ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                    4. Sevitabbāsevitabbasuttavaṇṇanā
      [109] Evamme sutanti sevitabbāsevitabbasuttaṃ. Tattha tañca aññamaññaṃ
kāyasamācāranti aññaṃ sevitabbaṃ kāyasamācāraṃ, aññaṃ asevitabbaṃ vadāmi,
sevitabbameva kenaci pariyāyena asevitabbanti, asevitabbaṃ vā sevitabbanti ca na
vadāmīti attho. Vacīsamācārādīsupi eseva nayo. Iti bhagavā sattahi padehi
mātikaṃ ṭhapetvā vitthārato avibhajitvāva desanaṃ niṭṭhapesi. Katmā? sāriputtattherassa
okāsakaraṇatthaṃ.
      [113] Manosamācāre micchādiṭṭhisammādiṭṭhiyo diṭṭhipaṭilābhavasena visuṃ
aṅgaṃ hutvā ṭhitāti na gahitā.
      [114] Cittuppāde akammapathappattā 1- abhijjhādayo veditabbā.
      [115] Saññāpaṭilābhavāre abhijjhāsahagatāya 2- saññāyātiādīni
kāmasaññādīnaṃ dassanatthaṃ vuttāni.
      [117] Sabyāpajjhanti sadukkhaṃ. Apariniṭṭhitabhāvāyāti bhavānaṃ
apariniṭṭhitabhāvāya. Ettha ca sabyāpajjhattabhāvā nāma cattāro honti. Yo hi
puthujjanopi tenattabhāvena bhavaṃ pariniṭṭhapetuṃ na sakkoti, tassa paṭisandhito paṭṭhāya
akusalā dhammā vaḍḍhanti, kusalā dhammā ca parihāyanti, sadukkhameva attabhāvaṃ
abhinibbatteti nāma. Tathā sotāpannasakadāgāmianāgāmino. Puthujjanādayo tāva
hontu, anāgāmī kathaṃ sabyāpajjhaṃ attabhāvaṃ abhinibbatteti, kathañcassa akusalā
dhammā abhivaḍḍhanti, kusalā dhammā parihāyantīti. Anāgāmīpi hi suddhāvāse
nibbatto uyyānavimānakapparukkhe oloketvā "aho sukhaṃ aho sukhan"ti udānaṃ
udāneti, anāgāmino bhavalobho bhavataṇhā appahīnāva honti, tassa
appahīnataṇhatāya akusalā dhammā 3- vaḍḍhanti nāma, kusalā parihāyanti nāma, sadukkhameva
attabhāvaṃ abhinibbatteti, apariniṭṭhitabhavoyeva hotīti veditabbo.
      Abyāpajjhanti adukkhaṃ. Ayampi catunnaṃ janānaṃ vasena veditabbo. Yo
hi puthujjanopi tenattabhāvena bhavaṃ pariniṭṭhapetuṃ sakkoti, puna paṭisandhiṃ na
@Footnote: 1 Ma. kammapathapattā    2 ṭīkā. anabhijjhāsahagatāya    3 cha.Ma. ayaṃ pāṭho na dissati
Gaṇhāti, tassa paṭisandhiggahaṇato paṭṭhāya akusalā parihāyanti, kusalāyeva
vaḍḍhanti, adukkhameva attabhāvaṃ nibbatteti, pariniṭṭhitabhavoyeva nāma hoti. Tathā
sotāpannasakadāgāmianāgāmino. Sotāpannādayo tāva hontu, puthujjano kathaṃ
abyāpajjhaṃ attabhāvaṃ nibbatteti, kathañcassa akusalaparihāniādīni hontīti.
Puthujjanopi pacchimabhaviko tenattabhāvena bhavaṃ pariniṭṭhāpetuṃ samattho hoti. Tassa
aṅgulimālassa viya ekenūnapāṇasahassaṃ ghātentassāpi attabhāvo abyāpajjhoyeva
nāma, bhavaṃ pariniṭṭhāpetiyeva nāma. Akusalameva hāyati, vipassanameva gabbhaṃ
gaṇhāpeti nāma.
      [119] Cakkhuviññeyyantiādīsu yasmā ekaccassa tasmiṃyeva rūpe rāgādayo
uppajjanti, abhinandati assādeti, abhinandanto assādento anayabyasanaṃ
pāpuṇāti, ekaccassa na uppajjanti, nibbandati virajjati, nibbindanto
virajjanto nibbutiṃ pāpuṇāti, tasmā "tañca aññamaññan"ti na vuttaṃ. Eseva
nayo sabbattha.
      Evaṃ vitthārena atthaṃ ājānāmīti 1- ettha ke bhagavato imassa bhāsitassa
atthaṃ ājānanti, ke na ājānantīti. Ye tāva imassa suttassa pāḷiñca
aṭṭhakathañca uggaṇhitvā takkarā na honti, yathāvuttaṃ anulomapaṭipadaṃ na
paṭipajjanti, te na ājānanti nāma. Ye pana takkarā honti, yathāvuttaṃ
anulomapaṭipadaṃ paṭipajjanti, te ājānanti nāma. Evaṃ santepi sappaṭisandhikānaṃ
tāva dīgharattaṃ hitāya sukhāya hotu, appaṭisandhikānaṃ kathaṃ hotīti. Appaṭisandhikā
anupādānā viya jātavedā parinibbāyanti, kappasatasahassānampi 2- accayena tesaṃ
puna dukkhaṃ nāma natthi. Iti ekaṃsena tesaṃyeva dīgharattaṃ hitāya sukhāya hoti.
Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                  sevitabbāsevitabbasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 cha.Ma. ājāneyyunti           2 Ma. kappasahassampi



             The Pali Atthakatha in Roman Book 10 page 69-70. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1751              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1751              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=198              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=2899              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=2874              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=2874              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]