ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                       10. Cūḷapuṇṇamasuttavaṇṇanā
      [91] Evamme sutanti cūḷapuṇṇamasuttaṃ. Tattha tuṇhībhūtaṃ tuṇhībhūtanti
yaṃ yaṃ disaṃ anuviloketi, tattha tattha tuṇhībhūtameva. Anuviloketvāti
pañcapasādapaṭimaṇḍitāni akkhīni ummīletvā tato tato viloketvā antamaso
hatthakukkuccapādakukkuccānampi abhāvaṃ disvā. Asappurisoti pāpapuriso. No hetaṃ
bhanteti yasmā andho andhaṃ viya so taṃ jānituṃ na sakkoti, tasmā evamāhaṃsu.
Eteneva nayena ito paresupi vāresu tīsu ṭhānesu attho veditabbo.
Asaddhammasamannāgatoti pāpadhammasamannāgato. Asappurisabhattīti asappurisasevano.
Asappurisacintīti asappurisacintāya cintako 1-. Asappurisamantīti
asappurisamantanaṃ mantetā. Asappurisavācoti asappurisavācaṃ bhāsitā.
Asappurisakammantoti asappurisakammānaṃ kattā. Asappurisadiṭṭhīti
asappurisadiṭṭhiyā samannāgato, asappurisadānanti asappurisehi dātabbaṃ dānaṃ.
Tyassa mittāti te assa mittā. Attabyābādhāyapi cetetīti pāṇaṃ hanissāmi,
adinnaṃ ādiyissāmi, micchā carissāmi, dasa akusalakammapathe samādāya vattissāmīti
evaṃ attano dukkhatthāya cinteti. Parabyābādhāyāti yathā asuko asukaṃ pāṇaṃ
hanati, asukassa santakaṃ adinnaṃ ādiyati, dasa akusalakammapathe samādāya vattati, evaṃ naṃ
āṇāpessāmīti evaṃ parassa dukkhatthāya cinteti. Ubhayabyābādhāyāti ahaṃ
asukañca asukañca gahetvā dasa akusalakammapathe samādāya vattissāmīti evaṃ
ubhayadukkhatthāya cintetīti.
@Footnote: 1 Ma. cittiko
      Attabyābādhāyapi mantetītiādīsu ahaṃ dasa akusalakammapathe samādāya
vattissāmīti cintento mantento attabyābādhāya manteti nāma. Asukaṃ dasa
akusalakammapathe samādāpessāmīti mantento parabyābādhāya manteti nāma.
Aññena saddhiṃ "mayaṃ ubhopi ekato hutvā dasa akusalakammapathe samādāya
vattissāmā"ti mantento ubhayabyābādhāya manteti nāma.
      Asakkaccaṃ dānaṃ detīti deyyadhammampi puggalampi na sakkaroti. Deyyadhammaṃ
na sakkaroti nāma uttaṇḍulādidosasamannāgataṃ āhāraṃ deti, na pasannaṃ
karoti. Puggalaṃ na sakkaroti nāma nisīdanaṭṭhānaṃ asammajjitvā yattha vā tattha
vā nisīdāpetvā yaṃ vā taṃ vā ādhārakaṃ ṭhapetvā dānaṃ deti. Asahatthāti
attano hatthena na deti, dāsakammakārādīhi dāpeti. Acittīkatvāti heṭṭhā
vuttanayena deyyadhammepi puggalepi na cittīkāraṃ katvā deti. Apaviṭṭhanti
chaḍḍetukāmo hutvā vammike godhaṃ 1- pakkhipanto viya deti. Anāgamanadiṭṭhikoti
no phalapāṭikaṅkhī hutvā deti.
      Tattha uppajjatīti na dānaṃ datvā niraye uppajjati. Yaṃ pana tena
pāpaladdhikāya micchādassanaṃ gahitaṃ, tāya micchādiṭṭhiyā niraye uppajjati.
Sukkapakkho vuttapaṭipakkhanayena veditabbo. Devamahattatāti chakāmāvacaradevā.
Manussamahattatāti tiṇṇaṃ kulānaṃ sampatti. Sesaṃ sabbattha uttānameva. Idaṃ pana
suttaṃ suddhavaṭṭavaseneva kathitanti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      cūḷapuṇṇamasuttavaṇṇanā niṭṭhitā.
                       Paṭhamavaggavaṇṇanā niṭṭhitā.
@Footnote: 1 cha. uragaṃ, Ma. rogaṃ



             The Pali Atthakatha in Roman Book 10 page 54-55. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1375              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1375              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=130              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=2187              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=2169              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=2169              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]