ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                        5. Dantabhūmisuttavaṇṇanā
     [213] Evamme sutanti dantabhūmisuttaṃ. Tattha araññakuṭikāyanti
tasseva veḷuvanassa ekasmiṃ vivittaṭṭhāne padhānakammikānaṃ bhikkhūnaṃ atthāya
katasenāsane. Rājakumāroti bimbisārassa putto orasako.
     Phuseyyāti labheyya. Ekaggatanti evaṃ paṭipanno samāpattiṃ nāma
labhati, jhānaṃ nāma labhatīti idaṃ mayā sutanti vadati. Kilamathoti kāyakilamatho.
@Footnote: 1 ka. nibaddhaṃ     2 Ma. ayaṃ     3 Sī. avasissiṃsu
Vihesāti sveva kilamatho vutto. Yathāsake tiṭṭheyyāsīti attano
ajānanakoṭṭhāseyeva tiṭṭheyyāsīti.
     [214] Desesīti cittekaggataṃ nāma evaṃ labhati, samāpattiṃ evaṃ
nibbattetīti appanāupacāraṃ pāpetvā ekakasiṇaparikammaṃ kathesi. Pavedetvāti
pakāsetvā.
     Nekkhammena ñātabbanti kāmato nissaṭaguṇena ñātabbaṃ. Kāmato
nissaṭaguṇe ṭhitena puggalena ekaggaṃ nāma jānitabbanti adhippāyenetaṃ
vuttaṃ. Sesāni tasseva vevacanāni. Kāme paribhuñjantoti duvidhepi kāme
paribhuñjamāno.
     [215] Hatthidammā vā assadammā vā godammā vāti ettha
adantahatthidammādayo viya cittekaggarahitā puggalā daṭṭhabbā. Dantahatthiādayo
viya cittekaggasampannā. Yathā adantahatthidammādayo kūṭāgāraṃ akatvā dhuraṃ
achaḍḍetvā dantagamanaṃ vā gantuṃ, dantehi vā pattabbaṃ bhūmiṃ pāpuṇituṃ na
sakkonti, evameva cittekaggarahitā sampannacittekaggehi nibbattitaguṇaṃ
vā nibbattetuṃ pattabhūmiṃ vā pāpuṇituṃ na sakkonti.
     [216] Hatthavilaṅghakenāti hatthena hatthaṃ  gahetvā.
     Diṭṭheyyanti 1- passitabbayuttakaṃ. Āvuṭoti 2- āvarito. Nivuṭoti 3-
nivārito. Ophuṭoti onaddho.
     [217] Nāgavanikanti hatthipadopame 4- nāgavanacarako puriso
"nāgavaniko"ti vutto, idha hatthisikkhāya kusalo hatthiṃ gahetuṃ samattho.
Atipassitvāti disvā. Etthagedhāti etasmiṃ pavattagedhā. Sarasaṅkappānanti
dhāvanasaṅkappānaṃ. 5- Manussakantesu sīlesu samādapanāyāti ettha yathā nāgo
itthipurisehi kumārakumārikāhi soṇḍādīsu gahetvā upakeḷayamāno vikāraṃ na
karoti sukhāyati, tadānena manussakantāni sīlāni samādinnāni nāma honti.
@Footnote: 1 cha.Ma. daṭṭheyyanti     2 cha.Ma. āvutoti         3 cha.Ma. nivutoti
@4 Ma.mū. 12/288-299-252-261   5 Sī. vacanasaṅkappānaṃ, Ma. bādhanasaṅkappānaṃ
     Pemanīyāti tāta rājā te pasanno maṅgalahatthiṭṭhāneva ṭhapessati,
rājārahāni bhojanādīni labhissasīti evarūpī nāgehi piyāpitabbakathā. Sussūsatīti
taṃ pemanīyakathaṃ sotukāmo hoti. Tiṇaghāsodakanti tiṇaghāsañceva udakañca.
Tiṇaghāsanti ghāsitabbaṃ tiṇaṃ, khāditabbanti attho.
     Paṇḍavoti ḍiṇḍimo. 1- Sabbavaṅkadosanihitaninnītakasāvoti nihitasabbavaṅkadoso
ceva apanītakasāvo ca. Aṅganteva saṅkhaṃ gacchatīti aṅgasamo hoti.
     [219] Gehasitasīlānanti pañcakāmaguṇanissitasīlānaṃ. Ñāyassāti
aṭṭhaṅgikamaggassa.
     [222] Adantamaraṇaṃ mahallako rañño nāgo kālakatoti rañño
mahallako nāgo adantamaraṇaṃ mato kālakato hoti adantamaraṇaṃ kālaṃkiriyaṃ
nāma karīyatīti ayamettha attho. Esa nayo sabbattha. Sesaṃ sabbattha
uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      dantabhūmisuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 10 page 142-144. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3634              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3634              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=388              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=5375              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=5191              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=5191              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]