ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                        7. Anuruddhasuttavaṇṇanā
     [230] Evamme sutanti anuruddhasuttaṃ. Tattha evamāhaṃsūti tassa
upāsakassa aphāsukakālo ahosi, tadā upasaṅkamitvā evamāhaṃsu. Apaṇṇakanti
avirādhitaṃ. Ekatthāti appamāṇāti vā mahaggatāti vā jhānameva cittekatgatāyeva
evaṃ vuccatīti imaṃ sandhāya evamāha.
     [231] Yāvatā ekaṃ rukkhamūlaṃ mahaggatanti pharitvā adhimuccitvā
viharatīti ekarukkhamūlapamāṇaṭṭhānaṃ kasiṇanimittena ottharitvā tasmiṃ kasiṇanimitte
mahaggatajjhānaṃ pharitvā adhimuccitvā viharati. Mahaggatanti panassa ābhogo natthi,
kevalaṃ mahaggatajjhānappavattivasena panetaṃ vuttaṃ. Esa nayo sabbattha. Iminā kho
etaṃ gahapati pariyāyenāti iminā kāraṇena. Ettha hi appamāṇāti vuttānaṃ
brahmavihārānaṃ nimittaṃ na vaṭṭati, ugghāṭanaṃ na jāyati, tāni jhānāni
abhiññānaṃ vā nirodhassa vā pādakāni na honti, vipassanāpādakāni pana
vaṭṭapādakāni bhavokkamanāni ca honti. "mahaggatā"ti vuttānaṃ pana kasiṇajjhānānaṃ
nimittaṃ vaṭṭati, ugghāṭanaṃ jāyati, samatikkamā honti, abhiññāpādakāni
nirodhapādakāni vaṭṭapādakāni bhavokkamanāni ca honti. Evamime dhammā nānatthā,
appamāṇā mahaggatāti evaṃ nānābyañjanā ca.
     [232] Idāni mahaggatasamāpattito nīharitvā bhavūpapattikāraṇaṃ
dassento catasso kho imātiādimāha. Parittābhāti pharitvā jānantassa
ayamābhogo atthi, parittābhesu pana devesu nibbattikāraṇaṃ jhānaṃ bhāvento
evaṃ vutto. Esa nayo sabbattha. Parittābhā siyā saṅkiliṭṭhābhā honti siyā
parisuddhābhā, appamāṇābhā  siyā saṅkiliṭṭhābhā honti siyā parisuddhābhā. Kathaṃ?
suppamatte vā sarāvamatte vā kasiṇaparikammaṃ katvā parittābhe samāpattiṃ
nibbattetvā pañcahākārehi āciṇṇavasibhāvo paccanīkadhammānaṃ suṭṭhu
aparisodhitattā dubbalameva samāpattiṃ vaḷañjitvā appaguṇajjhāne ṭhito kālaṃ
Katvā parittābhesu nibbattati, vaṇṇo panassa paritto ceva hoti saṅkiliṭṭho
ca. Pañcahi panākārehi āciṇṇavasibhāvo paccanīkadhammānaṃ suṭṭhu parisodhitattā
suvisuddhaṃ samāpattiṃ vaḷañjitvā paguṇajjhāne ṭhito kālaṃ katvā parittābhesu
nibbattati, vaṇṇo panassa paritto ceva hoti parisuddho ca, evaṃ parittābhā
siyā saṅkiliṭṭhābhā honti siyā parisuddhābhā. Kasiṇe pana vipulaparikammaṃ katvā
samāpattiṃ nibbattetvā pañcahākārehi āciṇṇavasibhāvoti sabbaṃ purimasadisameva
veditabbaṃ. Evaṃ appamāṇābhā siyā saṅkiliṭṭhābhā honti siyā parisuddhābhāti.
     Vaṇṇanānattanati sarīravaṇṇassa nānattaṃ. No ca ābhānānattanti
ālokanānattaṃ na paññāyatīti. Accinānattanti dīgharassaaṇuthūlavasena acciyā
nānattaṃ.
     Yattha yatthāti uyyānavimānakapparukkhanadītīrapokkharaṇītīresu yattha yattha.
Abhinivisantīti vasanti. Abhiramantīti ramanti na ukkaṇṭhanti. Kājenāti
yāgubhattatelaphāṇitamacchamaṃsakājesu yena kenaci kājena. "kācenā"tipi pāṭho,
ayameva attho. Piṭakenāti pacchiyā. Tattha tatthevāti sappimadhuphāṇitādīnaṃ
sulabhaṭṭhānato loṇapūtimacchādīnaṃ ussannaṭṭhānaṃ nītā "pubbe amhākaṃ
vasanaṭṭhānaṃ phāsukaṃ, tattha sukhaṃ vasimhā, idha loṇaṃ vā no 1- bādhati,
pūtimacchagandho vā sīsarogaṃ uppādetī"ti evaṃ cittaṃ anuppādetvā tattha
tattheva ramanti.
     [234] Ābhāti ābhāsampannā. Tadaṅgenāti tassā bhavūpapattiyā
aṅgena, bhavūpapattikāraṇenāti attho. Idāni taṃ kāraṇaṃ pucchanto ko nu
kho bhantetiādimāha.
     Kāyaduṭṭhullanti kāyālasiyabhāvo. Jhāyatoti jalato.
     [235] Dīgharattaṃ kho meti thero kira pāramiyo pūrento isipabbajjaṃ
pabbajitvā samāpattiṃ nibbattetvā nirantaraṃ tīṇi attabhāvasatāni brahmaloke
paṭilabhi, taṃ sandhāyevamāha 2- vuttampi cetaṃ:-
@Footnote: 1 Sī. loṇavāto             2 cha.Ma. taṃ saṇdhāyetaṃ
     "avokiṇṇaṃ tīṇi sataṃ     yaṃ pabbajiṃ isipabbajiṃ
      asaṅkhataṃ gavesanto    pubbe sañcaritaṃ maman"ti.
Sesaṃ  sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      anuruddhasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 10 page 145-147. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3691              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3691              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=420              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=5819              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=5670              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=5670              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]