ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

     Yaṃ itthī rājā assa cakkavattītiādīsupi yasmā itthiyā
kosohitavatthaguyhatādīnaṃ abhāvena lakkhaṇāni na paripūrenti, itthiratanābhāvena
sattaratanasamaṅgitā na sampajjati, sabbamanussehi ca adhiko attabhāvo na hoti, tasmā
"aṭṭhānametaṃ anavakāso yaṃ itthī rājā assa cakkavattī"ti vuttaṃ. Yasmā ca
@Footnote: 1 cha.Ma. hi          2 ka. lokuttaralābhasamattho
@3 syāmaraṭṭhapoṭṭhakassa pāliyaṃ ayaṃ pāṭho na dissati, abhi.saṃ.A. 1/92,
@udāna. A. 165, buddhavaṃsa. A. 420, cariyāpiṭaka. A. 21, 391
Sakkattādīni tīṇi ṭhānāni uttamāni, itthiliṅgañca hīnaṃ, tasmā tassā
sakkattādīnipi paṭisiddhāni.
     Nanu ca yathā itthiliṅgaṃ, evaṃ purisaliṅgampi brahmaloke natthi. Tasmā
"yaṃ puriso brahmattaṃ kareyya, ṭhānametaṃ vijjatī"tipi na vattabbaṃ siyāti. No na
vattabbaṃ, kasmā? idha purisassa tattha nibbattanato. Brahmattanti hi
mahābrahmattaṃ adhippetaṃ. Itthī ca idha jhānaṃ bhāvetvā kālaṃ katvā
brahmapārisajjānaṃ sahabyataṃ upapajjati, na mahābrahmānaṃ, puriso pana tattha na
uppajjatīti na vattabbo. Samānepi cettha ubhayaliṅgābhāve purisasaṇṭhānāva
brahmāno, na itthisaṇṭhānā, tasmā suvuttamevetaṃ.
     [131] Kāyaduccaritassātiādīsu yathā nimbabījakosātakībījādīni 1- madhuraphalaṃ
na nibbattenti, asātaṃ amadhurameva nibbattenti, evaṃ kāyaduccaritādīni
madhuravipākaṃ na nibbattenti, amadhurameva vipākaṃ nibbattenti. Yathā ca
ucchubījasālibījādīni madhuraṃ sādhurasameva phalaṃ nibbattenti, na asātaṃ kaṭukaṃ, evaṃ
kāyasucaritādīni madhurameva vipākaṃ nibbattenti, na amadhuraṃ. Vuttampi cetaṃ:-
          "yādisaṃ vapate bījaṃ     tādisaṃ labhate phalaṃ
           kalyāṇakārī kalyāṇaṃ   pāpakārī ca pāpakan"ti. 2-
     Tasmā "aṭṭhānametaṃ anavakāso yaṃ kāyaduccaritassā"tiādi vuttaṃ.
     Kāyaduccaritasamaṅgītiādīsu samaṅgīti pañcavidhā samaṅgitā āyūhanasamaṅgitā
cetanāsamaṅgitā kammasamaṅgitā vipākasamaṅgitā upaṭṭhānasamaṅgitāti. Tattha
kusalākusalakammāyūhanakkhaṇe āyūhanasamaṅgitāti vuccati. Tathā cetanāsamaṅgitā. Yāva
pana arahattaṃ na pāpuṇanti, tāva sabbepi sattā pubbe upacitaṃ vipākārahaṃ
kammaṃ sandhāya "kammasamaṅgino"ti vuccanti, esā kammasaṅgitā. Vipākasamaṅgitā
vipākakkhaṇeyeva veditabbā. Yāva pana sattā arahattaṃ na pāpuṇanti, tāva
nesaṃ tato tato cavitvā niraye tāva uppajjamānānaṃ aggijālalohakumbhiādīhi
upaṭṭhānākārehi nirayo, gabbhaseyyakattaṃ āpajjamānānaṃ mātukucchi, devesu
@Footnote: 1 cha.Ma. nimbabījakosātakībījādīni        2 saṃ.sa. 15/256/273
Uppajjamānānaṃ kapparukkhavimānādīhi upaṭṭhānākārehi devalokoti evaṃ
uppattinimittaṃ upaṭṭhāti, iti nesaṃ iminā uppattinimittaupaṭṭhānena
aparimuttattā upaṭṭhānasamaṅgitā nāma. Sā calati sesā niccalā. Niraye hi
upaṭṭhitepi devaloko upaṭṭhāti, devaloke upaṭṭhitepi nirayo upaṭṭhāti, manussaloke
upaṭṭhitepi tiracchānayoni upaṭṭhāti, tiracchānayoniyā ca upaṭṭhitāyapi manussaloko
upaṭṭhātiyeva.
     Tatridaṃ vatthu:- soṇagiripāde kira acelavihāre 1- soṇatthero nāma eko
dhammakathiko, tassa pitā sunakhajīviko ahosi, thero taṃ paṭibāhantopi sīlasaṃvare 2-
ṭhapetuṃ asakkonto "mā nassi jarako"ti 3- mahallakakāle akāmakaṃ pabbājesi. Tassa
gilānaseyyāya nipannassa nirayo upaṭṭhāti, soṇagiripādato mahantā mahantā sunakhā
āgantvā khāditukāmā viya samparivāresuṃ. So mahābhayabhīto  "vārehi tāta soṇa,
vārehi tāta soṇā"ti āha. Kiṃ mahātherāti. Na passasi tātāti taṃ pavuttiṃ
ācikkhi. Soṇatthero "kathaṃ hi nāma mādisassa pitā niraye nibbattissati,
patiṭṭhāssa 4- bhavissāmī"ti sāmaṇerehi nānāpupphāni āharāpetvā
cetiyaṅgaṇabodhiyaṅgaṇesu mālāsantharapūjañca 5- āsanapūjañca kāretvā pitaraṃ mañcena
cetiyaṅgaṇaṃ āharitvā mañce nisīdāpetvā "ayaṃ mahāthera pūjā tumhākaṃ atthāya
katā. `ayaṃ Me bhagavā duggatapaṇṇākāro'ti vatvā bhagavantaṃ vanditvā cittaṃ
pasādehī"ti āha. So mahāthero pūjaṃ disvā tathā karonto cittaṃ pasādesi,
tāvadevassa devaloko upaṭṭhāsi, nandanavanacittalatāvanamissakavanapārusakavanavimānāni
ceva nāṭakāni ca parivāretvā ṭhitāni viya ahesuṃ. So "apetha apetha
soṇā"ti āha. Kimidaṃ therāti. Etā te tāta mātaro āgacchantīti.
Thero "saggo upaṭṭhito mahātherassā"ti cintesi. Evaṃ upaṭṭhānasamaṅgitā
calatīti veditabbā. Etāsu samaṅgitāsu idha āyūhanacetanākammasamaṅgitāvasena
kāyaduccaritasamaṅgītiādi vuttaṃ.
@Footnote: 1 Sī. pacelivihāre    2 cha.Ma. saṃvare       3 Sī., ka. varākotipi
@4 Ma. patiṭṭhamassa      5 cha.Ma. talasantharaṇapūjaṃ
     [132] Evaṃ vutte āyasmā ānandoti "evaṃ bhagavatā imasmiṃ
sutte vutte thero ādito paṭṭhāya sabbaṃ suttaṃ samannāharitvā evaṃ
sassirikaṃ katvā desitasuttassa nāma bhagavatā nāmaṃ  na gahitaṃ, handassa nāmaṃ
gaṇhāpessāmī"ti cintetvā bhagavantaṃ etadavoca.
      Tasmā tiha tvantiādīsu ayaṃ atthayojanā:-
ānanda yasmā imasmiṃ dhammapariyāye "aṭṭhārasa kho imānanda
dhātuyo, cha imānanda dhātuyo"ti evaṃ bahudhātuyo vibhattā, tasmā tiha
tvaṃ imaṃ dhammapariyāyaṃ bahudhātukotipi naṃ dhārehi. Yasmā panettha
dhātuāyatanapaṭiccasamuppādaṭṭhānaṭṭhānavasena cattāro parivaṭṭā kathitā, tasmā
catuparivaṭṭotipi naṃ dhārehi. Yasmā ca ādāsaṃ olokentassa mukhanimittaṃ
viya imaṃ dhammapariyāyaṃ olokentassa ete dhātuādayo atthā pākaṭā honti,
tasmā dhammādāsotipi naṃ dhārehi. Yasmā ca yathā nāma parasenamaddanā
yodhā saṅgāmatūriyaṃ paggahetvā parasenaṃ pavisitvā sapatte madditvā attano
jayaṃ gaṇhanti, evameva kilesasenamaddanā 1- yogino idha vuttavasena vipassanaṃ
paggahetvā kilese madditvā attano arahattajayaṃ gaṇhanti, tasmā
amatadundubhītipi naṃ dhārehi. Yasmā ca yathā saṅgāmayodhā pañcāvudhaṃ gahetvā
parasenaṃ viddhaṃsetvā jayaṃ gaṇhanti, evaṃ yoginopi idha vuttaṃ vipassanāvudhaṃ
gahetvā kilesasenaṃ viddhaṃsetvā arahattajayaṃ gaṇhanti, tasmā anuttaro
saṅgāmavijayotipi naṃ dhārehīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      bahudhātukasuttavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 Sī. kilesamaddanā



             The Pali Atthakatha in Roman Book 10 page 86-89. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=2214              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=2214              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=234              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=3432              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=3299              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=3299              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]