ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                      8. Ānāpānassatisuttavaṇṇanā
     [144] Evamme sutanti ānāpānassatisuttaṃ. Tattha aññehi cāti
ṭhapetvā pāḷiyaṃ āgate dasa there aññehipi abhiññātehi bahūhi sāvakehi
saddhiṃ. Tadā kira mahābhikkhusaṃgho ahosi aparicchinnagaṇano.
@Footnote: 1 Ma. vayabhiññāti vayo ca bhiññā cāti

--------------------------------------------------------------------------------------------- page98.

Ovadanti anusāsantīti āmisasaṅgahena dhammasaṅgahena cāti dvīhi saṅgahehi saṅgaṇhitvā kammaṭṭhānovādānusāsanīhi ovadanti ca anusāsanti ca. Te cāti cakāro āgamasandhimattaṃ. Oḷāraṃ pubbenāparaṃ visesaṃ pajānantīti sīlaparipūraṇādito pubbavisesato uḷārataraṃ aparaṃ kasiṇaparikammādivisesaṃ jānantīti attho. [145] Āraddhoti tuṭṭho. Appattassa pattiyāti appattassa arahattassa pāpuṇanatthaṃ. Sesapadadvayepi ayameva attho. Komudiṃ cātumāsininti pacchimakattikacātumāsapuṇṇamaṃ. Sā hi kumudānaṃ atthitāya komudī, catunnaṃ vassikānaṃ māsānaṃ pariyosānattā cātumāsinīti vuccati. Āgamessāmīti udikkhissāmi, ajja apavāretvā yāva sā āgacchati, tāva katthaci āgantvā idheva vasissāmīti attho. Iti bhikkhūnaṃ pavāraṇasaṅgahaṃ anujānanto evamāha. Pavāraṇasaṅgaho nāma ñattidutiyena kammena diyyati. Kassa panesa diyyati, kassa na diyyatīti. Akārakassa tāva bālaputhujjanassa na diyyati, tathā āraddhavipassakassa ceva ariyasāvakassa ca. Yassa pana samatho vā taruṇo hoti vipassanā vā, tassa diyyati. Bhagavāpi tadā bhikkhūnaṃ cittavāraṃ 1- parivīmaṃsanto samathavipassanānaṃ taruṇabhāvaṃ ñatvā "mayi ajja pavārente disāsu vassaṃ vuṭṭhā bhikkhū idha osarissanti. Tato ime bhikkhū vuḍḍhatarehi bhikkhūhi senāsane gahite visesaṃ nibbattetuṃ na sakkhissanti. Sacepi cārikaṃ pakkamissāmi, imesaṃ vasanaṭṭhānaṃ dullabhameva bhavissati. Mayi pana apavārente bhikkhūpi imaṃsāvatthiṃ na osarissanti, ahampi cārikaṃ na pakkamissāmi, evaṃ imesaṃ bhikkhūnaṃ vasanaṭṭhānaṃ apalibuddhaṃ bhavissati. Te attato attano vasanaṭṭhāne phāsu viharantā samathavipassanā thāmajātā katvā visesaṃ nibbattetuṃ sakkhissantī"ti so taṃdivasaṃ apavāretvā kattikapuṇṇamāyaṃ pavāressāmīti bhikkhūnaṃ pavāraṇasaṅgahaṃ anujāni. Pavāraṇasaṅgahasmiñhi laddhe yassa nissayapaṭipannassa ācariyūpajjhāyā pakkamanti, sopi "sace patirūpo @Footnote: 1 cha.Ma. cittacāraṃ

--------------------------------------------------------------------------------------------- page99.

Nissayadāyako āgamissati, tassa santike nissayaṃ gaṇhissāmī"ti yāva gimhānaṃ pacchimamāsā vasituṃ labhati. Sacepi saṭṭhivassā bhikkhū āgacchanti, tassa senāsanaṃ gahetuṃ na labhanti. Ayañca pana pavāraṇasaṅgaho ekassa dinnopi sabbesaṃ dinnoyeva hoti. Sāvatthiṃ osarantīti bhagavatā pavāraṇasaṅgaho dinnoti sutasutaṭṭhāneyeva yathāsabhāvena ekamāsaṃ vasitvā kattikapuṇṇamāya uposathaṃ katvā osarante sandhāya idaṃ vuttaṃ. Pubbenāparanti idha taruṇasamathavipassanāsu kammaṃ katvā samathavipassanā thāmajātā akaṃsu. Ayaṃ pubbe viseso 1- nāma. Tato samāhitena cittena saṅkhāre sammasitvā keci sotāpattiphalaṃ .pe. Keci arahattaphalaṃ 2- sacchikariṃsu, ayaṃ aparo oḷāro 3- viseso nāma. [146] Alanti yuttaṃ. Yojanagaṇanānīti ekaṃ yojanaṃ yojanameva, dasapiyojanāni yojanāneva, tato uddhaṃ yojanagaṇanānīti vuccanti. Idha pana yojanasatampi yojanasahassampi adhippetaṃ. Puṭosenāpīti puṭosaṃ vuccati pātheyyaṃ, taṃ pātheyyaṃ gahetvāpi upasaṅkamituṃ yuttamevāti attho. Puṭaṃsenātipi pāṭho, tassattho:- puṭo aṃse assāti puṭaṃso, tena puṭaṃsena, aṃse pātheyyapuṭaṃ vahantenāpīti vuttaṃ hoti. [147] Idāni evarūpehi caraṇehi 4- samannāgatā ettha bhikkhū atthīti dassetuṃ santi bhikkhavetiādimāha. Tattha catunnaṃ satipaṭṭhānānantiādīni tesaṃ bhikkhūnaṃ abhiniviṭṭhakammaṭṭhānadassanatthaṃ vuttāni. Tattha sattatiṃsa bodhipakkhiyadhammā lokiyalokuttarā kathitā. Tatra hi ye bhikkhū tasmiṃ khaṇe maggaṃ bhāventi, tesaṃ lokuttarā honti. Āraddhavipassakānaṃ lokiyā. Aniccasaññābhāvanānuyoganti ettha saññāsīsena vipassanā kathitā. Yasmā panettha ānāpānakammaṭṭhānavasena abhiniviṭṭhāva 5- bahū bhikkhū, tasmā sesakammaṭṭhānāni saṅkhepena kathetvā ānāpānakammaṭṭhānaṃ vitthārena kathento ānāpānassati bhikkhavetiādimāha. @Footnote: 1 Sī. pubbaviseso 2 cha.Ma. arahattaṃ 3 cha.Ma. uḷāro 4 ka. ca guṇehi @5 Sī. abhiniviṭṭhā, Ma. abhiniviṭṭhā ca

--------------------------------------------------------------------------------------------- page100.

Idaṃ pana ānāpānakammaṭṭhānaṃ sabbākārena visuddhimagge vitthāritaṃ, tasmā tattha vuttanayenevassa pāḷiattho ca bhāvanānayo ca veditabbo. [149] Kāyaññataranti paṭhavīkāyādīsu catūsu kāyesu aññataraṃ vadāmi, vāyo kāyaṃ vadāmīti attho. Athavā rūpāyatanaṃ .pe. Kabaḷiṅkāro 1- āhāroti pañcavīsati rūpakoṭṭhāsā rūpakāyo nāma. Tesu ānāpānaṃ phoṭṭhabbāyatane saṅgahitattā kāyaññataraṃ hoti, tasmāpi evamāha. Tasmā tihāti yasmā catūsu kāyesu aññataraṃ vāyokāyaṃ, pañcavīsatirūpakoṭṭhāse vā 2- rūpakāye aññataraṃ ānāpānaṃ anupassati, tasmā kāye kāyānupassīti attho. Evaṃ sabbattha attho veditabbo. Vedanāññataranti tīsu vedanāsu aññataraṃ, sukhavedanaṃ sandhāyetaṃ vuttaṃ. Sādhukaṃ manasikāranti pītipaṭisaṃveditādivasena uppannaṃ sundaramanasikāraṃ. Kiṃ pana manasikāro sukhavedanā hotīti. Na hoti, desanāsīsaṃ panetaṃ. Yatheva hi "aniccasaññābhāvanānuyogamanuyuttā"ti ettha saññānāmena paññā vuttā, evamidhāpi manasikāranāmena vedanā vuttāti veditabbā. Etasmiṃ catukke 3- paṭhamapade pītisīsena vedanā vuttā, dutiyapade sukhanti sarūpeneva vuttā. Cittasaṅkhārapadadvaye "saññā ca vedanā ca cetasikā, ete dhammā cittapaṭibaddhā cittasaṅkhārā"ti 4- vacanato "vitakkavicāre ṭhapetvā sabbepi cittasampayuttakā dhammā cittasaṅkhāre saṅgahitā"ti vacanato cittasaṅkhāranāmena vedanā vuttā. Taṃ sabbaṃ manasikāranāmena saṅgahetvā idha "sādhukaṃ manasikāran"ti āha. Evaṃ santepi yasmā esā vedanā ārammaṇaṃ na hoti, tasmā vedanānupassanā na yujjatīti. No na yujjati, satipaṭṭhānavaṇṇanāyampi hi "taṃ taṃ sukhādīnaṃ vatthuṃ ārammaṇaṃ katvā vedanāva vedayati, taṃ pana vedanāpavattiṃ upādāya `ahaṃ vedayāmī'ti vohāramattaṃ hotī"ti vuttaṃ. Apica @Footnote: 1 cha.Ma. kabaḷīkāro 2 Ma. ayaṃ saddo na dissati 3 Sī. ekasmiṃ hi catukke @4 khu. paṭi. 31/175/203

--------------------------------------------------------------------------------------------- page101.

Pītipaṭisaṃvedītiādīnaṃ atthavaṇṇanāyametassa parihāro vuttoyeva. Vuttañhetaṃ visuddhimagge:- "dvīhākārehi pīti paṭisaṃviditā hoti ārammaṇato ca asammohato ca. Kathaṃ ārammaṇato pīti paṭisaṃviditā hoti? sappītike dve jhāne samāpajjati, Tassa samāpattikkhaṇe jhānapaṭilābhena ārammaṇato pīti paṭisaṃviditā hoti ārammaṇassa paṭisaṃviditattā. Kathaṃ asammohato (pīti paṭisaṃviditā hoti)? 1- sappītike dve jhāne samāpajjitvā vuṭṭhāya jhānasampayuttaṃ pītiṃ jayato vayato sammasati, tassa vipassanākkhaṇe lakkhaṇappaṭivedhā asammohato pīti paṭisaṃviditā hoti. Vuttampi cetaṃ paṭisambhidāyaṃ `dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena sā pīti paṭisaṃviditā hotī'ti. 2- Eteneva nayena avasesapadānipi atthato veditabbānī"ti. Iti yatheva jhānapaṭilābhena ārammaṇato pītisukhacittasaṅkhārā paṭisaṃveditā honti, evaṃ imināpi jhānasampayuttena vedanāsaṅkhātamanasikārapaṭilābhena ārammaṇato vedanā paṭisaṃveditā hoti. Tasmā suvuttametaṃ hoti "vedanāsu vedanānupassī tasmiṃ samaye bhikkhu viharatī"ti. Nāhaṃ bhikkhave muṭṭhassatissa asampajānassāti ettha ayamadhippāyo:- yasmā cittapaṭisaṃvedī assasissāmītiādinā nayena pavatto bhikkhu kiñcāpi assāsapassāsanimittaṃ ārammaṇaṃ karoti, tassa pana cittassa ārammaṇe satiñca sampajaññañca upaṭṭhapetvā pavattanato citte cittānupassīyeva nāmesa hoti. Na hi muṭṭhassatissa asampajānassa ānāpānasatibhāvanā atthi. Tasmā ārammaṇato cittapaṭisaṃveditādivasena citte cittānupassī tasmiṃ samaye bhikkhu viharatīti. So yaṃ taṃ abhijjhādomanassānaṃ pahānaṃ, taṃ paññāya disvā sādhukaṃ ajjhupekkhitā hotīti ettha abhijjhāvasena kāmacchandanīvaraṇaṃ, domanassavasena byāpādanīvaraṇaṃ dassitaṃ. Idaṃ hi catukkaṃ vipassanāvaseneva @Footnote: 1 () natthi visuddhimagge 2 Sī., ka. hoti, hoti .pe. evaṃ sā pīti @paṭisaṃviditā hotīti (?)

--------------------------------------------------------------------------------------------- page102.

Vuttaṃ, dhammānupassanā ca nīvaraṇapabbādivasena chabbidhā hoti, tassā nīvaraṇapabbaṃ ādi, tassapi idaṃ nīvaraṇadvayaṃ ādi, iti dhammānupassanāya ādiṃ dassetuṃ "abhijjhādomanassānan"ti āha. Pahānanti aniccānupassanāya niccasaññaṃ pajahatīti evaṃ pahānakarañāṇaṃ adhippetaṃ. Taṃ paññāya disvā disvāti taṃ aniccavirāganirodhapaṭinissaggāñāṇasaṅkhātaṃ pahānañāṇaṃ aparāya vipassanāpaññāya, tampi aparāyāti evaṃ vipassanāparamparaṃ dasseti. Ajjhupekkhitā hotīti yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekato upaṭṭhānaṃ ajjhupekkhatīti dvidhā ajjhupekkhati nāma. Tattha sahajātānampi ajjhupekkhanā hoti ārammaṇassapi ajjhupekkhanā, idha ārammaṇaajjhupekkhanā adhippetā. Tasmā tiha bhikkhaveti yasmā aniccānupassī assasissāmītiādinā nayena pavatto na kevalaṃ nīvaraṇādidhamme, abhijjhādomanassasīsena pana vuttānaṃ dhammānaṃ pahānañāṇampi paññāya disvā ajjhupekkhitā hoti, tasmā "dhammesu dhammānupassī tasmiṃ samaye bhikkhu viharatī"ti veditabbo. [150] Pavicinatīti aniccādivasena pavicinati. Itaraṃ padadvayaṃ etasseva vevacanaṃ. Nirāmisāti nikkilesā. Passambhatīti kāyikacetasikadarathapaṭipassaddhiyā kāyopi cittampi passambhati. Samādhiyatīti sammā ṭhapiyati, appanāpattaṃ viya hoti. Ajjhupekkhitā hotīti sahajātaajjhupekkhanāya ajjhupekkhitā hoti. Evaṃ cuddasavidhena kāyapariggāhakassa bhikkhuno tasmiṃ kāye sati satisambojjhaṅgo, satiyā sampayuttaṃ ñāṇaṃ dhammavicayasambojjhaṅgo, taṃsampayuttameva kāyikacetasikavīriyaṃ vīriyasambojjhaṅgo, pīti, passaddhi, cittekaggatā samādhisambojjhaṅgo, imesaṃ channaṃ sambojjhaṅgānaṃ anosakkanaanativattanasaṅkhāto majjhattākāro upekkhāsambojjhaṅgo. Yatheva hi samappavattesu assesu sārathino "ayaṃ olīyatī"ti tudanaṃ vā, "ayaṃ atidhāvatī"ti ākaḍḍhanaṃ vā natthi, kevalaṃ evaṃ passamānassa ṭhitākārova hoti, evameva imesaṃ channaṃ sambojjhaṅgānaṃ anosakkanaanativattanasaṅkhāto majjhattākāro

--------------------------------------------------------------------------------------------- page103.

Upekkhāsambojjhaṅgo nāma hoti. Ettāvatā kiṃ kathitaṃ? ekacittakkhaṇikā nānārasalakkhaṇā vipassanāsambojjhaṅgā nāma kathitā. [152] Vivekanissitantiādīni vuttatthāneva. Ettha pana ānāpānapariggāhikā sati lokiyā hoti, lokiyā ānāpānā 1- lokiyasatipaṭṭhānaṃ paripūrenti, 2- lokiyā satipaṭṭhānā lokuttarabojjhaṅge paripūrenti, lokuttarā bojjhaṅgā vijjāvimuttiphalanibbānaṃ paripūrenti. Iti lokiyassa āgataṭṭhāne lokiyaṃ kathitaṃ, lokuttarassa kathitanti. Thero panāha "aññattha evaṃ hoti, imasmiṃ pana sutte lokuttaraṃ upari āgataṃ, lokiyā ānāpānā 3- lokiye satipaṭṭhāne paripūrenti, lokiyā satipaṭṭhānā lokiye bojjhaṅge paripūrenti, lokiyā bojjhaṅgā lokuttaraṃ vijjāvimuttiphalanibbānaṃ paripūrenti, vijjāvimuttipadena hi idha vijjāvimuttiphalanibbānaṃ adhippetanti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya ānāpānassatisuttavaṇṇanā niṭṭhitā. --------------------


             The Pali Atthakatha in Roman Book 10 page 97-103. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=2495&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=2495&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=282              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=3924              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=3779              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=3779              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]