ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

page167.

10. Devadūtasuttavaṇṇanā [261] Evamme sutanti devadūtasuttaṃ. Tattha dve agārātiādi assapurasutte vitthāritameva. [262] Nirayaṃ upapannāti bhagavā katthaci nirayato paṭṭhāya desanaṃ devalokena osāpeti, katthaci devalokato paṭṭhāya nirayena osāpeti. Sace saggasampattiṃ vitthāretvā kathetukāmo hoti. Nirayadukkhaṃ ekadesato katheti tiracchānayonidukkhaṃ pettivisayadukkhaṃ manussalokasampattiṃ ekadesato katheti, saggasampattimeva vitthāreti. Sace nirayadukkhaṃ vitthāretvā kathetukāmo hoti, devalokamanussalokesu sampattiṃ tiracchānayonipettivisayesu ca dukkhaṃ ekadesato katheti, nirayadukkhameva vitthāreti. So imasmiṃ sutte nirayadukkhaṃ vitthāretukāmo, tasmā devalokato paṭṭhāya desanaṃ nirayena osāpeti. Devalokamanussalokasampattiyo tiracchānayonipettivisayadukkhāni ca ekadesato kathetvā nirayadukkhameva vitthārena kathetuṃ tamenaṃ bhikkhave nirayapālātiādimāha. Tattha ekacce therā "nirayapālā nāma natthi, yantarūpaṃ viya kammameva kāraṇaṃ kāretī"ti vadanti. Tesaṃ taṃ "atthi niraye nirayapālāti, āmantā, atthi ca kāraṇikā"tiādinā nayena abhidhamme 1- paṭisedhitameva. Yathā hi manussaloke kammakaraṇakārakā 2- atthi, evameva niraye nirayapālā atthīti. Yamassa raññoti yamarājā nāma vemānikapetarājā, ekasmiṃ kāle dibbavimāne dibbakapparukkhadibbauyyānadibbanāṭakādisampattiṃ anubhavati, ekasmiṃ kāle kammavipākaṃ, dhammiko rājā. Na cesa ekova hoti, catūsu pana dvāresu cattāro janā honti. Nāddasanti attano santike pesitassa kassaci devadūtassa abhāvaṃ sandhāya evaṃ vadati. Atha naṃ yamo "nāyaṃ bhāsitassa atthaṃ sallakkhetī"ti ñatvā sallakkhāpetukāmo ambhotiādimāha. Jātidhammoti jātisabhāvo, aparimutto jātiyā, jāti nāma mayhaṃ abbhantareyeva atthīti. 3- Parato jarādhammotiādīsupi eseva nayo. @Footnote: 1 abhi. ka. 37/1818/628 (syā) 2 ka. kammakaraṇakammakaraṇikā 3 ka. pavattatīti

--------------------------------------------------------------------------------------------- page168.

[263] Paṭhamaṃ devadūtaṃ samanuyuñjitvāti ettha daharakumāro atthato evaṃ vadati nāma "passatha bho mayhampi tumhākaṃ viya hatthapādā atthi, sake panamhi muttakarīse palipanno, attano dhammatāya uṭṭhahitvā nhāyituṃ na sakkomi, ahaṃ kiliṭṭhagattomhi, nhāpetha manti vattumpi na sakkomi, jātitomhi aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi jātito aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākampi jāti āgamissati, iti tassā pure jātiyā āgamanāva kalyāṇaṃ karothā"ti. Tenesa devadūto nāma jāto, vacanattho pana maghadevasutte vuttova. Dutiyaṃ devadūtanti etthāpi jarājiṇṇasatto atthato evaṃ vadati nāma "passatha bho ahampi tumhe viya taruṇo ahosiṃ ūrubalabāhubalajavanasampanno, tassa me tā balajavanasampattiyo antarahitā, vijjamānāpi me hatthapādā hatthapādakiccaṃ na karonti, jarāyamhi 1- aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi jarāya aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākampi jarā āgamissati, iti tassā pure āgamanāva kalyāṇaṃ karothā"ti. Tenesa devadūto nāma jāto. Tatiyaṃ devadūtanti etthapi gilānasatto 2- atthato evaṃ vadati nāma "passatha bho ahampi tumhe viya nirogo ahosiṃ, somhi etarahi byādhinā abhihato 3- sake muttakarīse palipanno, uṭṭhātumpi na sakkomi, vijjamānāpi me hatthapādā hatthapādakiccaṃ na karonti, byādhitomhi aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi byādhito aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākaṃ byādhi āgamissati, iti tassa pure āgamanāva kalyāṇaṃ karothā"ti. Tenesa devadūto nāma jāto. [265] Catutthaṃ devadūtanti ettha pana kammakaraṇā vā devadūtāti kātabbā kammakāraṇikā vā. Tattha pana kammakaraṇapakkhe dvattiṃsa tāva kammakaraṇā atthato evaṃ vadanti nāma "mayaṃ nibbattamānā na rukkhe vā @Footnote: 1 Ma. jarāya 2 Ma. gilānappatto 3 Sī. abhibhūto

--------------------------------------------------------------------------------------------- page169.

Pāsāṇe vā nibbattāma, tumhādisānaṃ sarīre nibbattāma, iti amhākaṃ pure nibbattitova kalyāṇaṃ karothā"ti. Tenete devadūtā nāma jātā. Kammakāraṇikāpi atthato evaṃ vadanti nāma "mayaṃ dvattiṃsa kammakāraṇā karontā na rukkhādīsu karoma, tumhādisesu sattesuyeva karoma, iti amhākaṃ tumhesu pure kammakaraṇakaraṇatova 1- kalyāṇaṃ karothā"ti. Tenetepi devadūtā nāma jātā. [266] Pañcamaṃ devadūtanti ettha matakasatto atthato evaṃ vadati nāma "passatha bho mamaṃ āmakasusāne chaḍḍitaṃ uddhumātakādibhāvappattaṃ, maraṇatomhi aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi maraṇato aparimuttāva. Yatheva hi mayhaṃ evaṃ tumhākampi maraṇaṃ āgamissati, iti tassa pure āgamanāva kalyāṇaṃ karothā"ti. Tenesa devadūto nāma jāto. Imaṃ pana devadūtānuyogaṃ ko labhati, ko na labhatīti? yena tāva bahuṃ Pāpaṃ kataṃ, so gantvā niraye nibbattatiyeva. Yena pana parittaṃ pāpakammaṃ kataṃ, so labhati. Yathā hi sabhaṇḍaṃ coraṃ gahetvā kattabbameva karonti, na vinicchinanti. Anuvijjitvā gahitaṃ pana vinicchayaṭṭhānaṃ nayanti, so vinicchayaṃ labhati. Evaṃsampadametaṃ. Parittapāpakammā hi attano dhammatāyapi saranti, sāriyamānāpi saranti. Tattha dīghajayantadamiḷo nāma attano dhammatāya sari. So kira damiḷo sumanagirivihāre ākāsacetiyaṃ rattapaṭena pūjesi, atha niraye ussadasāmante nibbatto aggijālasaddaṃ sutvāva attano pūjitapaṭaṃ anussari, so gantvā sagge nibbatto. Aparopi puttassa daharabhikkhuno khalisāṭakaṃ dento pādamūle ṭhapesi, maraṇakālamhi paṭapaṭāti sadde nimittaṃ gaṇhi, sopi ussadasāmante nibbatto jālasaddena taṃ sāṭakaṃ anussaritvā sagge nibbatto. Evaṃ tāva attano dhammatāya kusalakammaṃ saritvā sagge nibbattatīti. @Footnote: 1 Ma. kammakāraṇākaraṇatova

--------------------------------------------------------------------------------------------- page170.

Attano dhammatāya asarante pana pañca devadūte pucchati. Tattha koci paṭhamena devadūtena sarati, koci dutiyādīhi. Yo pana pañcahipi na sarati, taṃ yamo rājā sayaṃ sāreti. Eko kira amacco sumanapupphakumbhena mahācetiyaṃ pūjetvā yamassa pattiṃ adāsi, taṃ akusalakammena niraye nibbattaṃ yamassa santikaṃ nayiṃsu. Tasmiṃ pañcahipi devadūtehi kusale asarante yamo sayaṃ olokento disvā "nanu tvaṃ mahācetiyaṃ sumanapupphakumbhena pūjetvā mayhaṃ pattiṃ adāsī"ti sāresi, so tasmiṃ kāle saritvā devalokaṃ gato. Yamo pana sayaṃ oloketvāpi apassanto "mahādukkhaṃ nāma anubhavissati ayaṃ satto"ti tuṇhī hoti. [267] Mahānirayeti avīcimahānirayamhi. Kiṃ panassa pamāṇaṃ? abbhantaraṃ Āyāmena ca vitthārena ca yojanasataṃ hoti. Lohapaṭhavī lohachadanaṃ ekekā ca bhitti navanavayojanikā hoti. Puratthimāya bhittiyā acci uṭṭhitā 1- pacchimaṃ bhittiṃ gahetvā taṃ vinivijjhitvā parato yojanasataṃ gacchati. Sesadisāsupi eseva nayo. Iti jālapariyantavasena āyāmavitthārato aṭṭhārasayojanādhikāni tīṇi yojanasatāni, parikkhepato pana navayojanasatāni catupaññāsayojanāni, samantā pana ussadehi saddhiṃ dasayojanasahassaṃ hoti. [268] Ubbhataṃ tādisameva hotīti ettha akkantapadaṃ yāva aṭṭhito daḍḍhaṃ 2- uddharitumeva na sakkā. Ayaṃ panettha attho:- heṭṭhato paṭṭhāya ḍayhati, uparito paṭṭhāya jhāyati, 3- iti akkamanakāle ḍayhamānaṃ paññāyati, uddharaṇakāle tādisameva, tasmā evaṃ vuttaṃ. Bahusampattoti bahūni vassasatavassasahassāni sampatto. Kasmā panesa narako avīcīti saṅkhaṃ gatoti. Vīci nāma antaraṃ vuccati, tattha ca aggijālānaṃ vā sattānaṃ vā dukkhassa vā antaraṃ natthi. Tasmā so avīcīti saṅkhaṃ gatoti. Tassa hi puratthimabhittito jālā uṭṭhitā @Footnote: 1 Ma. uṭṭhahitvā 2 Sī.,ka. daḷhaṃ 3 Ma. jalati

--------------------------------------------------------------------------------------------- page171.

Saṃsibbamānā yojanasataṃ gantvā pacchimabhittiṃ vinivijjhitvā parato yojanasataṃ gacchati. Sesadisāsupi eseva nayo. Imesaṃ channaṃ jālānaṃ majjhe nibbatto devadatto, tassa yojanasatappamāṇo attabhāvo, dve pādā yāva gopphakā lohapaṭhaviṃ paviṭṭhā, dve hatthā yāva maṇibandhā lohabhittiyo paviṭṭhā, sīsaṃ yāva bhamukaṭṭhito lohachadane paviṭṭhaṃ, adhobhāgena ekaṃ lohasūlaṃ pavisitvā kāyaṃ vinivijjhantaṃ chadane paviṭṭhā, pācīnabhittito nikkhantasūlaṃ hadayaṃ vinivijjhitvā pacchimabhittiṃ paviṭṭhaṃ, uttarabhittito nikkhantasūlaṃ phāsukā vinivijjhitvā dakkhiṇabhittiṃ paviṭṭhaṃ. Niccale tathāgatamhi aparaddhattā niccalova hutvā paccatīti kammasarikkhatāya ediso jāto. Evaṃ jālānaṃ nirantaratāya avīci nāma. Abbhantare panassa yojanasatike ṭhāne nāḷiyaṃ koṭṭetvā pūritapiṭṭhaṃ viya sattā nirantarā, "imasmiṃ ṭhāne satto atthi, imasmiṃ natthī"ti na vattabbaṃ, gacchantānaṃ ṭhitānaṃ nisinnānaṃ nipannānaṃ anto natthi, gacchantā vā ṭhite vā nisinane vā nipanne vā aññamaññaṃ na bādhanti. Evaṃ sattānaṃ nirantarāya avīci. Kāyadvāre pana cha upekkhāsahagatāni cittāni uppajjanti, ekaṃ dukkhasahagataṃ. Evaṃ santepi yathā jivhagge cha madhubindūni ṭhapetvā ekasmiṃ tambalohabindumhi ṭhapite anudahanabalavatāya tadeva paññāyati, itarāni abbohārikāni honti, evaṃ anudahanabalavatāya dukkhamevettha nirantaraṃ, itarāni abbohārikānīti. Evaṃ dukkhassa nirantaratāya avīci. [269] Mahantoti yojanasatiko. So tattha patatīti eko pādo mahāniraye hoti, eko gūthaniraye nipatati. Sūcimukhāti sūcisadisamukhā, te hatthigīvappamāṇā ekadoṇikanāvappamāṇā vā honti. Kukkulanirayoti yojanasatappamāṇova anto kūṭāgāramattavitaccitaṅgārapuṇṇo ādittachārikanirayo, yattha patitapatitā kudrūsakarāsimhi khittaphālavāsisilādīni 1- viya heṭṭhimatalameva gaṇhanti. @Footnote: 1 ka. khittā sāsaparāsimhi siddhatthaphalādīni

--------------------------------------------------------------------------------------------- page172.

Āropentīti ayadaṇḍehi pothentā āropenti. Tesaṃ ārohanakāle te kaṇṭakā adhomukhā honti, orohanakāle uddhaṃmukhā. Vāteritānīti kammamayena vātena calitāni. Hatthampi chindantīti phalake maṃsaṃ viya koṭṭayamānāni chindanti. Sace uṭṭhāya palāyati, ayopākāro samuṭṭhahitvā parikkhipati, heṭṭhā khuradhārā samuṭṭhāti. Khārodakā nadīti vettaraṇī nāma tambalohanadī. Tattha ayomayāni kharavālikāpokkharapattāni, 1- heṭṭhā khuradhārā ubhosu tīresu vettalatā ca kusatiṇāni ca. So tattha dukkhā tibbā kharāti so tattha uddhañca adho ca vuyhamāno pokkharapattesu chijjati. Siṅghāṭakasaṇṭhānāya kharavālikāya 2- kaṇṭakehi vijjhiyati. Khuradhārāhi phāliyati, ubhosu tīresu kusatiṇehi vilekhati. Vettalatāhi ākaḍḍhiyati, tikkhasattīhi phāliyati. [270] Tattena ayosaṅkunāti tena 3- jighacchitomhīti vutte mahantaṃ lohapacchiṃ lohaguḷānaṃ pūretvā taṃ upagacchanti, so lohaguḷabhāvaṃ ñatvā dante samphuseti. Athassa te tattena ayosaṅkunā mukhaṃ vivaranti, tambalohadhārehi mahantena lohakaṭāhena tambalohaṃ upanetvā evamevaṃ karonti. Puna mahānirayeti evaṃ pañcavidhabandhanato paṭṭhāya yāva tambalohapānā tambalohapānato paṭṭhāya puna pañcavidhabandhanādīni kāretvā mahāniraye pakkhipanti. Tattha koci pañcavidhabandhaneneva muccati. Koci dutiyena, koci tatiyena, koci tambalohapānena muccati, kamme pana aparikkhīṇe puna mahāniraye pakkhipanti. Idaṃ pana suttaṃ gaṇhanto eko daharabhikkhu "bhante ettakaṃ dukkhaṃ anubhavitasattaṃ 4- punapi mahāniraye pakkhipantī"ti āha. Āma āvuso kamme aparikkhīṇe punappunaṃ evaṃ karontīti. Tiṭṭhatu bhante uddeso, kammaṭṭhānameva kathethāti kammaṭṭhānaṃ kathāpetvā sotāpanno hutvā āgamma uddesaṃ @Footnote: 1 Sī. ayomayā khāravalliyā..., Ma. ayomayāni khuravallika... @2 Sī. khāravallikāya, Ma. kharavālukāya 3 Sī. tenahi 4 Ma. anubhavitabbaṃ

--------------------------------------------------------------------------------------------- page173.

Aggahesi. Aññesampi imasmiṃ padese uddesaṃ ṭhapetvā arahattaṃ pattānaṃ gaṇanā natthi. Sabbabuddhānañcetaṃ suttaṃ avijahitameva hoti. [271] Hīnakāyūpagāti hīnakāyaṃ upagatā hutvā. Upādāneti taṇhādiṭṭhiggahaṇe. Jātimaraṇasambhaveti jātiyā ca maraṇassa ca kāraṇabhūte. Anupādāti catūhi upādānehi anupādiyitvā. Jātimaraṇasaṅkhayeti jātimaraṇasaṅkhayasaṅkhāte 1- nibbāne vimuccanti. Diṭṭhadhammābhinibbutāti diṭṭhadhamme imasmiṃyeva attabhāve sabbakilesanibbānena nibbutā. Sabbadukkhaṃ upaccagunti sabbadukkhātikkantā nāma honti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya devadūtasuttavaṇṇanā niṭṭhitā. Tatiyavaggavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 Ma. jātiyā maraṇassa khayasaṅkhāte


             The Pali Atthakatha in Roman Book 10 page 167-173. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4252&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4252&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=504              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=6750              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=6669              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=6669              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]