ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                        2. Pañcattayasuttavaṇṇanā
      [21] Evamme sutanti pañcattayasuttaṃ. Tattha eketi ekacce.
Samaṇabrāhmaṇāti paribbajupagatabhāvena samaṇā, jātiyā brāhmaṇā, lokena vā
samaṇāti ca brāhmaṇāti ca evaṃ sammatā. Aparantaṃ kappetvā vikappetvā
gaṇhantīti aparantakappikā. Aparantakappo vā etesaṃ atthītipi aparantakappikā.
Ettha ca antoti "sakkāyo kho āvuso eko anto"tiādīsu viya idha
koṭṭhāso adhippeto. Kappāti taṇhādiṭṭhiyo. Vuttampi cetaṃ "kappoti udānato
dve kappā taṇhākappo ca diṭṭhikappo cā"ti. 1- Tasmā taṇhādiṭṭhivasena
anāgataṃ khandhakoṭṭhāsaṃ kappetvā pakappetvā ṭhitāti aparantakappikāti evamattha
attho daṭṭhabbo. Tesaṃ evaṃ aparantaṃ kappetvā ṭhitānaṃ punappunaṃ uppajjanavasena
aparantameva anugatā diṭṭhīti aparantānudiṭṭhino. Te evaṃdiṭṭhino taṃ aparantaṃ
ārabbha āgamma paṭicca aññampi janaṃ diṭṭhigatikaṃ karontā anekavihitāni
adhimuttipadāni 2- abhivadanti. Anekavihitānīti anekavidhāni. Adhimuttipadānīti
adhivacanapadāni. Athavā bhūtamatthaṃ adhibhavitvā yathāsabhāvato aggahetvā vattanato
adhimuttiyoti diṭṭhiyo vuccanti, adhimuttīnaṃ padāni adhimuttipadāni,
diṭṭhidīpakāni vacanānīti attho.
@Footnote: 1 khu. mahā. 29/136, 138/115, 116 (syā)     2 cha.Ma. adhivuttipadāni

--------------------------------------------------------------------------------------------- page11.

Saññīti saññāsamaṅgī. Arogoti nicco. Ittheketi itthaṃ eke, evameketi attho. Iminā soḷasa saññīvādā kathitā. Asaññīti iminā aṭṭha asaññīvādā, nevasaññīnāsaññīti iminā aṭṭha nevasaññīnāsaññīvādā, sato vā pana sattassāti iminā satta ucchedavādā. Tattha satoti vijjamānassa. Ucchedanti upacchedaṃ. Vināsanti adassanaṃ. Vibhavanti bhavavigamaṃ. Sabbānetāni aññamaññavevacanāneva. Diṭṭhadhammanibbānaṃ vāti iminā pañca diṭṭhadhammanibbānavādā kathitā. Tattha diṭṭhadhammoti paccakkhadhammo vuccati, tattha tattha paṭiladdhaattabhāvassetaṃ adhivacanaṃ. Diṭṭhadhamme nibbānaṃ diṭṭhadhammanibbānaṃ, tasmiṃyeva attabhāve dukkhavūpasamanti attho. Santaṃ vāti saññītiādivasena tīhākārehi santaṃ. Tīṇi hontīti saññī attātiādīni santaattavasena ekaṃ, itarāni dveti evaṃ tīṇi. [22] Rūpiṃ vāti karajarūpena vā kasiṇarūpena vā rūpiṃ. Tattha lābhī kasiṇarūpaṃ attāti gaṇhāti. Takkī ubhopi rūpāni gaṇhātiyeva. Arūpinti arūpasamāpattinimittaṃ vā, ṭhapetvā saññākkhandhaṃ 1- sesaarūpadhamme vā attāti paññapentā lābhinopi takkikāpi evaṃ paññapenti. Tatiyadiṭṭhi pana missakagāhavasena pavattā, catutthā takkagāheneva. Dutiyacatukke paṭhamadiṭṭhi samāpannakavādena 2- kathitā, dutiyadiṭṭhi asamāpannakavādena, tatiyadiṭṭhi suppamattena vā sarāvamattena vā 3- kasiṇaparikammavasena, catutthadiṭṭhi vipulakasiṇavasena kathitāti veditabbā. Etaṃ vā panetesaṃ upātivattatanti saññīti padena saṅkhepato vuttaṃ. Saññāsattakaṃ atikkantānanti attho. Apare aṭṭhakanti vadanti. Tadubhayaṃ parato āvibhavissati. Ayaṃ panettha saṅkhepattho:- keci hi etā 4- satta vā aṭṭha vā saññā samatikkamituṃ sakkonti, keci pana na sakkonti. Tattha ye sakkonti teva gahitā. Tesaṃ pana ekesaṃ upātivattataṃ atikkamituṃ sakkontānaṃ yathāpi nāma gaṅgaṃ otiṇṇesu manussesu eko dīghavāpiṃ gantvā tiṭṭheyya, eko tato @Footnote: 1 ka. pañcakkhandhaṃ 2 cha.Ma. samāpannakavāre, evamuparipi, su. vi. 1/76, 77/110 @3 Sī. suppamattaṃ vā sarāvamattaṃ vā 4 ka. ettha

--------------------------------------------------------------------------------------------- page12.

Paraṃ mahāgāmaṃ, evameva eke viññāṇañcāyatanaṃ appamāṇaṃ āneñjanti vatvā tiṭṭhanti, eke ākiñcaññāyatanaṃ. Tattha viññāṇañcāyatanaṃ tāva dassetuṃ viññāṇakasiṇameketi vuttaṃ. Parato "ākiñcaññāyatanameke"ti vakkhati. Tayidanti taṃ idaṃ diṭṭhigatañca diṭṭhipaccayañca diṭṭhārammaṇañca. Tathāgato abhijānātīti iminā paccayena idaṃ nāma dassanaṃ gahitanti abhivisiṭṭhena ñāṇena jānāti. Idāni tadeva vitthārento ye kho te bhontotiādimāha. Yā vā panetesaṃ saññānanti yā vā pana etāsaṃ "yadi rūpasaññānan"ti evaṃ 1- vuttasaññānaṃ. Parisuddhāti nirupakkilesā. Paramāti uttamā. Aggāti seṭṭhā. Anuttariyā akkhāyatīti asadisā kathiyati. Yadi rūpasaññānanti iminā catasso rūpāvacarasaññā kathitā. Yadi arūpasaññānanti iminā ākāsānañcāyatana- viññāṇañcāyatanasaññā. Itarehi pana dvīhi padehi samāpannakavāro ca asamāpannakavāro ca kathitoti evametā koṭṭhāsato aṭṭha, atthato pana satta saññā honti. Samāpannakavāro hi purimāhi chahi saṅgahitoyeva. 2- Tayidaṃ saṅkhatanti taṃ idaṃ sabbampi saññāgataṃ saddhiṃ diṭṭhigatena saṅkhataṃ paccayehi samāgantvā kataṃ. Oḷārikanti saṅkhatattāva oḷārikaṃ. Atthi kho pana saṅkhārānaṃ nirodhoti etesaṃ pana saṅkhatanti vuttānaṃ saṅkhārānaṃ nirodhoti saṅkhātaṃ nibbānaṃ nāma atthi. Atthetanti iti viditvāti taṃ kho pana nibbānaṃ "atthi etan"ti evaṃ jānitvā. Tassa nissaraṇadassāvīti tassa saṅkhatassa nissaraṇadassī nibbānadasSī. Tathāgato tadupātivattoti taṃ saṅkhataṃ atikkanto 3- samatikkantoti attho. [23] Tatrāti tesu aṭṭhasu asaññīvādesu. Rūpiṃ vātiādīni saññīvāde vuttanayeneva veditabbāni. Ayañca yasmā asaññīvādo, tasmā idha dutiyaṃ catukkaṃ na vuttaṃ. Paṭikkosantīti paṭibāhanti paṭisedhenti. Saññā rogotiādīsu ābādhaṭṭhena rogo, sadosaṭṭhena gaṇḍo, anupaviṭṭhaṭṭhena sallaṃ. Āgatiṃ vā gatiṃ vātiādīsu paṭisandhivasena āgatiṃ, cutivasena gatiṃ, cavanavasena cutiṃ, upapajjanavasena upapattiṃ, punappunaṃ uppajjitvā aparāparaṃ vaḍḍhanavasena vuḍḍhiṃ viruḷhiṃ vepullaṃ. @Footnote: 1 Sī. saññānanti evaṃ 2 Sī. purimābhijātisaṅgahitoyeva 3 Ma. atikkamatthe

--------------------------------------------------------------------------------------------- page13.

Kāmaṃ catuvokārabhave rūpaṃ vināpi viññāṇassa pavatti atthi, sese pana tayo khandhe vinā natthi. Ayaṃ pana pañho pañcavokārabhavavasena kathito. Pañcavokārehi ettake khandhe vinā viññāṇassa pavatti nāma natthi. Vitaṇḍavādī panettha "aññatra rūpā"tiādivacanato arūpabhavepi rūpaṃ, asaññībhave ca viññāṇaṃ atthi, tathā nirodhasamāpannassā"ti vadati. So vattabbo:- byañjanacchāyāya ce atthaṃ paṭibāhasi, āgatiṃ vātiādivacanato taṃ viññāṇaṃ 1- pakkhidvipadacatuppadā viya uppatitvāpi gacchati, padasāpi gacchati, govisāṇavalliādīni 2- viya ca vaḍḍhatīti āpajjati. Ye ca bhagavatā anekasatesu suttesu tayo bhavā vuttā, te arūpabhavassa abhāvā dveva āpajjanti. Tasmā mā evaṃ avaca, yathāvuttamatthaṃ dhārehīti. [24] Tatrāti aṭṭhasu nevasaññīnāsaññīvādesu bhummaṃ. Idhāpi rūpiṃ vātiādīni vuttanayeneva veditabbāni. Asaññā sammohoti nissaññabhavo nāmesa sammohaṭṭhānaṃ. Yo hi kiñci na jānāti, taṃ asaññī esoti vadanti. Diṭṭhasutamutaviññātabbasaṅkhāramattenāti diṭṭhaviññātabbamattena sutaviññātabbamattena mutaviññātabbamattena. Ettha ca vijānātīti viññātabbaṃ, diṭṭhasutamutaviññātabbamattena pañcadvārikasaññāpavattimattenāti ayaṃ hi ettha attho. Saṅkhāramattenāti oḷārikasaṅkhārappavattimattenāti attho. Etassāyatanassāti etassa nevasaññānāsaññāyatanassa. Upasampadanti paṭilābhaṃ. Byasanaṃ hetanti vināso so hesa, vuṭṭhānaṃ hetanti attho. Pañcadvārikasaññāpavattañhi oḷārikasaṅkhārappavattaṃ vā appavattaṃ katvā taṃ samāpajjitabbaṃ. Tassa pana pavattena tato vuṭṭhānaṃ hotīti dasseti. Saṅkhārasamāpattipattabbamakkhāyatīti oḷārikasaṅkhārappavattiyā pattabbanti na akkhāyati. Saṅkhārāvasesasamāpatti- pattabbanti saṅkhārānaṃyeva avasesā bhāvanāvasena sabbasukhumabhāvaṃ pattā saṅkhārā, tesaṃ pavattiyā etaṃ pattabbanti attho. Evarūpesu hi saṅkhāresu pavattesu etaṃ pattabbaṃ nāma hoti. Tayidanti taṃ idaṃ etaṃ sukhumampi samānaṃ saṅkhataṃ saṅkhatattā ca oḷārikaṃ. @Footnote: 1 Sī. tava viññāṇaṃ 2 Ma. govisālavallikādīni

--------------------------------------------------------------------------------------------- page14.

[25] Tatrāti sattasu ucchedavādesu bhummaṃ. Uddhaṃ parāmasantīti 1- uddhaṃ vuccati anāgatasaṃsāravādo, anāgataṃ saṃsāravādaṃ parāmasantīti 2- attho. Āsattiṃyeva abhivadantīti lagganaṃyeva vadanti. "āsattan"tipi pāṭho, taṇhaṃyeva vadantīti attho. Iti pecca bhavissāmāti evaṃ pecca bhavissāma. Khattiyā bhavissāma, brāhmaṇā bhavissāmāti evamettha nayo netabbo. Vāṇijūpamaṃ 3- maññeti vāṇijūpamā viya vāṇijapaṭibhāgā vāṇijasadisā mayhaṃ upaṭṭhahanti. Sakkāyabhayāti sakkāyassa bhayā. Te hi yatheva "cattāro kho mahārāja abhayassa bhāyanti. Katame cattāro. Gaṇḍuppādo kho mahārāja bhayā paṭhaviṃ na khādati `mā paṭhavī khīyī'ti, konto kho mahārāja ekapādena tiṭṭhati `mā paṭhavī osīdī'ti, kikī kho mahārāja uttānā seti `mā abbhā 4- udrīyī'ti, brāhmaṇadhammiko kho mahārāja brahmacariyaṃ na carati `mā loko ucchijjī"ti ime cattāro abhayassa bhāyanti, evaṃ sakkāyassa bhāyanti. Sakkāyaparigucchāti 5- tameva tebhūmikasaṅkhātaṃ sakkāyaṃ parijigucchamānā. Sā gaddulabandhoti daṇḍake rajjuṃ pavesetvā baddhasunakho. Evamevimeti ettha daḷhatthambho viya khīlo viya ca tebhūmikadhammasaṅkhāto sakkāyo daṭṭhabbo, sā viya diṭṭhigatiko, daṇḍako viya diṭṭhi, rajju viya taṇhā, gaddulena bandhitvā thambhe vā khīle vā upanibaddhasunakhassa attano dhammatāya chinditvā gantuṃ asamatthassa anuparidhāvanaṃ viya diṭṭhigatikassa diṭṭhidaṇḍake pavesitāya taṇhārajjuyā bandhitvā sakkāye upanibaddhassa anuparidhāvanaṃ veditabbaṃ. [26] Imāneva pañcāyatanānīti imāneva pañca kāraṇāni. Iti mātikaṃ ṭhapentenapi pañceva ṭhapitāni, nigamentenapi pañceva nigamitāni, bhājentena pana cattāni bhājitāni. Diṭṭhadhammanibbānaṃ kuhiṃ paviṭṭhanti. Ekattanānattavasena dvīsu padesu paviṭṭhanti veditabbaṃ. [27] Evañca catucattāḷīsa aparantakappike dassetvā idāni aṭṭhārasa pubbantakappike dassetuṃ santi bhikkhavetiādimāha. Tattha atītakoṭṭhāsasaṅkhātaṃ @Footnote: 1 Sī. uddhaṃ sarāti, cha.Ma. uddhaṃ saranti 2 cha.Ma. saranti 3 cha.Ma. vāṇijūpamā @4 cha.Ma. ambhā 5 ka. sakkāyassa parijigucchanti

--------------------------------------------------------------------------------------------- page15.

Pubbantaṃ kappetvā vikappetvā gaṇhantīti pubbantakappikā. Pubbantakappo vā etesaṃ atthīti pubbantakappikā. Evaṃ sesampi 1- pubbe vuttappakāraṃ vuttanayeneva veditabbaṃ. Sassato attā ca loko cāti rūpādīsu aññataraṃ attāti ca lokoti ca gahetvā sassato amaro nicco dhuvoti abhivadanti. Yathāha "rūpaṃ attā ceva loko ca sassato cāti attānañca lokañca paññapentī"ti vitthāro. Asassatādīsupi eseva nayo. Ettha ca paṭhamavādena cattāro sassatavādā vuttā, dutiyavādena satta ucchedavādā. Nanu cete heṭṭhā āgatāva, 2- idha kasmā puna gahitāti. Heṭṭhā tattha tattha mato tattha tattheva ucchijjatīti dassanatthaṃ āgatā. Idha pana pubbenivāsalābhī diṭṭhigatiko atītaṃ passati, na anāgataṃ, tassa evaṃ hoti "pubbantato āgato attā idheva ucchijjati, tato paraṃ na gacchatī"ti. Imassatthassa dassanatthaṃ gahitā. Tatiyavādena cattāro ekaccasassatavādā vuttā, catutthavādena cattāro amarāvikkhepikā vuttā. Antavāti sapariyanto paricchinno parivaṭumo. Avaḍḍhitakasiṇassa taṃ kasiṇaṃ attāti ca lokoti ca gahetvā evaṃ hoti. Dutiyavādo 3- vaḍḍhitakasiṇassa vasena vutto, tatiyavādo tiriyaṃ vaḍḍhetvā uddhamadho avaḍḍhitakasiṇassa, catutthavādo takkivasena vutto. Anantaracatukkaṃ heṭṭhā vuttanayameva. Ekantasukhīti nirantarasukhī. Ayaṃ diṭṭhi lābhino jātissaratakkīnaṃ vasena uppajjati. Lābhino hi pubbenivāsañāṇena khattiyādikule ekantasukhameva attano jātimanussarantassa evaṃ diṭṭhi uppajjati. Tathā jātissarassa paccuppannaṃ sukhamanubhavato atītāsu sattasu jātīsu tādisameva attabhāvaṃ anussarantassa. Takkissa pana idha sukhasamaṅgino "atītepāhaṃ evameva ahosin"ti takkeneva uppajjati. Ekantadukkhīti ayaṃ diṭṭhi lābhino nuppajjati. So hi ekanteneva idha jhānasukhena sukhī hoti. Idha dukkhena phuṭṭhassa pana jātissarassa takkisseva ca esā uppajjati. Tatiyā idha vokiṇṇasukhadukkhānaṃ sabbesampi tesaṃ uppajjati, @Footnote: 1 ka. sesesupi 2 cha.Ma. āgatā 3 Sī. dutiyavāro

--------------------------------------------------------------------------------------------- page16.

Tathā catutthadiṭṭhi. Lābhino hi idāni catutthajjhānavasena adukkhamasukhassa, pubbepi catutthajjhānikameva brahmalokaṃ anussarantassa. Jātissarassāpi paccuppanne majjhattassa, anussarantassāpi 1- majjhattabhūtaṭṭhānameva anussarantassa, takkinopi paccuppanne majjhattassa, atītepi evaṃ bhavissatīti takkeneva gaṇhantassa esā diṭṭhi uppajjati. Ettāvatā cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikāti aṭṭhārasapi pubbantakappikā kathitā honti. [28] Idāni diṭṭhuddhāraṃ uddharanto tatra bhikkhavetiādimāha. Tattha paccattaṃyeva ñāṇanti paccakkhañāṇaṃ. Parisuddhanti nirupakkilesaṃ. Pariyodātanti pabhassaraṃ. Sabbapadehi vipassanāñāṇaṃyeva kathitaṃ. Saddhādayo hi pañca dhammā bāhirasamayasmimpi honti, vipassanāñāṇaṃ sāsanasmiṃyeva. Tattha ñāṇabhāgamattameva pariyodapentīti mayamidaṃ jānāmāti evaṃ tattha ñāṇakoṭṭhāsaṃ otārentiyeva. Upādānamakkhāyatīti na taṃ ñāṇaṃ, micchādassanannāmetaṃ, tasmā tadāpi tesaṃ bhavantānaṃ diṭṭhupādānaṃ akkhāyatīti attho. Athāpi taṃ jānanamattalakkhaṇattā ñāṇabhāgamattameva, tathāpi tassa dassanassa 2- anupātivattanato upādānapaccayato ca upādānameva. Tadupātivattoti taṃ diṭṭhiṃ atikkanto. Ettāvatā cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepā, dve adhiccasamuppannikā, soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādāti brahmajāle āgatā dvāsaṭṭhipi diṭṭhiyo kathitā honti. Brahmajāle pana kathite idaṃ suttaṃ akathitameva hoti. Kasmā? idha tato atirekāya sakkāyadiṭṭhiyā āgatattā. Imasmiṃ pana kathite brahmajālaṃ kathitameva hoti. [30] Idāni imā dvāsaṭṭhi diṭṭhiyo uppajjamānā sakkāyadiṭṭhippamukheneva uppajjantīti dassetuṃ idha bhikkhave ekaccotiādimāha. Tattha paṭinissaggāti pariccāgena. Kāmasaññojanānaṃ anadhiṭṭhānāti pañcakāmaguṇataṇhānaṃ @Footnote: 1 Sī. anussatiyāpi 2 ka. vādassa

--------------------------------------------------------------------------------------------- page17.

Nissaṭṭhattā. Pavivekaṃ pītinti sappītikajjhānadvayapītiṃ. Nirujjhatīti jhānanirodhena nirujjhati. Samāpattito pana vuṭṭhitassa niruddhā nāma hoti. Yatheva hi "adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ, nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā"ti ettha na ayamattho hoti:- catutthajjhānanirodhā tatiyaṃ jhānaṃ upasampajja viharatīti. Ayaṃ panettha attho:- catutthajjhānā vuṭṭhāya tatiyaṃ jhānaṃ samāpajjati, tatiyajjhānā vuṭṭhāya catutthaṃ jhānaṃ samāpajjatīti, evaṃ sampadamidaṃ veditabbaṃ. Uppajjati domanassanti hīnajjhānapariyādānakadomanassaṃ. Samāpattito vuṭṭhitacittassa pana kammanīyabhāvo kathito. Pavivekā pītīti sāva jhānadvayapīti. Yaṃ chāyā jahatīti yaṃ ṭhānaṃ chāyā jahati. Idaṃ vuttaṃ hoti? yasmiṃ ṭhāne chāyā atthi, tasmiṃ ātapo natthi. Yasmiṃ ātapo atthi, tasmiṃ chāyā natthīti. [31] Nirāmisaṃ sukhanti tatiyajjhānasukhaṃ. [32] Adukkhamasukhanti catutthajjhānavedanaṃ. [33] Anupādānohamasmīti niggahaṇohamasmi. 1- Nibbānasappāyanti nibbānassa sappāyaṃ upakārabhūtaṃ. Nanu ca maggadassanaṃ nāma sabbattha nikantiyā sukkhāpitāya uppajjati, kathametaṃ nibbānassa upakārapaṭipadā nāma jātanti, sabbattha anupādiyanavasena aggaṇhanavasena upakārapaṭipadā nāma jātaṃ. Abhivadatīti abhimānena upavadati. Pubbantānudiṭṭhinti aṭṭhārasavidhampi pubbantānudiṭṭhiṃ. Aparantānudiṭṭhinti catucattāḷīsavidhampi aparantānudiṭṭhiṃ. Upādānamakkhāyatīti ahamasmīti gahaṇassa sakkāyadiṭṭhipariyāpantattā diṭṭhupādānaṃ akkhāyati. Santivarapadanti 2- vūpasantakilesattā santaṃ uttamaṃ padaṃ. Channaṃ phassāyatanānanti bhagavatā "yattha cakkhu ca nirujjhati rūpasaññā ca nirujjhati se āyatane veditabbe"ti 3- ettha dvinnaṃ āyatanānaṃ paṭikkhepena nibbānaṃ dassitaṃ. @Footnote: 1 Ma. niggāhamāno 2 ka. santaṃ varaṃ padanti @3 Sī. yo āyatane veditabboti, ka. so āyatanena veditabbo, @saṃ. saḷā. 18/173/122 (syā)

--------------------------------------------------------------------------------------------- page18.

"yattha āpo ca paṭhavī tejo vāyo na gādhati ato sarā nivattanti ettha vajjaṃ na vattati ettha nāmañca rūpañca asesaṃ uparujjhatī"ti 1- ettha pana saṅkhārapaṭikkhepena nibbānaṃ dassitaṃ. "kattha āpo ca paṭhavī ca tejo vāyo na gādhati kattha dīghañca rassañca aṇuṃ thūlaṃ subhāsubhaṃ kattha nāmañca rūpañca asesaṃ uparujjhatīti 2- tattha veyyākaraṇaṃ bhavati:- viññāṇaṃ anidassanaṃ anantaṃ sabbatopabhan"ti. Ettha saṅkhārapaṭikkhepena nibbānaṃ dassitaṃ. Imasmiṃ pana sutte chaāyatanapaṭikkhepena dassitaṃ. Aññattha ca anupādāvimokkhoti nibbānameva dassitaṃ, idha pana arahattaphalasamāpatti. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya pañcattayasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 10 page 10-18. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=245&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=245&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=28              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=512              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=519              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=519              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]