ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                       9. Mahāpuṇṇamasuttavaṇṇanā
      [85] Evamme sutanti mahāpuṇṇamasuttaṃ. Tattha tadahūti tasmiṃ ahu,
tasmiṃ divaseti attho. Upavasanti etthāti uposatho. Upavasantīti sīlena vā
anasanena vā upetā hutvā vasantīti attho. Ayaṃ panettha atthuddhāro:-
"āyāmāvuso kappina uposathaṃ gamissāmā"tiādīsu hi pātimokkhuddeso uposatho.
"aṭṭhaṅgasamannāgato kho visākhe uposatho upavuttho"tiādīsu 3- sīlaṃ. "suddhassa
ve sadā phaggu, suddhassuposatho sadā"tiādīsu 4- upavāso. "uposatho nāma
nāgarājā"tiādīsu 5- paññatti. "na bhikkhave tadahuposathe sabhikkhukā
āvāsā"tiādīsu 6- upavasitabbadivaso. Idhāpi soyeva adhippeto. So panesa
aṭṭhamīcātuddasīpaṇṇarasībhedena tividho. Tasmā sesapadadvayanivāraṇatthaṃ paṇṇaraseti
vuttaṃ. Tena vuttaṃ "upavasanti etthāti uposatho"ti. Māsapuṇṇatāya puṇṇā
@Footnote: 1 Ma. vaṇṇetīti saññaṃ, cha. vaṇṇetīti pañhaṃ  2 Ma. oloketuṃ piṇḍapātaṃ,
@cha. ulloketuṃ na piṇḍapātaṃ  3 aṅa. aṭṭhaka. 23/133/260 (syā)
@4 Ma.mū. 12/79/52  5 dī. mahā. 10/246/151
@6 vi. mahā. 4/181/198
Sampuṇṇāti puṇṇā. Māiti cando vuccati, so ettha puṇṇoti puṇṇamā.
Evaṃ puṇṇāya puṇṇamāyāti imasmiṃ padadvaye attho veditabbo.
      Desanti kāraṇaṃ. Tenahi tvaṃ bhikkhu sake āsane nisīditvā pucchāti
kasmā bhagavā ṭhitassa akathetvā nisīdāpesīti. Ayaṃ kira bhikkhu saṭṭhimattānaṃ
padhāniyabhikkhūnaṃ saṃghatthero saṭṭhi bhikkhū gahetvā araññe vasati. Te tassa santike
kammaṭṭhānaṃ gahetvā ghaṭenti vāyamanti. Mahābhūtāni pariggaṇhanti upādāyarūpāni,
nāmarūpapaccayalakkhaṇārammaṇikavipassanaṃ pariggaṇhanti. Atha te sāyaṃ ācariyūpaṭṭhānaṃ
āgantvā vanditvā nisinne thero mahābhūtapariggahādīni pucchati. Te sabbaṃ
kathenti, maggaphalapañhaṃ pucchitā pana kathetuṃ na sakkonti. Atha thero cintesi
"mama santike etesaṃ ovādassa parihāni natthi, ime ca āraddhavīriyā viharanti.
Kukkuṭassa pānīyapivanakālamattampi tesaṃ pamādavihāritā 1- natthi. Evaṃ santepi
maggaphalāni nibbattetuṃ na sakkonti. Ahaṃ imesaṃ ajjhāsayaṃ na jānāmi,
buddhaveneyyā ete bhavissanti, gahetvā ne satthu santikaṃ gacchāmi, atha nesaṃ
satthā cariyavasena dhammaṃ desessatī"ti.  te bhikkhū gahetvā satthu santikaṃ āgato.
      Satthāpi sāyaṇhasamaye ānandattherena upanītaṃ udakaṃ ādāya sarīraṃ utuṃ
gaṇhāpetvā migāramātupāsādapariveṇe paññattavarabuddhāsane nisīdi. Bhikkhusaṃghopi
naṃ parivāretvā nisīdi.
      Tasmiṃ samaye sūriyo atthaṅgameti, cando uggacchati, majjhaṭṭhāne bhagavā
nisinno. Candassa pabhā natthi, sūriyassa pabhā natthi, candimasūriyānaṃ pabhaṃ
makkhetvā chabbaṇṇā yamakabuddharasmiyo vijjotamānā puñjapuñjā 2- hutvā
disāvidisāsu dhāvantīti sabbaṃ heṭṭhā vuttanayena vitthāretabbaṃ. Vaṇṇabhūmi 3-
nāmesā, dhammakathikassevettha thāmo pamāṇaṃ, yattakaṃ sakkoti, tattakaṃ kathetabbaṃ.
Dukkathitanti na vattabbaṃ. Evaṃ sannisinnāya parisāya thero uṭṭhahitvā satthāraṃ
pañhassa okāsaṃ kāresi. Tato bhagavā "sace imasmiṃ ṭhitake pucchante `ācariyo
no uṭṭhito'ti sesabhikkhū uṭṭhahissanti, evaṃ tathāgate agāravo kato bhavissati,
@Footnote: 1 cha.Ma. pabhādakiriyā  2 cha.Ma. puñjā    3 Sī. vaṇṇabhaṇanabhūmi
Atha nisinnāva pucchissanti, ācariye agāravo kato bhavissati, ekaggā hutvā
dhammadesanaṃ paṭicchituṃ na sakkuṇissanti. Ācariye pana nisinne tepi nisīdissanti.
Tato ekaggā dhammadesanaṃ paṭicchituṃ sakkuṇissantī"ti. Iminā kāraṇena bhagavā
ṭhitakassa akathetvā nisīdāpetīti.
      Ime nu kho bhanteti vimatipucchā viya kathitā. Thero pana pañcakkhandhānaṃ
udayabbayaṃ pariggaṇhitvā arahattaṃ patto mahākhīṇāsavo, natthi etassa vimati.
Jānantenapi pana ajānantena viya hutvā pucchituṃ vaṭṭati. Sace hi jānanto
viya pucchati, "jānāti ayan"ti tassa tassa vissajjento ekadesameva katheti.
Ajānantena viya pucchite pana kathento ito ca etto ca kāraṇaṃ āharitvā
pākaṭaṃ katvā katheti. Koci pana ajānantopi jānanto viya pucchati. Thero
evarūpaṃ vacanaṃ kiṃ karissati, jānantoyeva pana ajānanto viya pucchatīti
veditabbo.
      Chandamūlakāti taṇhāmūlakā. Evaṃrūpo siyanti sace odāto hotukāmo,
haritālavaṇṇo vā manosilāvaṇṇo vā siyanti pattheti. Sace kāḷo hotukāmo,
nīluppalavaṇṇo vā añjanavaṇṇo vā atasīpupphavaṇṇo 1- vā siyanti pattheti.
Evaṃvedanoti kusalavedano vā sukhavedano vā siyanti pattheti. Saññādīsupi
eseva nayo. Yasmā pana atīte patthanā nāma natthi, patthentenāpi ca na
sakkā taṃ laddhuṃ, paccuppannepi na hoti, na hi odāto kāḷabhāvaṃ patthetvā
paccuppanne kāḷo hoti, na kāḷo vā odāto, dīgho vā rasso, rasso
vā dīgho, dānaṃ pana datvā sīlaṃ vā samādiyitvā "anāgate khattiyo vā homi
brāhmaṇo vā"ti patthentassa patthanā samijjhati. Tasmā anāgatameva gahitaṃ.
      Khandhādhivacananti khandhānaṃ khandhapaṇṇatti kittakena hotīti pucchati.
      Mahābhūtahetūti "tayo kusalahetū"tiādīsu 2- hi hetuhetu vutto. Avijjā
puññābhisaṅkhārādīnaṃ sādhāraṇattā sādhāraṇahetu. Kusalākusalaṃ attano attano
vipākadāne uttamahetu. Idha paccayahetu adhippeto. Tattha paṭhavīdhātu mahābhūtaṃ
@Footnote: 1 Sī., anasipupphavaṇṇo, Ma. apītapupphavaṇṇo   2 abhi. saṅ. 34/1441/318
Itaresaṃ tiṇṇaṃ bhūtānaṃ upādārūpassa ca paññāpanāya dassanatthāya hetu ceva
paccayo ca. Evaṃ sesesupi yojanā veditabbā.
      Phassoti "phuṭṭho bhikkhave vedeti, phuṭṭho sañjānāti, tuṭṭho cetetī"ti 1-
vacanato phasso tiṇṇaṃ khandhānaṃ paññāpanāya hetu ceva paccayo ca.
Viññāṇakkhandhassāti ettha paṭisandhiviññāṇena ca tāva saddhiṃ gabbhaseyyakānaṃ
uparimaparicchedena samatiṃsarūpāni sampayuttā ca tayo ca khandhā uppajjanti,
taṃ nāmarūpaṃ paṭisandhiviññāṇassa paññāpanāya hetu ceva paccaye ca. Cakkhudvāre
cakkhupasādo ceva rūpārammaṇañca rūpaṃ, sampayuttā tayo khandhā nāmaṃ. Taṃ nāmarūpaṃ
cakkhuviññāṇassa paññāpanāya hetu ceva paccayo ca. Eseva nayo sesaviññāṇesu.
      [87] Kathaṃ pana bhanteti idaṃ kittakena na khoti vaṭṭaṃ pucchanto
evamāha. Sakkāyadiṭṭhi na hotīti idaṃ vivaṭṭaṃ pucchanto evamāha.
      [88] Ayaṃ rūpe assādoti iminā pariññāpaṭivedho ceva dukkhasaccaṃ ca
kathitaṃ. Ayaṃ rūpe ādīnavoti iminā pahānapaṭavedho ceva samudayasaccaṃ ca. Idaṃ
rūpe nissaraṇanti iminā sacchikiriyāpaṭivedho ceva nirodhasaccaṃ ca. Ye imesu tīsu
ṭhānesu sammādiṭṭhiādayo dhammā, ayaṃ bhāvanāpaṭivedho maggasaccaṃ. Sesapadesupi
eseva nayo.
      [89] Bahiddhāti parassa saviññāṇake kāye. Sabbanimittesūti iminā
pana anindriyabaddhampi saṅgaṇhāti. "saviññāṇake kāye"ti vacanena vā attano
ca parassa ca kāyo gahitova, bahiddhā ca sabbanimittaggahaṇena anindriyabaddhaṃ
gaṇhāti.
      [90] Anattakatānīti anattani ṭhatvā katāni. Kamattānaṃ phusissantīti
katarasmiṃ attani ṭhatvā vipākaṃ dassentīti sassatadassanaṃ okkamanto evamāha.
Taṇhādhipateyyenāti taṇhājeṭṭhakena. Tatra tatrāti tesu tesu dhammesu.
Saṭṭhimattānanti ime bhikkhū pakatikammaṭṭhānaṃ pajahitvā aññaṃ navakammaṭṭhānaṃ
@Footnote: 1 phuṭṭho ceteti phuṭṭho sañjānāti, saṃ. saḷā. 17/127/87 (syā)
Sammasantā pallaṅkaṃ abhinditvā tasmiṃyeva āsane arahattaṃ pāpuṇiṃsu. Sesaṃ
sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     mahāpuṇṇamasuttavaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 10 page 50-54. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1278              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1278              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=120              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=1980              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=2018              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=2018              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]