuñjanto bhaṇḍaṃ agghāpetvā kāretabbo
paribhogavasena bhājetvā paribhuñjantassa bhaṇḍadeyyaṃ yaṃ panettha
senāsanatthāya niyamitaṃ taṃ paribhogavasena bhājetvā paribhuñjantassa
thullaccayañca bhaṇḍadeyyañcāti. Uddissa cīvaratthāya dinnaṃ cīvareyeva
upanetabbaṃ. Sace dubbhikkhaṃ hoti bhikkhū piṇḍapātena kilamanti
cīvaraṃ pana suladdhaṃ saṅghasuṭṭhutāya apalokanakammaṃ katvā piṇḍapāte
upanetuṃ vaṭṭati. Senāsanena gilānapaccayena vā kilamantesu
saṅghasuṭṭhutāya apalokanakammaṃ katvā tadatthāyapi upanetuṃ vaṭṭati.
Uddissa piṇḍapātatthāya gilānapaccayatthāya ca dinnepi eseva
nayo. Uddissa senāsanatthāya dinnaṃ pana garubhaṇḍaṃ hoti taṃ
Rakkhitvā gopetvā tadatthameva upanetabbaṃ. Sace pana dubbhikkhaṃ
hoti bhikkhū piṇḍapātena na yāpenti ettha rājarogacorabhayādīhi
aññattha gacchantānaṃ vihārā palujjanti tālanāḷikerādike vināsenti
senāsanapaccayaṃ pana nissāya yāpetuṃ sakkā hoti evarūpe kāle
senāsanaṃ vissajjetvāpi senāsanajagganatthāya paribhogo bhagavatā
anuññāto. Tasmā ekaṃ vā dve vā varasenāsanāni ṭhapetvā
itarāni lāmakakoṭiyā piṇḍapātatthāya vissajjetuṃ vaṭṭati.
Mūlavatthucchedaṃ pana katvā na upanetabbaṃ. Yo pana ārāmo
catuppaccayatthāya niyametvā dinno tattha apalokanakammaṃ na
kātabbaṃ. Yena pana paccayena ūnaṃ tadatthaṃ upanetuṃ vaṭṭati.
Ārāmo jaggitabbo vettanaṃ datvāpi jaggāpetuṃ vaṭṭati. Ye
pana vettanaṃ labhitvā ārāmeyeva gehaṃ katvā vasantā rakkhanti
te ce āgatānaṃ bhikkhūnaṃ nāḷikeraṃ vā tālapakkaṃ vā denti yaṃ
tesaṃ saṅghena anuññātaṃ hoti divase divase ettakannāma
khādathāti tadeva te dātuṃ labhanti. Tato uttariṃ tesaṃ dadantānampi
gahetuṃ na vaṭṭati. Yo panārāmaṃ keṇiyā gahetvā saṅghassa
catuppaccayatthāya kappiyabhaṇḍameva deti ayaṃ bahukampi dātuṃ
labhati. Cetiyassa padīpatthāya vā khaṇḍaphullapaṭisaṅkharaṇatthāya vā
dinno ārāmopi jaggitabbo vettanaṃ datvāpi jaggāpetabbo.
Vettanañca panettha cetiyasantakampi saṅghasantakampi dātuṃ vaṭṭati.
Etampi ārāmaṃ vettanena tattheva vasitvā rakkhantānañca keṇiyā
Gahetvā kappiyabhaṇḍadāyakānañca tattha jātakaphaladānaṃ vuttanayeneva
veditabbaṃ. Ambapālakādivatthūsu. Anāpatti bhikkhave gopakassa
dāneti ettha kataraṃ gopakassa dānaṃ vaṭṭati kataraṃ na vaṭṭati.
Mahāsumatthero tāva āha yaṃ gopakassa paricchinditvā dinnaṃ
hoti ettakaṃ divase divase gaṇhāti tadeva vaṭṭati tato
uttariṃ na vaṭṭatīti. Mahāpadumatthero panāha kiṃ gopakānaṃ
paṇṇaṃ āropetvā nimittasaññaṃ vā katvā dinnaṃ atthi tesaṃ
hatthe visaṭṭhakassa ete issarā tasmā yante denti taṃ
bahukampi vaṭṭatīti. Kurundaṭṭhakathāyaṃ pana vuttaṃ manussānaṃ
ārāmaṃ vā aññaṃ vā phalāphalaṃ dārakā rakkhanti tehi dinnaṃ
vaṭṭati āharāpetvā pana na gahetabbaṃ saṅghike cetiyasantake
ca keṇiyā gahetvā rakkhantasseva dānaṃ vaṭṭati vettanena
rakkhantassa attano bhāgamattaṃ vaṭṭatīti. Mahāpaccariyaṃ yaṃ
gihīnaṃ ārāmarakkhakā bhikkhūnaṃ denti etaṃ vaṭṭati bhikkhusaṅghassa
ārāmagopakā yaṃ attano bhatiyā khaṇḍetvā denti etaṃ
vaṭṭati yopi upaḍḍhārāmaṃ vā kecideva rukkhe vā bhatiṃ labhitvā
rakkhati tassāpi attano sampattarakkhatoyeva dātuṃ vaṭṭati
keṇiyā gahetvā rakkhantassa pana sabbampi vaṭṭatīti vuttaṃ.
Etaṃ pana sabbaṃ byañjanato nānaṃ atthato ekameva tasmā
adhippāyaṃ ñatvā gahetabbaṃ.
     Dāruvatthumhi. Tāvakāliko ahaṃ bhagavāti tāvakālikacitto
Ahaṃ bhagavāti vattukāmena vuttaṃ. Tāvakālikacittoti puna
āharitvā dassāmīti evaṃ citto ahanti vuttaṃ hoti. Bhagavā
tāvakālike anāpattīti āha. Ayaṃ panettha pālimuttakavinicchayo.
Sace saṅgho saṅghikaṃ kammaṃ kāreti uposathāgāraṃ vā bhojanasālaṃ
vā tato āpucchitvā tāvakālikaṃ haritabbaṃ. Yo pana saṅghiko
dabbasambhāro agutto deve vassante temeti ātapena sukkhati
taṃ sabbampi āharitvā attano āvāsaṃ kātuṃ vaṭṭati. Saṅgho
āharāpento aññena vā dabbasambhārena mūlena vā
saññāpetabbo. Na sakkā ce hoti saññāpetuṃ saṅghikena bhante
kataṃ saṅghaparibhogena valañjethāti vattabbaṃ. Senāsanassa pana
ayameva bhikkhu issaroti. Sacepi pāsāṇatthambho vā rukkhatthambho
vā kavāṭaṃ vā vātapānaṃ vā nappahoti saṅghikaṃ tāvakālikaṃ
āharitvā pākatikaṃ kātuṃ vaṭṭati. Eseva nayo aññesupi
dabbasambhāresu.
     Udakavatthusmiṃ. Yadā udakaṃ dullabhaṃ hoti yojanatopi
aḍḍhayojanatopi āharīyati evarūpe pariggahitaudake avahāro.
Yatopi āharīmato vā pokkharaṇīādīsu ṭhitato vā kevalaṃ yāgubhattaṃ
sampādenti pānīyaparibhogañca karonti na aññaṃ mahāparibhogaṃ
tampi theyyacittena gaṇhato avahāro. Yato pana ekaṃ vā
dve vā ghaṭe gahetvā āsanaṃ dhovituṃ bodhirukkhe siñcituṃ udakapūjaṃ
kātuṃ rajanaṃ pacituṃ labhati. Tattha saṅghassa katikāvaseneva
Paṭipajjitabbaṃ. Atirekaṃ gaṇhanto mattikādīni vā theyyacittena
pakkhipanto bhaṇḍaṃ agghāpetvā kāretabbo. Sace āvāsikā
katikavattaṃ daḷhaṃ karonti aññesaṃ bhaṇḍakaṃ dhovituṃ vā rajituṃ vā
na denti attanā pana aññesaṃ apassantānaṃ gahetvā sabbaṃ
karonti tesaṃ katikāya na ṭhātabbaṃ. Yattakaṃ te dhovanti tattakaṃ
dhovitabbaṃ. Sace saṅghassa dve tisso pokkharaṇiyo udakasoṇḍiyo
vā honti katikā ca katā ettha nahāyitabbaṃ ito pānīyaṃ
gahetabbaṃ idha sabbaparibhogo kātabboti katikavatteneva sabbaṃ
kātabbaṃ. Yattha katikā natthi tattha sabbaparibhogo vaṭṭatīti.
Mattikāvatthusmiṃ. Yattha mattikā dullabhā hoti nānappakārā vā
vaṇṇamattikā āharitvā ṭhapitā tattha thokāpi pañcamāsakaṃ
agghati tasmā pārājikaṃ. Saṅghike pana kamme cetiyakamme ca
niṭṭhite saṅghaṃ āpucchitvā vā tāvakālikaṃ vā gahetuṃ vaṭṭati.
Sudhāyapi cittakammavaṇṇesupi eseva nayo. Tiṇavatthūsu.
Jhāpitatiṇe ṭhānā cāvanassa abhāvena dukkaṭaṃ bhaṇḍadeyyaṃ pana
hoti. Saṅgho tiṇavatthuṃ jaggitvā saṅghikaṃ āvāsaṃ chādeti.
Puna kadāci jaggituṃ na sakkoti. Athañño eko bhikkhu vattasīsena
jaggati. Saṅghassevetaṃ. No ce jaggati saṅgheneko bhikkhu
vattabbo jaggitvā dehīti. So ce bhāgaṃ icchati bhāgaṃ
datvāpi jaggāpetabbaṃ. Sace bhāgaṃ vaḍḍheti dātabbameva.
Vaḍḍhetiyeva gaccha jaggitvā sabbaṃ gahetvā attano senāsanaṃ
Chādehīti vattabbo. Kasmā. Naṭṭhe attho natthi. Dadantehi
pana savatthukaṃ na dātabbaṃ garubhaṇḍaṃ hoti. Tiṇamattaṃ pana
dātabbaṃ. Tasmiṃ ce jaggitvā attano senāsanaṃ chādente puna
saṅgho jaggituṃ pahoti tvaṃ mā jaggi saṅgho jaggissatīti
vattabbo.
     Mañcādīni satta vatthūni pākaṭāneva. Pāliyā pana anāgatampi
pāsāṇatthambhaṃ vā rukkhatthambhaṃ vā aññaṃ vā kiñci pādagghanakaṃ
harantassa pārājikameva. Padhānagharādīsu. Chaḍḍitapatitānaṃ
pariveṇādīnaṃ kuḍḍampi pākārampi bhinditvā iṭṭhakādīni
avaharantassāpi eseva nayo. Kasmā. Saṅghikannāma kadāci ajjhāvasanti
kadāci na ajjhāvasanti. Paccante corabhayena janapade vuṭṭhahante
chaḍḍitavihārādīsu kañci parikkhāraṃ harantassāpi eseva nayo. Ye
pana tato tāvakālikaṃ haranti puna āvāsitesu ca vihāresu bhikkhū
āharāpenti dātabbaṃ. Sacepi tato āharitvā senāsanaṃ kataṃ
hoti taṃ vā tadagghanakaṃ vā dātabbameva. Puna āvasissāmāti
ālayaṃ acchinditvā vuṭṭhitesu janapadesu gaṇasantakaṃ vā puggalikaṃ
vā gahitaṃ hoti. Te ce anujānanti paṭikammena kiccaṃ natthi.
Saṅghikaṃ pana garubhaṇḍaṃ tasmā paṭikammaṃ kattabbameva.
     {157} Vihāraparibhogavatthu uttānatthameva. Anujānāmi bhikkhave tāvakālikaṃ
haritunti ettha yo bhikkhu saṅghikaṃ mañcaṃ vā pīṭhaṃ vā tāvakālikaṃ
haritvā attano phāsukaṭṭhānesu ekampi dvepi māse saṅghaparibhogena
Paribhuñjati āgatānaṃ buḍḍhatarānaṃ deti na paṭibāhati tassa tasmiṃ
naṭṭhepi jiṇṇepi theyyāya avahaṭepi gīvā na hoti. Vasitvā pana
gacchantena yathāṭhāne ṭhapetabbaṃ. Yo pana puggalikaparibhogena
paribhuñjati āgatāgatānaṃ buḍḍhatarānaṃ na deti tassa gīvā hoti.
Aññampana āvāsaṃ haritvā paribhuñjantena sace tattha buḍḍhataro
āgantvā vuṭṭhāpeti mayā idaṃ asukāvāsato nāma āhaṭaṃ
gacchāmi taṃ pākatikaṃ karomīti vattabbaṃ. Sace so bhikkhu ahaṃ
pākatikaṃ karissāmīti vadati tassa bhāraṃ katvāpi gantuṃ vaṭṭatīti
saṅkhepaṭṭhakathāyaṃ vuttaṃ.
     Campāvatthumhi. Tekatulāti tilataṇḍulamuggehi vā
tilataṇḍulamāsehi vā tilataṇḍulakulatthehi vā tilataṇḍulehi saddhiṃ
yaṅkiñci etaṃ aparannaṃ pakkhipitvā tīhi katā. Etaṃ kira imehi
tīhi catubbhāgaudakasambhinne khīre sappimadhusakkarādīhi yojetvā
karonti. Rājagahavatthumhi. Madhugoḷakoti atirasapūvo vuccati
madhusīsakantipi vadanti. Sesamettha vatthudvayepi odanabhājanīyavatthusmiṃ
vuttanayena veditabbaṃ. {158} Ajjukavatthusmiṃ. Etadavocāti
gilāno hutvā avoca. Āyasmā upāli āyasmato ajjukassa
pakkhoti na agatigamanavasena pakkho apica kho anāpattisaññitāya
lajjianuggahena vinayānuggahena ca thero pakkhoti veditabbo.
Sesamettha uttānatthameva. {159} Bārāṇasīvatthumhi. Corehi uppaddutantiṃ
corehi viluttaṃ. Iddhiyā ānetvā pāsāde ṭhapesīti thero
Kira taṃ kulaṃ sokasallasamappitaṃ āvaṭṭantaṃ vivaṭṭantaṃ disvā tassa
kulassa anukampāya pasādānurakkhaṇatthāya dhammānuggahena attano
iddhiyā tesaṃyeva pāsādaṃ dārakānaṃ samīpe hotūti adhiṭṭhāsi.
Dārakā amhākaṃ pāsādoti sañjānitvā abhiruhiṃsu. Tato
thero iddhiṃ paṭisaṃhari. Pāsādopi sakaṭṭhāneyeva aṭṭhāsi.
Vohāravasena pana vuttaṃ te dārake iddhiyā ānetvā pāsāde
ṭhapesīti. Iddhivisayeti īdisāya adhiṭṭhāniddhiyā anāpatti.
Vikubbanaiddhi pana na vaṭṭatīti. {160-161} Avasāne vatthudvayaṃ uttānatthamevāti.
     Samantapāsādikāya vinayasaṃvaṇṇanāya dutiyapārājikavaṇṇanā
niṭṭhitā.
Tatrāyaṃ anusāsanī
       dutiyaṃ adutiyena          yaṃ jinena pakāsitaṃ
       parājitakilesena         pārājikamidaṃ idha
       sikkhāpadaṃ samantena       aññaṃ kiñci na vijjati
       anekanayavokiṇṇaṃ         gambhīratthavinicchayaṃ.
       Tasmā vatthumhi otiṇṇe   bhikkhunā vinayaññunā
       vinayānuggahenettha       karontena vinicchayaṃ
       pāliṃ aṭṭhakathañceva       sādhippāyamasesato
       ogayha appamattena      karaṇīyo vinicchayo.
       Āpattidassanussāho      na kattabbo kudācanaṃ
        Passissāmi anāpatti       miti kayirātha mānasaṃ
        passitvāpi ca āpattiṃ      avatvāva punappunaṃ
        vīmaṃsitvātha viññūhi        saṃsanditvā ca taṃ vade.
        Kappiyepi ca vatthusmiṃ      cittassa lahuvuttino
        vasena sāmaññaguṇā       cavantīdha puthujjanā.
        Tasmā paraparikkhāraṃ       āsīvisamivoragaṃ
        aggiṃ viya ca sampassaṃ      āmaseyya vicakkhaṇoti.
                   ------------



             The Pali Atthakatha in Roman Book 1 page 456-481. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=9590              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=9590              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=126              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=6656              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1994              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1994              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]