ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

page56.

2. Anupadavagga 1. Anupadasuttavaṇṇanā [92] Evamme sutanti anupadasuttaṃ. Tattha etadavocāti etaṃ 1- "paṇḍito"tiādinā nayena dhammasenāpatisāriputtattherassa guṇakathaṃ avoca. Kasmā? avasesattheresu hi mahāmoggallānattherassa iddhimāti guṇo pākaṭo, mahākassapassa dhutavādoti, anuruddhattherassa dibbacakkhukoti, upālittherassa vinayadharoti, revatattherassa jhāyī jhānābhiratoti, ānandattherassa bahussutoti. Evaṃ tesaṃ tesaṃ therānaṃ te te guṇā pākaṭā, sāriputtattherassa pana apākaṭā. Kasmā? paññavato hi guṇā na sakkā akathitā jānituṃ. Iti bhagavā "sāriputtassa guṇe kathessāmī"ti sabhāgaparisāya sannipātaṃ āgamesi. Visabhāgapuggalānaṃ hi santike vaṇṇaṃ kathetuṃ na vaṭṭati, te vaṇṇe kathiyamāne avaṇṇameva kathenti. Imasmiṃ pana divase therassa sabhāgaparisā sannipati, tassā sannipatitabhāvaṃ disvā satthā vaṇṇaṃ kathento imaṃ desanaṃ ārabhi. Tattha paṇḍitoti dhātukusalatā āyatanakusalatā paṭiccasamuppādakusalatā ṭhānāṭṭhānakusalatāti imehi catūhi kāraṇehi paṇḍito. Mahāpaññotiādīsu mahāpaññādīhi samannāgatoti attho. Tatridaṃ mahāpaññādīnaṃ nānattaṃ 2- :- tattha katamā mahāpaññā, mahante sīlakkhandhe pariggaṇhātīti mahāpaññā, mahante samādhikkhandhe, paññākkhandhe, vimuttikkhandhe, vimuttiñāṇadassanakkhandhe pariggaṇhātīti mahāpaññā, mahantāni ṭhānāṭṭhānāni, mahantā vihārasamāpattiyo, mahantāni ariyasaccāni, mahante satipaṭṭhāne, sammappadhāne, iddhipāde, mahantāni indriyāni, balāni, bojjhaṅgāni, mahante ariyamagge, mahantāni sāmaññaphalāni, mahantā abhiññāyo, mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti mahāpaññā. @Footnote: 1 Ma. evaṃ 2 khu. paṭi. 31/665/570

--------------------------------------------------------------------------------------------- page57.

Katā puthupaññā, puthu nānākkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthu nānādhātūsu, puthu nānāāyatanesu, puthu nānāatthesu, puthu nānāpaṭiccasamuppādesu, puthu nānāsuññatamanupalabbhesu, puthu nānāatthesu, dhammesu, niruttīsu, paṭibhānesu, puthu nānāsīlakkhandhesu, puthu nānāsamādhipaññāvimuttivimuttiñāṇa- dassanakkhandhesu, puthu nānāṭhānāṭhānesu, puthu nānāvihārasamāpattīsu, puthu nānāariyasaccesu, puthu nānāsatipaṭṭhānesu, sammapadhānesu, iddhipādesu, indriyesu, balesu, bojjhaṅgesu, puthu nānāariyamaggesu, sāmaññaphalesu, abhiññāsu, puthu nānājanasādhāraṇadhamme samatikkamma paramatthe nibbāne ñāṇaṃ pavattatīti puthupaññā. Katamā hāsapaññā. 1- Idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīsaṃ paripūreti, indriyasaṃvaraṃ paripūreti, bhojane mattaññutaṃ, jāgariyānuyogaṃ sīlakkhandhaṃ, samādhikkhandhaṃ, paññākkhandhaṃ, vimuttikkhandhaṃ, vimuttiñāṇadassanakkhandhaṃ paripūretīti hāsapaññā. Hāsabahulo pāmojjabahulo ṭhānāṭṭhānaṃ paṭivijjhati, hāsabahulo vihārasamāpattiyo paripūretīti hāsapaññā, hāsabahulo ariyasaccāni paṭivijjhati. Satipaṭṭhāne, sammappadhāne, iddhipāde, indriyāni, balāni, bojjhaṅgāni, ariyamagge 2- bhāvetīti hāsapaññā, hāsabahulo sāmaññaphalāni sacchikaroti, abhiññāyo paṭivijjhatīti hāsapaññā, hāsabahulo vedatuṭṭhipāmojjabahulo paramatthaṃ nibbānaṃ sacchikarotīti hāsapaññā. Katamā javanapaññā, yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ .pe. Yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā. Dukkhato khippaṃ, anattato khippaṃ javatīti javanapaññā. Yā kāci vedanā .pe. Yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ .pe. Sabbaṃ viññāṇaṃ aniccato dukkhato anattato khippaṃ javatīti javanapaññā. Cakkhu .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato dukkhato anattato khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgata- paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti @Footnote: 1 Sī. hāsupaññā 2 cha.Ma. ariyamaggaṃ

--------------------------------------------------------------------------------------------- page58.

Javanapaññā. Vedanā, saññā, saṅkhārā, viññāṇaṃ, cakkhu .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena .pe. Vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ .pe. Viññāṇaṃ cakkhuṃ .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā. Katamā tikkhapaññā, khippaṃ kilese chindatīti tikkhapaññā. Uppannaṃ kāmavitakkaṃ nādhivāseti, uppannaṃ byāpādavitakkaṃ, uppannaṃ vihiṃsāvitakkaṃ, uppannuppanne pāpake akusale dhamme, uppannaṃ rāgaṃ, dosaṃ, mohaṃ, kodhaṃ, upanāhaṃ, makkhaṃ, paḷāsaṃ, issaṃ, macchariyaṃ, māyaṃ, sāṭheyyaṃ, thambhaṃ, sārambhaṃ, mānaṃ, atimānaṃ, madaṃ, pamādaṃ, sabbe kilese, sabbe duccarite, sabbe abhisaṅkhāre, sabbe bhavagāmike kamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā, ekasmiṃ āsane cattāro ariyamaggā, cattāri sāmaññaphalāni, catasso paṭisambhidāyo, cha ca abhiññāyo adhigatā honti sacchikatā passitā 1- paññāyāti tikkhapaññā. Katamā nibbedhikapaññā, idhekacco sabbasaṅkhāresu ubbegabahulo hoti utrāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ, mohakkhandhaṃ, kodhaṃ, upanāhaṃ .pe. Sabbe bhavagāmike kamme nibbijjhati padāletīti nibbedhikapaññā. Anupadadhammavipassananti samāpattivasena vā jhānaṅgavasena vā anupaṭipāṭiyā dhammavipassanaṃ vipassati, evaṃ vipassanto aḍḍhamāsena arahattaṃ patto. Mahāmoggallānatthero pana sattahi divasehi. Evaṃ santepi sāriputtatthero mahāpaññavantataro. Mahāmoggallānatthero hi sāvakānaṃ sammasanacāraṃ yaṭṭhikoṭiyā @Footnote: 1 ka. phusitā

--------------------------------------------------------------------------------------------- page59.

Uppīḷento viya ekadesameva sammasanto sattadivase vāyamitvā arahattaṃ patto. Sāriputtatthero ṭhapetvā buddhānaṃ paccekabuddhānañca sammasanacāraṃ sāvakānaṃ sammasanacāraṃ nippadesaṃ sammasi. Evaṃ sammasanto aḍḍhamāsaṃ vāyami. Arahattañca kira patvā aññāsi "ṭhapetvā buddhe ca paccekabuddhe ca añño sāvako nāma paññāya mayā pattabbaṃ pattuṃ samattho nāma na bhavissatī"ti. Yathā hi puriso veḷuyaṭṭhiṃ gaṇhissāmīti mahājaṭaṃ 1- veḷuṃ disvā jaṭaṃ chindantassa papañco bhavissatīti antarena hatthaṃ pavesetvā sampattameva yaṭṭhiṃ mūle ca agge ca chinditvā ādāya pakkameyya, so kiñcāpi paṭhamataraṃ gacchati, yaṭṭhiṃ pana sāraṃ vā ujuṃ vā na labhati. Aparo ca tathārūpameva veḷuṃ disvā "sace sampattaṃ yaṭṭhiṃ gaṇhissāmi, sāraṃ vā ujuṃ vā na labhissāmī"ti kacchaṃ bandhitvā mahantena satthena veḷujaṭaṃ chinditvā sārā ceva ujū ca yaṭṭhiyo uccinitvā ādāya pakkameyya. Ayaṃ kiñcāpi pacchā gacchati, yaṭṭhiyo pana sārā ceva ujū ca labhati. Evaṃ sampadamidaṃ veditabbaṃ. Imesaṃ dvinnaṃ therānaṃ padhānaṃ. 2- Evaṃ pana aḍḍhamāsaṃ vāyamitvā dhammasenāpatisāriputtatthero sūkarakhataleṇadvāre bhāgineyyassa dīghanakhaparibbājakassa vedanāpariggahasuttante desiyamāne dasabalaṃ vījayamāno ṭhito desanānusārena ñāṇaṃ pesetvā pabbajitadivasato paṭṭhāya 3- paṇṇarasame divase sāvakapāramīñāṇassa matthakaṃ patvā sattasaṭṭhiñāṇāni paṭivijjhitvā soḷasavidhapaññaṃ anuppatto. Tatridaṃ bhikkhave sāriputtassa anupadadhammavipassanāyāti yā anupadadhammavipassanaṃ vipassatīti anupadadhammavipassanā vuttā, tatra anupadadhammavipassanāya sāriputtassa idaṃ hoti. Idāni vattabbaṃ tantaṃ vipassanākoṭṭhāsaṃ sandhāyetaṃ vuttaṃ. [94] Paṭhame jhāneti ye paṭhame jhāne antosamāpattiyaṃ dhammā. Tyassāti te assa. Anupadavavatthitā hontīti anupaṭipāṭiyā vavatthitā paricchinnā ñātā viditā honti. Kathaṃ? thero hi ke dhamme olokento abhiniropanalakkhaṇo vitakko vattatīti jānāti. Tathā anumajjanalakkhaṇo vicāro, @Footnote: 1 cha.Ma. jaṭaṃ 2 ka. sammasanacārānaṃ 3 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page60.

Pharaṇalakkhaṇā pīti, sātalakkhaṇaṃ sukhaṃ, avikkhepalakkhaṇā cittekaggatā, phusanalakkhaṇo phasso, vedayitalakkhaṇā vedanā, sañjānanalakkhaṇā saññā, cetayitalakkhaṇā cetanā, vijānanalakkhaṇaṃ viññāṇaṃ, kattukamyatālakkhaṇo chando, adhimokkhalakkhaṇo adhimokkho, paggahalakkhaṇaṃ vīriyaṃ, upaṭṭhānalakkhaṇā sati, majjhattalakkhaṇā upekkhā, anunayamanasikāralakkhaṇo manasikāro vattatīti jānāti. Evaṃ jhānaṃ abhiniropanaṭṭhena vitakkaṃ sabhāvato vavatthapeti .pe. Anunayamanasikāraṭṭhena manasikāraṃ sabhāvabhāvato vavatthapeti. Tena vuttaṃ "tyāssa dhammā anupadavavatthitā hontī"ti. Viditā uppajjantīti uppajjamānā viditā pākaṭāva hutvā uppajjanti. Viditā upaṭṭhahantīti tiṭṭhamānāpi viditā pākaṭāva hutvā tiṭṭhanti. Viditā abbhatthaṃ gacchantīti nirujjhamānāpi viditā pākaṭāva hutvā nirujjhanti. Ettha pana taṃñāṇatā ceva ñāṇabahutā 1- ca mocetabbā. Yathā hi teneva aṅgulaggena taṃ aṅgulaggaṃ na sakkā phusituṃ, evameva teneva cittena tassa cittassa uppādo vā ṭhiti vā bhaṅgo vā na sakkā jānitunti. Evaṃ tāva taṃñāṇatā mocetabbā. Yadi pana dve cittāni ekato uppajjeyyuṃ, ekena cittena ekassa uppādo vā ṭhiti vā bhaṅgo vā sakkā bhaveyya jānituṃ. Dve pana phassā vā vedanā vā saññā vā cetanā vā cittāni vā ekato uppajjanakāni nāma natthi, ekekameva uppajjati. Evaṃ bahucittatā 2- mocetabbā. Evaṃ sante kathaṃ mahātherassa saññā antosamāpattiyaṃ soḷasadhammā viditā pākaṭā hontīti. Vatthārammaṇānaṃ pariggahitatāya. Therena hi vatthuñceva ārammaṇañca pariggahitaṃ, tenassa tesaṃ dhammānaṃ uppādaṃ āvajjantassa uppādo pākaṭo hoti, ṭhānaṃ āvajjantassa ṭhānaṃ pākaṭaṃ hoti, bhedaṃ āvajjantassa bhedo pākaṭo hoti. Tena vuttaṃ "viditā uppajjanti viditā upaṭṭhahanti viditā abbhatthaṃ gacchantī"ti. Ahutvā sambhontīti iminā udayaṃ passati. Hutvā paṭiventīti iminā vayaṃ passati. Anupāyoti rāgavasena anupagamano hutvā. Anapāyoti paṭighavasena anapagato. Anissitoti taṇhādiṭṭhinissayehi anissito. Appaṭibaddhoti chandarāgena @Footnote: 1 Sī., Ma. ñāṇabahucittatā, i. ñāṇabahulatā 2 cha.Ma. ñāṇabahutā

--------------------------------------------------------------------------------------------- page61.

Abaddho. Vippamuttoti kāmarāgato vippamutto. Visaṃyuttoti catūhi yogehi sabbakilesehi vā visaṃyutto. Vimariyādīkatenāti nimmariyādīkatena. Cetasāti evaṃvidhena cittena viharati. Tattha dve mariyādā kilesamariyādā ca ārammaṇamariyādā ca. Sace hissa antosamāpattiyaṃ pavatte soḷadhamme ārabbha rāgādayo uppajjeyyuṃ, kilesamariyādā katā 1- bhaveyya, tesu panassa ekopi na uppannoti kilesamariyādā natthi. 2- Ārammaṇamariyādā natthi 2- sace panassa antosamāpattiyaṃ pavatte soḷasadhamme āvajjentassa ekacce āpāthaṃ nāgaccheyyuṃ. 3- Evamassa ārammaṇamariyādā bhaveyyuṃ. Te panassa terasadhamme āvajjentassa āpāthaṃ anāgatadhammā 4- nāma natthīti ārammaṇamariyādāpi natthi. Aparāpi dve mariyādā vikkhambhanamariyādā ca samucchedamariyādā ca. Tāsu samucchedamariyādā upari āgamissati, imasmiṃ pana ṭhāne vikkhambhanamariyādā adhippetā. Tassa vikkhambhitapaccanīkattā natthīti vimariyādikatena cetasā viharati. Uttarinissaraṇanti ito uttarinissaraṇaṃ. Aññesu ca suttesu "uttarinissaraṇan"ti nibbānaṃ vuttaṃ, idha pana anuttaro viseso adhippetoti veditabbo. Tabbahulīkārāti tassa pajānanassa bahulīkaraṇena. Atthitvevassa hotīti tassa therassa atthītiyeva daḷhataraṃ hoti. Iminā nayena sesavāresupi attho veditabbo. Dutiyavāre pana sampasādanaṭṭhena sampasādo. Sabhāvato vavatthapeti. Catutthavāre upekkhāti sukhaṭṭhāne vedanūpekkhāva. Passaddhattā cetaso anābhogoti yo so "yadeva tattha sukhan"ti cetaso ābhogo, etenetaṃ oḷārikamakkhāyatīti evaṃ passaddhattā cetaso anābhogo vutto, tassa abhāvāti attho. Satipārisuddhīti parisuddhāsatiyeva. Upekkhāpi pārisuddhiupekkhā. [95] Sato vuṭaṭhahatīti satiyā samannāgato ñāṇena sampajāno hutvā vuṭṭhāti. Te dhamme samanussaratīti yasamā nevasaññānāsaññāyatane buddhānaṃyeva @Footnote: 1 ka. kilesamariyādena etaṃ 2-2 cha.Ma. ime pāṭhā na dissanti @3 ka.,Ma. āgaccheyyuṃ 4 cha.Ma. anāgatadhammo

--------------------------------------------------------------------------------------------- page62.

Anupadadhammavipassanā hoti, na sāvakānaṃ, tasmā ettha kalāpavipassanaṃ dassento evamāha. Paññāya cassa disvā āsavā parikkhīṇā hontīti maggapaññāya cattāri saccāni disvā cattāro āsavā khīṇā honti. Sāriputtattherassa samathavipassanaṃ yuganaddhaṃ āharitvā arahattappattavāropi atthi, nirodhasamāpattisamāpannavāropi. Arahattappattavāro idha gahito, nirodhaṃ pana cittavasitāya aparāparaṃ samāpajjissatīti vadanti. Tatthassa yasmiṃ kāle nirodhasamāpatti sīsaṃ hoti, nirodhassa vāro āgacchati, phalasamāpatti guḷhā hoti. Yasmiṃ kāle phalasamāpatti sīsaṃ hoti, phalasamāpattiyā vāro āgacchati, nirodhasamāpatti guḷhā hoti. Jambudīpavāsino therā vadanti "sāriputtatthero samathavipassanaṃ yuganaddhaṃ āharitvā anāgāmiphalaṃ sacchikatvā nirodhaṃ samāpajji, nirodhā vuṭṭhāya arahattaṃ patto"ti. Te dhammeti antosamāpattiyaṃ pavatte tisamuṭṭhānikarūpadhamme, heṭṭhā nevasaññānāsaññāyatana- samāpattiyaṃ pavattadhamme vā. Tepi hi imasmiṃ vāre vipassitabbā dhammāva 1- tasmā te vā vipassatīti dassetuṃ idaṃ vuttanti veditabbaṃ. [97] Vasippattoti ciṇṇavasitaṃ patto. Pāramippattoti nipphattiṃ patto orasotiādīsu thero bhagavato ure nibbattasaddaṃ sutvā jātoti oraso, mukhena pabhāvitaṃ saddaṃ sutvā jātoti mukhato jāto, dhammena pana jātattā nimmitattā ca 2- dhammajo dhammanimmito, dhammadāyassa ādiyanato dhammadāyādo, āmisadāyassa anādiyanato no āmisadāyādoti veditabbo. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya anupadasuttavaṇṇanā niṭṭhitā ------------- @Footnote: 1 ka. vipassitabbā dhammā ca 2 cha.Ma. ayaṃ saddo na dissati


             The Pali Atthakatha in Roman Book 10 page 56-62. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1417&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1417&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=153              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=2324              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=2297              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=2297              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]