ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                   3. Mahākaccānabhaddekarattasuttavaṇṇanā
      [279] Evamme sutanti mahākaccānabhaddekarattasuttaṃ. Tattha
tapodārāmeti tapodassa 2- tattodakassa rahadassa vasena evaṃladdhanāme ārāme.
Vebhārapabbatassa kira heṭṭhā bhūmaṭṭhakanāgānaṃ pañcayojanasatikaṃ nāgabhavanaṃ
devalokasadisaṃ maṇimayena talena ārāmauyyānehi ca samannāgataṃ, tattha nāgānaṃ
@Footnote: 1 cha.Ma. parisuddhehi                   2 cha.Ma. tapodassāti pāṭho na dissati
Kīḷanaṭṭhāne mahāudakarahado, tato tapodā nāma nadī sandati kuthitā
uṇhodakā. Kasmā pana sā edisā jātā? rājagahaṃ kira parivāretvā
mahāpetaloko, tattha dvinnaṃ mahālohakumbhinirayānaṃ antare ayaṃ tapodā
āgacchati, tasmā sā kuthitā sandati. Vuttamapi cetaṃ "yatāyaṃ bhikkhave tapodā
sandati, so daho acchodako sītodako sātodako setodako suppatittho
ramaṇīyo pahūtamacchakacchapo, cakkamattāni ca padumāni pupphanti. Apicāyaṃ bhikkhave
tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchati, tenāyaṃ tapodā kuthitā
sandatī"ti. 1- Imassa pana ārāmassa abhisammukhaṭṭhāne tato mahāudakarahado
jāto, tassa nāmavasenāyaṃ vihāro tapodārāmoti vuccati.
      [280] Samiddhīti tassa kira therassa attabhāvo samiddho abhirūpo
pāsādiko, tasmā samiddhitveva saṅkhaṃ gato. Ādibrahmacariyakoti
maggabrahmacariyassa ādi pubbabhāga paṭipattibhūto. Idaṃ vatvāna sugato
uṭṭhāyāsanātiādi madhupiṇḍikasutte 2- vuttanayeneva vitthāretabbaṃ.
      [282] Iti me cakkhunti imasmiṃ kira sutte bhagavā
dvādasāyatanavaseneva mātikaṃ ṭhapesi. Theropi "bhagavatā heṭṭhā dvīsu, upari catutthe
cāti imesu tīsu suttesu pañcakkhandhavasena mātikā ca vibhaṅgo ca kato, idha pana
dvādasāyatanavaseneva vibhajanatthaṃ mātikā ṭhapitā"ti nayaṃ paṭilabhitvā evamāha.
Imaṃ pana nayaṃ labhantena therena bhāriyaṃ kataṃ, apade padaṃ dassitaṃ, ākāse
padaṃ kataṃ, tena naṃ bhagavā imameva suttaṃ sandhāya "etadaggaṃ bhikkhave mama
sāvakānaṃ bhikkhūnaṃ saṅkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ yadidaṃ
mahākaccāno"ti 2- etadagge ṭhapesi. Ettha pana cakkhūti cakkhupasādo. Rūpāti
catusamuṭṭhānikā rūpā. Iminā nayena sesāyatanānipi veditabbāni. Viññāṇanti
nikantiviññāṇaṃ. Tadabhinandatīti taṃ cakkhuñceva rūpaṃ ca taṇhādiṭṭhivasena
abhinandati. Anvāgametīti taṇhādiṭṭhīhi anugacchati.
@Footnote: 1 vi mahāvi. 1/231/164   2 Ma. mū. 12/199/168  3 aṅ. ekaka. 20/197/23
      Iti me mano ahosi atītamaddhānaṃ iti dhammāti ettha pana
manoti bhavaṅgacittaṃ. Dhammāti tebhūmakadhammārammaṇaṃ.
      [283] Paṇidahatīti patthanāvasena ṭhapesi. Paṇidhānapaccayāti
patthanāṭṭhapanakāraṇā. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                  mahākaccānabhaddekarattasuttavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 10 page 176-178. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4487              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4487              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=548              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=7223              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=7114              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=7114              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]