ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                         6. Isigilisuttavaṇṇanā
     [133] Evamme sutanti isigilisuttaṃ. Tattha aññāva samaññā
ahosīti isigilissa isigilīti samaññāya uppannakāle vebhāro na vebhāroti
paññāyittha, aññāyevassa samaññā ahosi. Aññā paññattīti idaṃ
purimapadasseva vevacanaṃ. Sesesupi eseva nayo.
     Tadā kira bhagavā sāyaṇhasamaye samāpattito vuṭṭhāya gandhakuṭito
nikkhamitvā yasmiṃ ṭhāne nisinnānaṃ pañca pabbatā paññāyanti, tattha
bhikkhusaṃghaparivuto nisīditvā ime pañca pabbate paṭipāṭiyā ācikkhi. Tattha
na bhagavato pabbatehi attho atthi, iti imesu pana pabbatesu paṭipāṭiyā
kathiyamānesu isigilissa isigilibhāvo kathetabbo hoti, tasmiṃ kathiyamāne
padumavatiyā puttānaṃ pañcasatānaṃ paccekabuddhānaṃ nāmāni ceva padumātiyā ca
patthanā kathetabbā bhavissatīti bhagavā imaṃ pañcapabbatapaṭipāṭiṃ 1- ācikkhi.
     Pavisantā dissanti paviṭṭhā na dissantīti yathāphāsukaṭṭhāne piṇḍāya
caritvā katabhattakiccā āgantvā cetiyagabbhe yamakamahādvāraṃ vivarantā viya
taṃ pabbataṃ dvedhā katvā anto pavisitvā rattiṭṭhānadivāṭṭhānāni māpetvā
tattha vasiṃsu, tasmā evamāha. Ime isīti ime paccekabuddhā iSī.
     Kadā pana te tattha vasiṃsu? atīte kira anuppanne tathāgate
Bārāṇasiṃ upanissāya ekasmiṃ gāmake ekā kuladhītā khettaṃ rakkhamānā
ekassa paccekabuddhassa pañcahi lājasatehi 2- saddhiṃ ekaṃ padumapupphaṃ datvā
pañca puttasatāni patthesi, tasmiṃyeva ca khaṇe pañcasatā migaluddakā madhuramaṃsaṃ
datvā "etissā puttā bhaveyyāmā"ti patthayiṃsu. Sā yāvatāyukaṃ ṭhatvā
devaloke nibbattā, tato cutā jātassare padumagabbhe nibbatti. Tameko
tāpaso disvā paṭijaggi. Tassā vicarantiyāva pāduddhāre pāduddhāre
bhūmito 3- padumāni uṭṭhahanti. Eko vanacarako disvā bārāṇasirañño
@Footnote: 1 Sī.,ka. pabbatapaṭipāṭiṃ   2 cha.Ma. lākhāsatehi    3 Sī. paduddhāre paduddhārabhūmito
Ārocesi, rājā naṃ āharāpetvā 1- aggamahesiṃ akāsi, tassā gabbho
saṇṭhāsi, mahāpadumakumāro mātukucchiyaṃ vasi. Sesā gabbhamalaṃ nissāya
nibbattā. Vayappattā uyyāne padumassare kīḷantā ekekasmiṃ padume
nisīditvā khayavayaṃ paṭṭhapetvā paccekabodhiñāṇaṃ nibbattayiṃsu. Ayaṃ tesaṃ
byākaraṇagāthā ahosi:-
            "saroruhaṃ padumapalāsapattajaṃ
             supupphitaṃ bhamaragaṇānuciṇṇaṃ
             aniccatāyupagataṃ viditvā
             eko care khaggavisāṇakappo"ti.
     Tasmiṃ kāle te tattha vasiṃsu, tadā cassa pabbatassa isigilīti
samaññā udapādi.
     [135] Ye sattasārāti ariṭṭho upariṭṭho taggarasikhī yasassī
sudassano piyadassī gandhāro piṇḍolo upāsako ca nīto tatho sutavā
bhāvitattoti terasannaṃ paccekabuddhānaṃ nāmāni  vatvā idāni tesañca
aññesañca gāthābandhena nāmāni ācikkhanto ye sattasārātiādimāha.
Tattha sattasārāti sattānaṃ sārabhūtā. Anīghāti niddukkhā. Nirāsāti
nittaṇhā.
     Dve jālinoti cūḷajāli mahājālīti dve  jālināmakā. Santacittoti
idampi ekassa nāmameva. Passi jahi upadhīdukkhamūlanti ettha passi
nāma so paccekabuddho, dukkhassa pana mūlaṃ upadhiṃ jahīti ayamassa thuti.
Aparājitotipi ekassa nāmameva.
     Satthā pavattā sarabhaṅgo lomahaṃso uccaṅgamāyoti ime pañca
janā. Asito anāsavo manomayoti imepi tayo janā. Mānacchido ca
bandhumāti bandhumā nāma eko, mānassa pana chinnattā mānacchidoti
vutto. Tadādhimuttotipi nāmameva.
@Footnote: 1 Sī., ka. ānetvā
      Ketumbarāgo ca mātaṅgo ariyoti ime tayo janā. Athaccutoti
atha accuto. Accutagāmabyāmakoti 1- ime dve janā. Khemābhirato ca
soratoti ime dveyeva.
     Sayho anomanikkamoti sayho nāma so buddho, anomavīriyattā pana
anomanikkamoti vutto. Ānando nando upanando dvādasāti  cattāro
ānandā, cattāro nandā cattāro upanandāti evaṃ dvādasa. Bhāradvājo
antimadehadhārīti bhāradvājo nāma so buddho, antimadehadhārīti thuti.
     Taṇhacchidoti sikharissāyaṃ 2- thuti. Vītarāgoti maṅgalassa thuti.
Usabhacchidā jāliniṃ dukkhamūlanti usabho nāma so buddho dukkhamūlabhūtajāliniṃ
acchidāti attho. Santaṃ padaṃ ajjhagamūpanītoti upanīto nāma so buddho
santaṃ padaṃ ajjhagamā. Vītarāgotipi ekassa nāmameva. Suvimuttacittoti ayaṃ
kaṇhassa thuti.
     Ete ca aññe cāti ete pāḷiyaṃ āgatā ca pāḷiyaṃ anāgatā
aññe ca etesaṃ ekanāmakāyeva. Imesu hi pañcasu paccekabuddhasatesu
dvepi tayopi dasapi dvādasapi ānandādayo viya ekanāmakā ahesuṃ.
Iti pāḷiyaṃ āgatanāmeheva sabbesaṃ nāmāni vuttāni hontīti ito paraṃ
visuṃ visuṃ avatvā "ete ca aññe cā"ti āha. Sesaṃ sabbattha
uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       isigilisuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 10 page 90-92. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=2296              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=2296              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=247              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=3647              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=3483              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=3483              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]