ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                       5.  Bahudhatukasuttavannana
     [124] Evamme sutanti bahudhatukasuttam. Tattha bhayanitiadisu bhayanti
cittutraso. Upaddavoti anekaggatakaro. Upasaggoti upasatthakaro 1- tattha
tattha lagganakaro. Tesam evam nanattam veditabbam:- pabbatadivisamanissita
cora janapadavasinam pesenti "mayam asukadivase nama tumhakam gamam paharissama"ti.
Tam pavuttim sutakalato patthaya bhayam santasam apajjanti. Ayam cittutraso
nama. "idha no cora kuppita anatthampi avaheyyun"ti hatthasaram gahetva
dvipadacatuppadehi saddhim arannam pavisitva tattha tattha bhumiyam nipajjanti.
Damsamakasadihi khajjamana gumbantarani pavisanti, khanukantake maddanti. Tesam evam
vicarantanam vikkhittabhavo anekaggatakaro nama. Tato coresu yathavuttadivase
anagacchantesu "tucchakasasanam 2- tam bhavissati, gamam pavisissama"ti saparikkhara gamam
pavisanti, atha tesam pavitthabhavam natva gamam parivaretva dvare aggim datva
manusse ghatetva cora sabbam vibhavam vilumpetva gacchanti. Tesu ghatitavasesa
aggim nibbapetva kotthacchayabhitticchayadisu tattha tattha laggitva nisidanti
nattham anusocamana, ayam upasatthakaro lagganakaro nama.
     Nalagarati nalehi paricchanna agara, sesasambhara panettha rukkhamaya
honti. Tinagarepi eseva nayo. Balato uppajjantiti balameva nissaya
uppajjanti. Balo hi apanditapuriso rajjam va uparajjam va anna va pana
mahantam thanam patthento katipaye attana sadise vidhavaputte mahadhutte gahetva
"etha aham tumhe issare karissami"ti pabbatagahanadini nissaya antante
game paharanto damarikabhavam janapetva anupubbena nigamepi janapadepi
paharati, manussa gehani chaddetva khemantatthanam patthayamana pakkamanti,
te nissaya vasanta bhikkhupi bhikkhuniyopi attano attano vasanatthanani
pahaya pakkamanti. Gatagatatthane bhikkhapi senasanampi dullabham hoti. Evam catunnam
parisanam bhayam agatameva hoti. Pabbajitesupi dve bala bhikkhu annamannam
@Footnote: 1 Ma. upasattakaro          2 Si. tucchasasanam
Vivadam patthapetva codanam arabhanti. Iti kosambivasikanam viya mahakalaho
uppajjati, catunnam parisanam bhayam agatameva hotiti evam yani kanipi bhayani
uppajjanti, sabbani tani balato uppajjantiti veditabbani.
     Etadavocati bhagavata dhammadesana matthakam apapetvava nitthapita,
yannunaham dasabalam pucchitva sabbannutananenevassa desanaya paripurim kareyyanti
cintetva etam "kittavata nu kho bhante"tiadivacanam avoca.
      [125] Attharasasu dhatusu addhekadasadhatuyo rupapariggaho,
addhatthamakadhatuyo arupapariggahoti ruparupapariggahova kathito. Sabbapi khandhavasena
pancakkhandha honti. Pancapi khandha dukkhasaccam, tesam samutthapika tanha
samudayasaccam, ubhinnam appavatti nirodhasaccam, nirodhapapana 1- patipada maggasaccam.
Iti catusaccakammatthanam ekassa bhikkhuno niggamanam matthakam papetva kathitam
hoti. Ayamettha sankhepo, vittharato paneta dhatuyo visuddhimagge kathitava.
Janati passatiti saha vipassanaya maggo vutto.
      Pathavidhatuadayo savinnanakakayam sunnato nissattato dassetum vutta.
Tapi purimahi attharasahi dhatuhi puretabba. Purentena vinnanadhatuto niharitva
puretabba. Vinnanadhatu sesa 2- cakkhuvinnanadivasena chabbidha hoti. Tattha
cakkhuvinnanadhatuya pariggahitaya tassa vatthu cakkhudhatu, arammanam rupadhatuti
dve dhatuyo pariggahitava honti. Eseva nayo sabbattha. Manovinnanadhatuya
pana pariggahitaya tassa purimapacchimavasena manodhatu, arammanavasena dhammadhatuti
dve dhatuyo pariggahitava honti. Iti imasu attharasasu dhatusu addhekadasadhatuyo
rupapariggahoti purimanayeneva idampi ekassa bhikkhuno niggamanam matthakam
papetva kathitam hoti.
      Sukhadhatutiadisu sukhanca tam nissattasunnatatthena dhatu cati sukhadhatu.
Eseva nayo sabbattha. Ettha ca purima catasso dhatuyo sappatipakkhavasena
gahita, pacchima dve sarikkhakavasena. Avibhutabhavenapi upekkhadhatu avijjadhatuya
@Footnote: 1 cha.Ma. nirodhapajanana        2 cha.Ma. hesa
Sarikkha. Ettha ca sukhadukkhadhatusu pariggahitasu kayavinnanadhatu pariggahitava
hoti, sesasu pariggahitasu manovinnanadhatu pariggahitava hoti. Imapi cha
dhatuyo hettha attharasahiyeva puretabba. Purentena upekkhadhatuto niharitva
puretabba. Iti imasu attharasasu dhatusu addhekadasadhatuyo ruparupapariggahoti 1-
purimanayeneva idampi ekassa bhikkhuno niggamanam matthakam papetva kathitam hoti.
      Kamadhatuadinam dvedhavitakke 2- kamavitakkadisu vuttanayeneva attho
veditabbo. Abhidhammepi "tattha katama kamadhatu, kamapatisamyutto takko
vitakko"tiadina 3- nayena 4- etasam vittharo agatoyeva. Imapi cha dhatuyo
hettha attharasahiyeva puretabba. Purentena kamadhatuto niharitva puretabba.
Iti imasu attharasasu dhatusu addhekadasadhatuyo rupapariggahoti purimanayeneva
idampi ekassa bhikkhuno niggamanam matthakam papetva kathitam hoti.
      Kamadhatuadisu panca kamavacarakkhandha kamadhatu nama, panca
rupavacarakkhandha rupadhatu nama, cattaro arupavacarakkhandha arupadhatu nama. Abhidhamme
pana "tattha katama kamadhatu, hetthato avicinirayam pariyantam karitva"tiadina 5-
nayena etasam vittharo agatoyeva. Imapi tisso dhatuyo hettha attharasahiyeva
puretabba. Purentena kamadhatuto niharitva puretabba. Iti imasu attharasasu
dhatusu addhekadasadhatuyo rupapariggahoti purimanayeneva idampi ekassa bhikkhuno
niggamanam matthakam papetva kathitam hoti.
      Sankhatati paccayehi samagantva kata, pancannam khandhanametam adhivacanam.
Na sankhata asankhata. Nibbanassetam adhivacanam. Imapi dve dhatuyo hettha
attharasahiyeva puretabba. Purentena sankhatadhatuto niharitva puretabba. Iti
imasu attharasasu dhatusu addhekadasadhatuyo rupapariggahoti purimanayeneva idampi
ekassa bhikkhuno niggamanam matthakam papetva kathitam hoti.
@Footnote: 1 cha.Ma. rupapariggahoti   2 Ma. mu. 12/206/176   3 abhi. vi. 35/182/100
@4 cha.Ma. nayeneva                           5 abhi. vi. 35/182/100
      [126] Ajjhattikabahiraniti ajjhattikani ca bahirani ca. Ettha hi
cakkhuadini ajjhattikani cha, rupadini bahirani cha. Idhapi janati passatiti
saha vipassanaya maggo kathito.
      Imasmim sati idantiadi mahatanhasankhaye 1- vittharitameva.
      [127] Atthananti hetupatikkhePo. Anavakasoti paccayapatikkhePo.
Ubhayenapi karanameva patikkhipati. Karananhi tadayattavuttitaya attano phalassa
thananti ca avakasoti ca vuccati. Yanti yena karanena. Ditthisampannoti
maggaditthiya sampanno sotapanno ariyasavako. Kanci sankharanti catubhumakesu
sankharesu 2- kanci ekasankharam. 3- Niccato upagaccheyyati niccoti ganheyya.
Netam thanam vijjatiti etam karanam natthi na upalabbhati. Yam puthujjanoti yena
karanena puthujjano. Thanametam vijjatiti etam karanam atthi. Sassataditthiya hi
so tebhumakesu sankharesu kanci sankharam niccato ganheyyati attho.
Catutthabhumakasankhara pana tejussadattadivasena divasam santatto ayogulo viya makkhikanam,
ditthiya va annesam va akusalanam arammanam na honti. Imina nayena kanci
sankharam sukhatotiadisupi attho veditabbo.
      Sukhato upagaccheyyati "ekantasukhi *- atta hoti arogo parammarana"ti 4-
evam attaditthivasena sukhato gaham sandhayetam vuttam. Ditthivippayuttacittena pana
ariyasavako parilahabhibhuto parilahavupasamattham matthahatthi parittasito 5- viya
pokkharabrahmano 6- viya ca gutham kanci sankharam sukhato upagacchati. Aggavade 7-
kasinadipannattisangahattham sankharanti avatva kanci dhammanti vuttam. Idhapi
ariyasavakassa catubhumakavasena veditabbo, puthujjanassa tebhumakavaseneva. Sabbavaresu
va 8- ariyasavakassapi tebhumakavaseneva paricchedo vattati. Yanhi yam 9- puthujjano
@Footnote: 1 Ma. mu. 12/404/361 2 cha.Ma. sankhatasankharesu, i. sattasankharesu, evamuparipi
@3 cha.Ma. ekasankharampi   * 4 pali. sanni, Ma. u. 14/21/18
@5 Si. mattahatthi parittasito viya, cha.Ma. mattahatthim parittasito   6 cha.Ma.
@cokkhabrahmano    7 cha.Ma. attavare     8 cha.Ma. ayam saddo na dissati
@9 cha.Ma. yam yanhi
Ganhati, 1- tato tato ariyasavako gaham vinivethati. 2- Puthujjano hi yam yam niccam
sukham attati ganhati, tam tam ariyasavako aniccam dukkham anattati ganhanto tam
gaham vinivetheti. 3-
      [128] Matarantiadisu janikava mata, janako pita, manussabhutova
khinasavo arahati adhippeto. Kim pana ariyasavako annam jivita voropeyyati.
Etampi atthanam. Sacepi hi bhavantaragatam ariyasavakam attano ariyabhavam ajanantampi
koci evam vadeyya "imam kunthakipillikam jivita voropetva sakalacakkavalagabbhe
cakkavattirajjam patipajjahi"ti, neva so tam jivita voropeyya. Athapi nam evam
vadeyya "sace imam na ghatessasi, sisante chindissama"ti. Sisamevassa chindeyya,
na ca so tam ghateyya. Puthujjanabhavassa pana mahasavajjabhavadassanattham
ariyasavakassa ca baladipanatthametam vuttam. Ayanhettha adhippayo:- savajjo
puthujjanabhavo, yatra hi nama puthujjano matughatadinipi anantariyani karissati.
Mahabalo ca ariyasavako, yo etani kammani na karotiti.
      Dutthacittoti vadhakacittena padutthacitto. Lohitam uppadeyyati
jivamanakasarire khuddakamakkhikaya pivanamattampi lohitam uppadeyya. Samgham bhindeyyati
samanasamvasakam samanasimaya thitam pancahi karanehi samgham bhindeyya. Vuttam hetam
"pancahi upali akarehi samgho bhijjati. Kammena uddesena voharanto
anusavanena salakagahena"ti. 4-
      Tattha kammenati apalokanadisu catusu kammesu annatarena kammena.
Uddesenati pancasu patimokkhuddesesu annatarena uddesena. Voharantoti
kathayanto, tahi tahi uppattihi adhammam dhammotiadini attharasabhedakaravatthuni
dipento. Anussavanenati nanu tumhe janatha mayham uccakula pabbajitabhavam
bahussutabhavanca, madiso nama uddhammam ubbinayam satthusasanam gaheyyati cittampi
uppadetum tumhakam yuttam, kim mayham avici niluppalavanam viya sitalo, kim aham
@Footnote: 1 ka. ganhi   2 Si. vinitteti, cha.Ma. vinivetheti    3 sim., ka. vinivatteti,
@Ma. vinivatteti    4 vi. pa. 8/458/409
Apayato na bhayamitiadina nayena kannamule vacibhedam katva anussavanena.
Salakagahenati evam anussavetva tesam cittam upatthambhetva anivattidhamme
katva "ganhatha imam salakan"ti salakagahena.
      Ettha ca kammameva uddeso va pamanam, voharanussavanasalakagaha
pana pubbabhaga. Attharasavatthudipanavasena hi voharante 1- tattha rucijananattham
anussavetva salakaya gahitayapi abhinnova hoti samgho. Yada pana evam
cattaro va atireka va salakam gahetva avenikam kammam va uddesam va
karonti, tada samgho bhinno nama hoti. Evam ditthisampanno puggalo samgham
bhindeyyati netam thanam vijjati. Ettavata matughatadini panca anantariyakammani
dassitani honti, yani puthujjano karoti, na ariyasavako, tesam avibhavattham:-
                kammato dvarato ceva    kappatthitiyato tatha
                pakasadharanadihi        vinnatabbo vinicchayo.
      Tattha kammato tava:- ettha hi manussabhutasseva manussabhutam mataram va
pitaram va api parivattalingam jivita voropentassa kammam anantariyam hoti, tassa
vipakam patibahissamiti sakalacakkavalam mahacetiyappamanehi kancanathupehi puretvapi
sakalacakkavalam puretva nisinnassa samghassa 2- mahadanam datvapi buddhassa bhagavato
sanghatikannam amuncanto vicaritvapi kayassa bheda nirayameva upapajjati. Yo pana
sayam manussabhuto tiracchanabhutam mataram va pitaram va, sayam va tiracchanabhuto
manussabhutam, tiracchanoyeva va tiracchanabhutam jivita voropeti, tassa kammam
anantariyam na hoti, bhariyam pana hoti, anantariyam ahacceva titthati.
Manussajatikanam pana vasena ayam panho kathito.
      Tattha elakacatukkam sangamacatukkam coracatukkanca kathetabbam. Elakam maremiti
abhisandhinapi hi elakatthane thitam manusso manussabhutam mataram va pitaram va
marento anantariyam phusati. Elakabhisandhina pana matapitaabhisandhina 3- va
elakam marento anantariyam na phusati. Matapitaabhisandhina matapitaro marento
@Footnote: 1 cha.Ma. voharantena    2 cha.Ma. bhikkhusamghassa    3 cha.Ma. matapitiabhisandhina
Phusateva. Eseva nayo itarasmimpi catukkadvaye. Yatha ca matapitusu, evam
arahantepi etani catukkani veditabbani.
      Manussaarahantameva maretva anantariyam phusati, na yakkhabhutam. Kammam pana
bhariyam, anantariyasadisameva. Manussaarahantassa ca puthujjanakaleyeva satthappahare
va vise va dinnepi yadi so arahattam patva teneva marati, arahantaghato
hotiyeva. Yam pana puthujjanakale dinnam danam arahattam patva paribhunjati,
puthujjanasseva dinnam hoti. Sesaariyapuggale marentassa anantariyam natthi. Kammam
pana bhariyam, anantariyasadisameva.
      Lohituppade tathagatassa abhijjakayattava 1- parupakkamena cammacchedam katva
lohitapaggharanam nama natthi. Sarirassa pana antoyeva ekasmimyeva thane lohitam
samosarati. Devadattena paviddhasilato bhijjitva gata pappatikapi 2- tathagatassa
padantam pahari, pharasuna pahato viya pado antolohitoyeva ahosi. Tatha
karontassa anantariyam hoti. Jivako pana tathagatassa ruciya satthakena cammam
chinditva tamha thana dutthalohitam niharitva phasumakasi, tatha karontassa
punnakammameva hoti.
      Atha ye ca parinibbute tathagate cetiyam bhindanti, bodhim chindanti 3-
dhatumhi upakkamanti, tesam kim hotiti. Bhariyam kammam hoti anantariyasadisam.
Sadhatukam pana thupam va patimam va badhamanam bodhisakham chinditum vattati. Sacepi
tattha nilina sakuna cetiye vaccam patenti, chinditum vattatiyeva. Paribhogacetiyato
hi sariracetiyam mahantataram. Cetiyavatthum bhinditva gacchantam bodhimulampi chinditva
haritum vattati. Ya pana bodhisakha bodhigharam badhati, tam geharakkhanattham chinditum
na labbhati, bodhiattham hi geham, na gehattham 4- bodhi. Asanagharepi eseva nayo.
Yasmim pana asanaghare dhatu nihita hoti, tassa rakkhanatthaya bodhisakham chinditum
vattati. Bodhijagganattham otaranasakham 5 va putitthanam va ninditum vattatiyeva,
bhagavato sarirapatijaggane viya punnampi hoti.
@Footnote: 1 Ma. abhejjakayam tava cha. abhejjakayataya       2 Ma. sakkhalikapi cha. sakalikapi
@3 ka. bhindanti     4 cha.Ma. na gehatthaya     5 cha.Ma. ojoharanasakham
      Samghabhede simatthakasamghe asannipatite visum parisam gahetva
katavoharanussavanasalakaggahassa kammam va karontassa, uddesam va uddisantassa
bhedo ca hoti anantariyakammanca. Samaggasannaya pana vattatiti kammam karontassa
bhedova hoti, na anantariyakammam, tathapi 1- navato unaparisaya. Sabbantimena
paricchedena navannam jananam yo samgham bhindati, tassa anantariyakammam hoti.
Anuvattakanam 2- adhammavadinam mahasavajjakammam. Dhammavadino pana anavajja.
      Tattha navannameva samghabhede idam suttam "ekato upali cattaro honti,
ekato cattaro, navamo anussaveti, salakam gaheti `ayam dhammo ayam vinayo
idam satthu sasanam, imam ganhatha imam rocetha'ti, evam kho upali samgharaji ceva
hoti samghabhedo ca. Navannam va upali atirekanavannam va samgharaji ceva hoti
samghabhedo ca"ti. 3- Etesu pana pancasu samghabhedo vacikammam, sesani kayakammaniti
evam kammato vinnatabbo vinicchayo.
      Dvaratoti sabbaneva cetani kayadvaratopi vacidvaratopi samutthahanti.
Purimani panettha cattari anattikavijjamayapayogavasena vacidvarato samutthahitvapi
kayadvarameva purenti, samghabhedo hatthamuddaya bhedam karontassa kayadvarato
samutthahitvapi vacidvarameva puretiti evamettha dvaratopi vinnatabbo vinicchayo.
      Kappatthitiyatoti samghabhedoyeva cettha kappatthitiyo. Santhahante 4- hi
kappe kappavemajjhe va samghabhedam katva kappavinaseneva muccati. Sacepi hi sve
kappo vinassissatiti ajja samghabhedam karoti, sveva muccati, ekadivasameva niraye
paccati. Evam karanam 5- pana natthi. Sesani cattari kammani anantariyaneva
honti, na kappatthitiyaniti evamettha kappatthitiyatopi vinnatabbo vinicchayo.
      Pakatoti yena ca panca cetani 6- kammani katani honti, tassa
samghabhedoyeva patisandhivasena vipaccati, sesani "ahosikammam, nahosi kammavipako"ti
evamadisu sankhyam gacchanti. Samghassa bhedabhave lohituppado, tadabhave
@Footnote: 1 cha.Ma. tatha   2 Ma. tassa anuvattakanam  3 vi. cula. 7/351/147   4 Ma., ka. samvatte
@5 cha.Ma. karanam                      6 cha.Ma. pancapetani
Arahantaghato, tadabhave ce 1- pita silava hoti mata dussila, no va tatha
silavati, pitughato patisandhivasena vipaccati. Sace matapitughato, dvisupi silena
va dussilena va samanesu matughatova patisandhivasena vipaccati. Mata hi
dukkarakarini bahupakara ca puttananti evamettha vipakatopi 2- vinnatabbo
vinicchayo.
      Sadharanadihiti purimani cattari sabbesampi gahatthapabbajitanam sadharanani.
Samghabhedo pana "na kho upali bhikkhuni samgham bhindati, na sikkhamana, na
samanero, na samaneri, na upasako, na upasika samgham bhindati, bhikkhu kho
upali pakatatto samanasamvasako samanasimayam thito samgham bhindati"ti 3- vacanato
vuttappakarassa bhikkhunova hoti, na annassa, tasma asadharano. Adisaddena
sabbe cete 4- dukkhavedanasahagata dosamohasampayutta cati evamettha
sadharanadihipi vinnatabbo vinicchayo.
      Annam sattharanti 5- "ayam me sattha satthu kiccam katum asamattho"ti
bhavantarepi annam titthakaram 6- "ayam me sattha"ti evam ganheyya, netam thanam
vijjatiti attho.
      [129] Ekissa lokadhatuyati dasasahassilokadhatuya. Tini hi khettani
jatikhettam anakhettam visayakhettam. Tattha jatikhettam nama dasasahassi lokadhatu.
Sa hi tathagatassa matukucchiokkamanakale nikkhamanakale sambodhikale
dhammacakkappavattane ayusankharavossajjane 7- parinibbane ca kampati.
Kotisatasahassacakkavalam pana anakhettam nama. Atanatiyaparittamoraparittadhajaggaparittaratana-
parittamettaparittadinanhi ettha ana vattati. Visayakhettassa pana parimanam natthi.
Buddhananhi "yavatakam neyyam tavatakam nanam, yavatakam nanam tavatakam neyyam,
neyyapariyantikam nanam, nanapariyantikam neyyan"ti 8- vacanato avisayo nama natthi.
@Footnote: 1 cha.Ma. ca sace    2 cha.Ma. pakatopi   3 vi. cula. 7/351/147   4 cha.Ma. sabbepi te
@5 ka. annasattharanti   6 ka. annatitthikaram   7 cha.Ma. ayusankharossajjane
@8 khu. pati. 31/4/409
      Imesu pana tisu khettesu thapetva imam cakkavalam annasmim cakkavale
buddha uppajjantiti suttam natthi, na uppajjantiti pana atthi. Tini pitakani
vinayapitakam suttantapitakam abhidhammapitakam, tisso pitakasangitiyo 1- mahakassapattherassa
sangiti, yasattherassa sangiti, moggaliputtattherassa sangititi. Ima tisso
sangitiyo arulhe tepitake buddhavacane imam cakkavalam muncitva annattha buddha
uppajjantiti suttam natthi, na uppajjantiti pana atthi.
      Apubbam acarimanti apure apaccha. Ekato na uppajjanti, pure va
paccha va uppajjantiti vuttam hoti. Tattha hi bodhipallanke bodhim appatva
na utthahissamiti nisinnakalato patthaya yava matukucchismim patisandhiggahanam, tava
pubbeti na veditabbam. Bodhisattassa hi patisandhiggahane 2- dasasahassacakkavala-
kampaneneva khettapariggaho kato, annassa buddhassa uppatti nivaritava
hoti. Parinibbanakalato patthaya yava sasapamatta dhatu titthati, tava pacchati
na veditabbam. Dhatusu hi thitasu buddha thitava honti. Tasma etthantare
annassa buddhassa uppatti nivaritava hoti. Dhatuparinibbane pana jate
annassa buddhassa uppatti na nivarita.
      Tini hi antaradhanani nama pariyattiantaradhanam pativedhaantaradhanam
patipattiantaradhananti. Tattha pariyattiti tini pitakani. Pativedhoti saccapativedho.
Patipattiti patipada. Kattha pativedho ca patipatti ca hotipi na hotipi. Ekasmim
hi kale pativedhadhara 3- bhikkhu bahu honti, eso bhikkhu puthujjanoti angulim
pasaretva dassetabbo hoti. Imasmimyeva dipe ekavare puthujjanabhikkhu nama
nahosi. Patipattipurakapi 4- kadaci bahu honti kadaci appa. Iti pativedho ca
patipatti ca hotipi na hotipi, sasanatthitiya pana pariyatti pamanam.
     Pandito hi tepitakam sutva dvepi pureti. Yatha amhakam bodhisatto
alarassa santike pancabhinna satta ca samapattiyo nibbattetva
@Footnote: 1 cha.Ma. tisso sangitiyo   2 cha.Ma. patisandhiggahanena   3 Si. pativedhakara
@4 cha.Ma. patipattipurikapi
Nevasannanasannayatanasamapattiya parikammam pucchi, so na janamiti aha. Tato
udakassa santikam gantva adhigatavisesam samsandetva nevasannanasannayatanassa
parikammam pucchi, so acikkhi, tassa vacanasamanantarameva mahasatto tam sampadesi,
evameva pannava bhikkhu pariyattim sutva dvepi pureti. Tasma pariyattiya thitaya
sasanam thitam hoti.
      Yada pana sa antaradhayati, tada pathamam abhidhammapitakam nassati, tattha
patthanam sabbapathamam antaradhayati, anukkamena paccha dhammasangaho, tasmim antarahite
itaresu dvisu pitakesu thitesupi sasanam thitameva hoti. Tattha suttantapitake
antaradhayamane pathamam anguttaranikayo ekadasakato patthaya yava ekaka
antaradhayati, tadanantaram samyuttanikayo cakkapeyyalato patthaya yava oghatarana
antaradhayati, tadanantaram majjhimanikayo indriyabhavanato patthaya yava mulapariyaya
antaradhayati, tadanantaram dighanikayo dasuttarato patthaya yava brahmajala
antaradhayati. Ekissapi dvinnampi gathanam puccha addhanam gacchati, sasanam
dharetum na sakkoti sabhiyapuccha 1- viya alavakapuccha 2- viya ca. Eta kira
kassapabuddhakalika antara sasanam dharetum nasakkhimsu.
      Dvisu pana pitakesu antarahitesupi vinayapitake thite sasanam titthati,
parivarakhandhakesu antarahitesu ubhatovibhange thite thitameva hoti. Ubhatovibhange
antarahite matikaya thitayapi thitameva hoti. Matikaya antarahitaya
patimokkhapabbajjaupasampadasu thitasu sasanam titthati. Lingam addhanam gacchati,
setavatthasamanavamso pana kassapabuddhakalato patthaya sasanam dharetum nasakkhi. Pacchimakassa
pana saccapativedhato pacchimakassa silabhedato ca patthaya sasanam osakkitam nama
hoti. Tato patthaya annassa buddhassa uppatti na varitati.
      Tini parinibbanani nama kilesaparinibbanam khandhaparinibbanam
dhatuparinibbananti. Tattha kilesaparinibbanam bodhipallanke ahosi, khandhaparinibbanam
kusinarayam, dhatuparinibbanam anagate bhavissati. Sasanassa kira osakkanakale
@Footnote: 1 khu. su. 25/516-553/434-441   2 sam.sa. 15/246/257, khu.su. 25/183-194
Imasmim tambapannadipe dhatuyo sannipatitva mahacetiyam gamissanti, mahacetiyato
nagadipe rajayatanacetiyam, tato mahabodhipallankam gamissanti, nagabhavanatopi
devalokato brahmalokatopi dhatuyo mahabodhipallankameva gamissanti. Sasapamattapi
dhatu antarantara 1- na nassissati. Sabba dhatuyo mahabodhipallanke rasibhuta
suvannakkhandha 2- viya ekagghana hutva chabbannaramsiyo vissajjessanti, ta
dasasahassilokadhatum pharissanti.
      Tato dasasahassacakkavale devatayo sannipatitva "ajja sattha
parinibbayati, ajja sasanam osakkati, pacchimadassanandanipidam 3- amhakan"ti
dasabalassa parinibbutadivasato mahantataram karunnam karissanti. Thapetva
anagamikhinasave avasesa sakabhavena santhatum na sakkhissanti. Dhatusu tejodhatu
utthahitva yava brahmaloka uggacchissati. Sasapamattayapi dhatuya sati ekajalava
bhavissati, dhatusu pariyadanam gatasu pacchijjissati. Evam mahantam anubhavam
dassetva dhatusu antarahitasu sasanam antarahitam nama hoti. Yava evam na
antaradhayati, 4- tava acchariyannama 5- hoti. Evam apubbam acarimam uppajjeyyunti
netam thanam vijjati.
      Kasma pana apubbam acarimam na uppajjantiti. Anacchariyatta. Buddha hi
acchariyamanussa. Yathaha "ekapuggalo bhikkhave loke uppajjamano uppajjati
acchariyamanusso, katamo ekapuggalo, tathagato araham sammasambuddho"ti. 6-
      Yadi ca dve va cattaro va attha va solasa va ekato
uppajjeyyum, na acchariya bhaveyyum. Ekasmim hi vihare dvinnam cetiyanampi
labhasakkaro ularo na hoti, bhikkhupi bahutaya na acchariya jata, evam
buddhapi bhaveyyum. Tasma na uppajjanti.
      Desanaya ca visesabhavato. Yam hi satipatthanadibhedam dhammam eko deseti,
annena uppajjitvapi sova desetabbo siya. Tato anacchariyo siya, ekasmim
pana dhammam desente desanapi acchariya hoti.
@Footnote: 1 cha.Ma. antara      2 cha.Ma. suvannakkhandho     3 cha.Ma. pacchimadassanam dani idam
@4 cha.Ma. anantaradhayati  5 cha.Ma. acarimam nama      6 an. ekaka. 20/172/22
      Vivadabhavato ca. Bahusu ca buddhesu uppannesu 1- bahunam acariyanam
antevasika viya "amhakam buddho pasadiko, amhakam buddho madhurassaro
labhi punnava"tipi vivadeyyum, tasmapi evam na uppajjanti. Apicetam karanam
milindaranna putthena nagasenattherena vittharitameva. Vuttam hi:- 2-
      "tattha bhante nagasena bhasitampetam bhagavata `atthanametam bhikkhave
anavakaso, yam ekissa lokadhatuya dve arahanto sammasambuddha apubbam
acarimam uppajjeyyum, netam thanam vijjati'ti. Desenta ca bhante nagasena sabbepi
tathagata sattatimsa bodhipakkhiyadhamme desenti, kathayamana ca cattari ariyasaccani
kathenti, sikkhapenta ca tisu sikkhasu sikkhapenti, anusasamana ca
appamadapatipattiyam anusasanti. Yadi bhante nagasena sabbesampi tathagatanam eka
desana eka katha eka sikkha eka anusitthi, kena karanena dve tathagata
ekakkhane nuppajjanti ekenapi tava buddhappadena ayam loko obhasajato, yadi
dutiyo buddho bhaveyya, dvinnam pabhaya ayam loko bhiyyoso mattaya obhasajato
bhaveyya. Ovadamana ca dve tathagata sukham ovadeyyum, anusasamana ca sukham
anusaseyyum, tattha me karanam bruhi, yathaham nissamsayo bhaveyyanti.
      Ayam maharaja dasasahassilokadhatu ekabuddhadharani, ekasseva tathagatassa
gunam dhareti, yadi dutiyo buddho uppajjeyya, nayam dasasahassilokadhatu dhareyya,
caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhamseyya, na
thanamupagaccheyya.
      Yatha maharaja nava ekapurisasandharani bhaveyya, ekasmim purise abhirulhe
sa nava samupadika bhaveyya, atha dutiyo puriso agaccheyya tadiso ayuna
vannena vayena pamanena kisathulena sabbangapaccangena, so tam navam abhiruheyya,
api nu sa maharaja nava dvinnampi dhareyyati. Na hi bhante, caleyya
kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhamseyya, na
@Footnote: 1 cha.Ma. uppajjantesu   2 milinda. 1/231, di. pa. 11/161/99,
@Ma. u. 14/129/115, an. ekaka. 20/277/29, abhi. vi. 35/809/410
Thanamupagaccheyya, osideyya udaketi. Evameva kho maharaja ayam dasasahassilokadhatu
ekabuddhadharani,  ekasseva tathagatassa gunam dhareti, yadi dutiyo buddho
uppajjeyya, na ayam dasasahassilokadhatu dhareyya, caleyya kampeyya nameyya
onameyya vinameyya vikireyya vidhameyya viddhamseyya na thanamupagaccheyya.
     Yatha va pana maharaja puriso yavadattham bhojanam bhunjeyya chadentam
yavakanthamabhipurayitva, so dhato pinito paripunno nirantaro tandikato
anonamitadandajato punadeva tavatakam 1- bhojanam bhunjeyya, api nu kho so maharaja
puriso sukhito bhaveyyati. Na hi bhante, sakim bhuttova mareyyati. Evameva
kho maharaja ayam dasasahassilokadhatu ekabuddhadharani .pe. Na thanamupagaccheyyati.
     Kim nu kho bhante nagasena atidhammabharena pathavi calatiti. Idha maharaja
dve sakata ratanaparipurita bhaveyyum yava mukhasama, ekasakatato 2- ratanam gahetva
ekamhi sakate akireyyum, api nu kho tam maharaja sakatam dvinnampi sakatanam
ratanam dhareyyati. Na hi bhante, nabhipi tassa phaleyya, arapi tassa bhijjeyyum,
nemipi tassa opateyya, akkhopi tassa bhijjeyyati. Kim nu kho maharaja
atiratanabharena sakatam bhijjatiti. Ama bhanteti. Evameva kho maharaja
atidhammabharena pathavi calatiti.
     Apica maharaja imam karanam buddhabalaparidipanaya osaritam, annampi tattha
abhirupam karanam sunohi, yena karanena dve sammasambuddha ekakkhane nuppajjanti.
Yadi maharaja dve sammasambuddha ekakkhane uppajjeyyum, tesam parisaya vivado
uppajjeyya "tumhakam buddho amhakam buddho"ti ubhatopakkhajata bhaveyyum. Yatha
maharaja dvinnam balavamaccanam parisaya vivado uppajjeyya `tumhakam amacco
amhakam amacco'ti ubhatopakkhajata honti, evameva kho maharaja yadi dve
sammasambuddha ekakkhane uppajjeyyum, tesam parisaya vivado uppajjeyya
`tumhakam buddho  amhakam buddho'ti ubhatopakkhajata bhaveyyum. Idam tava maharaja
ekam karanam, yena karanena dve sammasambuddha ekakkhane nuppajjanti.
@Footnote: 1 cha.Ma. tattakam   2 cha.Ma. ekasma sakatato
     Aparampi maharaja uttarikaranam sunohi, yena karanena dve
sammasambuddha ekakkhane nuppajjanti. Yadi maharaja dve sammasambuddha ekakkhane
uppajjeyyum, aggo buddhoti yam vacanam, tam miccha bhaveyya. Jettho buddhoti yam
vacanam, tam miccha bhaveyya. Settho buddhoti, visittho buddhoti, uttamo buddhoti,
pavaro buddhoti, asamo buddhoti, asamasamo buddhoti, appatisamo buddhoti,
appatibhago buddhoti, appatipuggalo buddhoti yam vacanam, tam miccha bhaveyya.
Idampi kho tvam maharaja karanam atthato sampaticcha, yena karanena dve
sammasambuddha ekakkhane nuppajjanti.
     Apica maharaja buddhanam bhagavantanam sabhavapakati esa, yam ekoyeva
buddho loke uppajjati. Kasma karana?  mahantataya sabbannubuddhagunanam.
Annampi maharaja yam loke mahantam, tam ekamyeva hoti. Pathavi maharaja
mahanti, sa ekayeva. Sagaro mahanto, so ekoyeva. Sineru giriraja
mahanto, so ekoyeva. Akaso mahanto, so ekoyeva. Sakko mahanto, so
ekoyeva. Maro mahanto, so ekoyeva. Mahabrahma mahanto, so ekoyeva.
Tathagato araham sammasambuddho mahanto, so ekoyeva lokasmim. Yattha te
uppajjanti, tattha annesam 1- okaso na hoti. Tasma maharaja tathagato
araham sammasambuddho ekoyeva loke uppajjatiti. Sukathito bhante nagasena
panho opammehi karanehi"ti.
     Ekissa lokadhatuyati ekasmim cakkavale. Hettha iminava padena
dasacakkavalasahassani gahitani tanipi, ekacakkavaleneva paricchinditum vattanti.
Buddha hi uppajjamana imasmimyeva cakkavale uppajjanti, uppajjanatthane pana
varite ito annesu cakkavalesu nuppajjantiti varitameva hoti.
     Apubbam acarimanti ettha cakkaratanapatubhavato pubbe na 2- pubbam,
tasseva antaradhanato paccha na 2- carimam. Tattha dvidha cakkaratanassa antaradhanam
hoti, cakkavattino kalakiriyaya va pabbajjaya va. Antaradhayamananca pana tam
@Footnote: 1 cha.Ma. annassa       2 cha.Ma. ayam saddo na dissati
Kalakiriyato va pabbajjato va sattame divase antaradhayati, tato param
cakkavattino patubhavo avarito.
     Kasma pana ekacakkavale dve cakkavattino nuppajjantiti. Vivadupacchedato
acchariyabhavato cakkaratanassa mahanubhavato ca. Dvisu pana 1- uppajjantesu "amhakam
raja mahanto amhakam raja mahanto"ti vivado uppajjeyya. Ekasmim dipe
cakkavattiti ca ekasmim dipe cakkavattiti ca anacchariya bhaveyyum. Yo cayam
cakkaratanassa dvisahassadipaparivaresu catusu mahadipesu issariyanuppadanasamattho
mahanubhavo, so parihayetha. Iti vivadupacchedato acchariyabhavato cakkaratanassa
mahanubhavato ca na ekacakkavale dve uppajjanti.
     [130] Yam itthi assa araham sammasambuddhoti ettha titthatu tava
sabbannugune  nibbattetva lokuttaranasamattho 2- buddhabhavo, panidhanamattampi
itthiya na sampajjati.
         Manussattam lingasampatti    hetu sattharadassanam
         pabbajja gunasampatti     adhikaro ca chandata
         atthadhammasamodhana      abhiniharo samijjhatiti. 3-
     Imani hi panidhanasampattikaranani. Iti panidhanampi sampadetum asamatthaya
iddhiya kuto buddhabhavoti "atthanametam anavakaso yam itthi assa araham
sammasambuddho"ti vuttam. Sabbakaraparipuro ca punnussayo sabbakaraparipurameva
attabhavam nibbattetiti purisova araham hoti sammasambuddho.
     Yam itthi raja assa cakkavattitiadisupi yasma itthiya
kosohitavatthaguyhatadinam abhavena lakkhanani na paripurenti, itthiratanabhavena
sattaratanasamangita na sampajjati, sabbamanussehi ca adhiko attabhavo na hoti, tasma
"atthanametam anavakaso yam itthi raja assa cakkavatti"ti vuttam. Yasma ca
@Footnote: 1 cha.Ma. hi          2 ka. lokuttaralabhasamattho
@3 syamaratthapotthakassa paliyam ayam patho na dissati, abhi.sam.A. 1/92,
@udana. A. 165, buddhavamsa. A. 420, cariyapitaka. A. 21, 391
Sakkattadini tini thanani uttamani, itthilinganca hinam, tasma tassa
sakkattadinipi patisiddhani.
     Nanu ca yatha itthilingam, evam purisalingampi brahmaloke natthi. Tasma
"yam puriso brahmattam kareyya, thanametam vijjati"tipi na vattabbam siyati. No na
vattabbam, kasma? idha purisassa tattha nibbattanato. Brahmattanti hi
mahabrahmattam adhippetam. Itthi ca idha jhanam bhavetva kalam katva
brahmaparisajjanam sahabyatam upapajjati, na mahabrahmanam, puriso pana tattha na
uppajjatiti na vattabbo. Samanepi cettha ubhayalingabhave purisasanthanava
brahmano, na itthisanthana, tasma suvuttamevetam.
     [131] Kayaduccaritassatiadisu yatha nimbabijakosatakibijadini 1- madhuraphalam
na nibbattenti, asatam amadhurameva nibbattenti, evam kayaduccaritadini
madhuravipakam na nibbattenti, amadhurameva vipakam nibbattenti. Yatha ca
ucchubijasalibijadini madhuram sadhurasameva phalam nibbattenti, na asatam katukam, evam
kayasucaritadini madhurameva vipakam nibbattenti, na amadhuram. Vuttampi cetam:-
          "yadisam vapate bijam     tadisam labhate phalam
           kalyanakari kalyanam   papakari ca papakan"ti. 2-
     Tasma "atthanametam anavakaso yam kayaduccaritassa"tiadi vuttam.
     Kayaduccaritasamangitiadisu samangiti pancavidha samangita ayuhanasamangita
cetanasamangita kammasamangita vipakasamangita upatthanasamangitati. Tattha
kusalakusalakammayuhanakkhane ayuhanasamangitati vuccati. Tatha cetanasamangita. Yava
pana arahattam na papunanti, tava sabbepi satta pubbe upacitam vipakaraham
kammam sandhaya "kammasamangino"ti vuccanti, esa kammasangita. Vipakasamangita
vipakakkhaneyeva veditabba. Yava pana satta arahattam na papunanti, tava
nesam tato tato cavitva niraye tava uppajjamananam aggijalalohakumbhiadihi
upatthanakarehi nirayo, gabbhaseyyakattam apajjamananam matukucchi, devesu
@Footnote: 1 cha.Ma. nimbabijakosatakibijadini        2 sam.sa. 15/256/273
Uppajjamananam kapparukkhavimanadihi upatthanakarehi devalokoti evam
uppattinimittam upatthati, iti nesam imina uppattinimittaupatthanena
aparimuttatta upatthanasamangita nama. Sa calati sesa niccala. Niraye hi
upatthitepi devaloko upatthati, devaloke upatthitepi nirayo upatthati, manussaloke
upatthitepi tiracchanayoni upatthati, tiracchanayoniya ca upatthitayapi manussaloko
upatthatiyeva.
     Tatridam vatthu:- sonagiripade kira acelavihare 1- sonatthero nama eko
dhammakathiko, tassa pita sunakhajiviko ahosi, thero tam patibahantopi silasamvare 2-
thapetum asakkonto "ma nassi jarako"ti 3- mahallakakale akamakam pabbajesi. Tassa
gilanaseyyaya nipannassa nirayo upatthati, sonagiripadato mahanta mahanta sunakha
agantva khaditukama viya samparivaresum. So mahabhayabhito  "varehi tata sona,
varehi tata sona"ti aha. Kim mahatherati. Na passasi tatati tam pavuttim
acikkhi. Sonatthero "katham hi nama madisassa pita niraye nibbattissati,
patitthassa 4- bhavissami"ti samanerehi nanapupphani aharapetva
cetiyanganabodhiyanganesu malasantharapujanca 5- asanapujanca karetva pitaram mancena
cetiyanganam aharitva mance nisidapetva "ayam mahathera puja tumhakam atthaya
kata. `ayam Me bhagava duggatapannakaro'ti vatva bhagavantam vanditva cittam
pasadehi"ti aha. So mahathero pujam disva tatha karonto cittam pasadesi,
tavadevassa devaloko upatthasi, nandanavanacittalatavanamissakavanaparusakavanavimanani
ceva natakani ca parivaretva thitani viya ahesum. So "apetha apetha
sona"ti aha. Kimidam therati. Eta te tata mataro agacchantiti.
Thero "saggo upatthito mahatherassa"ti cintesi. Evam upatthanasamangita
calatiti veditabba. Etasu samangitasu idha ayuhanacetanakammasamangitavasena
kayaduccaritasamangitiadi vuttam.
@Footnote: 1 Si. pacelivihare    2 cha.Ma. samvare       3 Si., ka. varakotipi
@4 Ma. patitthamassa      5 cha.Ma. talasantharanapujam
     [132] Evam vutte ayasma anandoti "evam bhagavata imasmim
sutte vutte thero adito patthaya sabbam suttam samannaharitva evam
sassirikam katva desitasuttassa nama bhagavata namam  na gahitam, handassa namam
ganhapessami"ti cintetva bhagavantam etadavoca.
      Tasma tiha tvantiadisu ayam atthayojana:-
ananda yasma imasmim dhammapariyaye "attharasa kho imananda
dhatuyo, cha imananda dhatuyo"ti evam bahudhatuyo vibhatta, tasma tiha
tvam imam dhammapariyayam bahudhatukotipi nam dharehi. Yasma panettha
dhatuayatanapaticcasamuppadatthanatthanavasena cattaro parivatta kathita, tasma
catuparivattotipi nam dharehi. Yasma ca adasam olokentassa mukhanimittam
viya imam dhammapariyayam olokentassa ete dhatuadayo attha pakata honti,
tasma dhammadasotipi nam dharehi. Yasma ca yatha nama parasenamaddana
yodha sangamaturiyam paggahetva parasenam pavisitva sapatte madditva attano
jayam ganhanti, evameva kilesasenamaddana 1- yogino idha vuttavasena vipassanam
paggahetva kilese madditva attano arahattajayam ganhanti, tasma
amatadundubhitipi nam dharehi. Yasma ca yatha sangamayodha pancavudham gahetva
parasenam viddhamsetva jayam ganhanti, evam yoginopi idha vuttam vipassanavudham
gahetva kilesasenam viddhamsetva arahattajayam ganhanti, tasma anuttaro
sangamavijayotipi nam dharehiti.
                    Papancasudaniya majjhimanikayatthakathaya
                      bahudhatukasuttavannana nitthita.
                        ----------------
@Footnote: 1 Si. kilesamaddana



             The Pali Atthakatha in Roman Book 10 page 71-89. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1803&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1803&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=234              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=3432              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=3299              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=3299              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]