ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                      5. Cūḷakammavibhaṅgasuttavaṇṇanā
      [289] Evamme sutanti cūḷakammavibhaṅgasuttaṃ. Tattha subhoti so kira
dassanīyo ahosi pāsādiko tenassa aṅgasubhatāya subhotveva nāmaṃ akaṃsu.
Māṇavoti pana taṃ taruṇakāle vohariṃsu, so mahallakakālepi teneva
vohārena vohariyati. Todeyyaputtoti todeyyassa nāma pasenadirañño
purohitabrāhmaṇassa putto. So kira sāvatthiyā avidūre tudigāmo nāma
atthi, tassa adhipatittā todeyyoti saṅkhaṃ gato. Mahādhano pana hoti
sattāsītikoṭivibhavo paramamaccharī, "dadato bhogānaṃ aparikkhayo nāma natthī"ti
cintetvā kassaci kiñci na deti. Vuttampi cetaṃ:-
            "añjanānaṃ khayaṃ disvā     vammikānañca sañcayaṃ
             madhūnañca samāhāraṃ       paṇḍito gharamāvase"ti.
@Footnote: 1 Sī., ka. devaputtassa
      Evaṃ adānameva sikkhāpesi. Dhuravihāre vasato sammāsambuddhassa
yāguuḷuṅkamattaṃ vā bhattakaṭacchumattaṃ vā adatvā dhanalobhena kālaṃ katvā
tasmiṃyeva ghare sunakho hutvā nibbatto. Subho taṃ sunakhaṃ ativiya piyāyati,
attano bhuñjanakabhattaṃyeva bhojeti, ukkhipitvā varasayane sayāpesi. Atha bhagavā
ekadivasaṃ paccūsasamaye lokaṃ volokento taṃ sunakhaṃ disvā "todeyyabrāhmaṇo
dhanalobhena attanova ghare sunakho hutvā nibbatto, ajja mayi subhassa gharaṃ
gate maṃ disvā sunakho bhukkāraṃ karissati, athassāhaṃ ekaṃ vacanaṃ vakkhāmi, so
`jānāti maṃ samaṇo gotamo'ti  gantvā uddhanaṭṭhāne 1- nipajjissati. Tatonidānaṃ
subhassa mayā saddhiṃ eko kathāsallāpo bhavissati, so dhammaṃ sutvā saraṇesu
patiṭṭhahissati, sunakho pana kālaṃ katvā niraye nibbattissatī"ti imaṃ māṇavassa
saraṇesu patiṭṭhānabhāvaṃ ñatvā bhagavā taṃ divasaṃ sarīrapaṭijagganaṃ  katvā ekatova
gāmaṃ pavisitvā nikkhante māṇave taṃ gharaṃ piṇḍāya pāvisi.
      Sunakho bhagavantaṃ disvā bhukkāraṃ karonto bhagavato samīpaṃ gato, tato
naṃ bhagavā etadavoca "todeyya tvaṃ pubbepi maṃ bho bhoti paribhavitvā sunakho
jāto, idānipi bhukkāraṃ katvā avīciṃ gamissasī"ti. Sunakho taṃ sutvā "jānāti
maṃ samaṇo gotamo"ti vippaṭisārī hutvā gīvaṃ onāmetvā uddhanantare 2-
chārikāyaṃ nipanno. Manussā ukkhipitvā varasayane sayāpetuṃ nāsakkhiṃsu. Subho
āgantvā "kenāyaṃ sunakho sayanā oropito"ti āha. Manussā na kenacīti
vatvā taṃ pavattiṃ ārocesuṃ. Māṇavo sutvā "mama pitā brahmaloke nibbatto,
todeyyo nāma sunakho natthi. Samaṇo pana gotamo pitaraṃ sunakhaṃ karoti, yaṃ
kiñci esa mukhāruḷhaṃ bhāsatī"ti kujjhitvā bhagavantaṃ musāvādena niggahetukāmo
vihāraṃ gantvā taṃ pavattiṃ pucchi.
      Bhagavāpissa tatheva vatvā avisaṃvādanatthaṃ āha "atthi pana te māṇava
pitarā anakkhātaṃ dhanan"ti. Atthi bho gotama satasahassagghanikā suvaṇṇamālā
satasahassagghanikā suvaṇṇapādukā satasahassagghanikā suvaṇṇapāti satasahassañca
@Footnote: 1 Sī. uddhanadvāre           2 Ma. uddhanaṭṭhāne
Kahāpaṇanti. Gaccha taṃ 1- sunakhaṃ appodakapāyāsaṃ bhojāpetvā sayane āropetvā
īsakaṃ niddaṃ okkantakāle puccha, sabbante ācikkhissati. Atha naṃ jānenyāsi
"pitā me eso"ti. Māṇavo "sace saccaṃ bhavissati, dhanaṃ lacchāmi, no ce,
samaṇaṃ gotamaṃ musāvādena niggaṇhissāmī"ti dvīhipi kāraṇehi 2- tuṭṭho gantvā
tathā akāsi. Sunakho "ñātomhi iminā"ti roditvā huṃ hunti karonto
dhananidhānaṭṭhānaṃ gantvā pādena paṭhaviṃ khanitvā saññaṃ adāsi, māṇavo dhanaṃ
gahetvā "bhavapaṭicchannaṃ nāma evaṃ sukhumaṃ paṭisandhiantaraṃ pākaṭaṃ samaṇassa
gotamassa, addhā esa sabbaññū"ti bhagavati pasannacitto cuddasapañhe
abhisaṅkhari. Aṅgavijjāpāṭhako kiresa, tenassa etadahosi "idaṃ dhammapaṇṇākāraṃ
gahetvā samaṇaṃ gotamaṃ pañhe pucchissāmī"ti. Dutiyagamanena yena bhagavā
tenupasaṅkami, tena puṭṭhapañhe pana bhagavā ekappahāreneva te vissajjento
kammassakātiādimāha.
      Tattha kammaṃ etesaṃ sakaṃ attano bhaṇḍakanti kammassakā. Kammassa
dāyādāti kammadāyādā, kammaṃ etesaṃ dāyajjaṃ bhaṇḍakanti attho. Kammaṃ
etesaṃ yoni kāraṇanti kammayonī. Kammaṃ etesaṃ bandhūti kammabandhū,
kammañātakāti attho. Kammaṃ etesaṃ paṭissaraṇaṃ patiṭṭhāti kammapaṭisaraṇā. Yadidaṃ
hīnappaṇītatāyāti yaṃ idaṃ "tvaṃ hīno bhava, tvaṃ paṇīto, tvaṃ appāyuko bhava,
tvaṃ dīghāyuko .pe. Tvaṃ duppañño bhava, tvaṃ paññavā"ti evaṃ hīnappaṇītatāya
vibhajanaṃ, taṃ na añño koci karoti, kammameva evaṃ satte vibhajatīti attho.
Na māṇavo kathitassa atthaṃ sañjānāsi, ghanadussapaṭṭenassa mukhaṃ bandhitvā madhuraṃ
purato ṭhapitaṃ viya ahosi. Mānanissito kiresa paṇḍitamānī, attanā samaṃ na
passati. 3- Athassa 4- "kiṃ samaṇo gotamo katheti, yamahaṃ jānāmi, tadeva kathetīti
ayaṃ māno mā ahosī"ti mānabhañjanatthaṃ bhagavā "āditova duppaṭivijjhaṃ
katvā kathessāmi, tato `nāhaṃ bho gotama jānāmi, vitthārena me pākaṭaṃ
@Footnote: 1 Ma. gaccha tvaṃ   2 Ma. dvīhākārehi   3 Sī. attanā samanupassati
@4 tenassa (?)
Katvā kathethā'ti maṃ yācissati, athassāhaṃ yācitakāle kathessāmi, evaṃ cassa
sātthakaṃ bhavissatī"ti duppaṭivijjhaṃ katvā kathesi.
      Idāni so attano appaṭividdhabhāvaṃ pakāsento na kho ahantiādimāha.
      [290] Samattenāti paripuṇṇena. Samādinnenāti gahitena parāmaṭṭhena.
Appāyukasaṃvattanikā esā māṇava paṭipadā yadidaṃ pāṇātipātīti yaṃ idaṃ
pāṇātipātakammaṃ, esā appāyukasaṃvattanikā paṭipadāti.
      Kathaṃ panesā appāyukataṃ karoti? cattāri hi kammāni upapīḷakaṃ
Upacchedakaṃ janakaṃ upatthambhakanti. Balavakammena hi nibbattaṃ pavatte upapīḷakaṃ
āgantvā atthato evaṃ vadati nāma "sacāhaṃ paṭhamataraṃ jāneyyaṃ, na te idha
nibbattituṃ dadeyyaṃ, catūsuyeva taṃ apāyesu nibbattāpeyyaṃ. Hotu, tvaṃ yattha
katthaci nibbatto, 1- ahaṃ upapīḷakakammaṃ nāma taṃ pīḷitvā nirojaṃ niyūsaṃ kasaṭaṃ
karissāmī"ti. Tato paṭṭhāya taṃ tādisaṃ karoti. Kiṃ karoti? parissayaṃ upaneti,
bhoge vināseti.
      Tattha dārakassa mātukucchiyaṃ nibbattakālato paṭṭhāya mātu assādo 2-
vā sukhaṃ vā na hoti, mātāpitūnaṃ pīḷāva uppajjati. Evaṃ parissayaṃ upaneti.
Dārakassa pana mātukucchimhi nibbattakālato paṭṭhāya gehe bhogā udakaṃ
patvā loṇaṃ viya rājādīnaṃ vasena nassanti, kumbhadohanadhenuyo khīraṃ na denti,
sūratā goṇā 3- caṇḍā honti, kāṇā honti, khujjā honti, gomaṇḍale
rogo patati, dāsādayo vacanaṃ na karonti, vāpitaṃ sassaṃ na jāyati, gehagataṃ
gehe, araññagataṃ araññe nassati, anupubbena ghāsacchādanamattaṃ dullabhaṃ hoti,
gabbhaparihāro na hoti, vijātakāle mātuthaññaṃ chijjati, dārako parihāraṃ
alabhanto pīḷito nirojo niyūso kasaṭo hoti idaṃ upapīḷakakammaṃ nāma.
      Dīghāyukakammena pana nibbattassa upacchedakakammaṃ āgantvā āyuṃ
chindati. Yathā hi puriso aṭṭhusabhagamanaṃ katvā saraṃ khipeyya, tamañño dhanuto
vimuttamattaṃ muggarena paharitvā tattheva pāteyya, evaṃ dīghāyukakammena
@Footnote: 1 Ma. nibbattaṃ, cha. nibbattaṃ    2 Sī. assāso      3 Ma. sudantagoṇā
Nibbattassa upacchedakakammaṃ āyuṃ chindati. Kiṃ karoti? corānaṃ 1- aṭaviṃ
paveseti, vālamacchodakaṃ otāreti, aññataraṃ vā pana saparissayaṭṭhānaṃ
upaneti, idaṃ upacchedakakammaṃ nāma, "upaghāṭakan"tipi etasseva nāmaṃ.
      Paṭisandhinibbattakaṃ pana kammaṃ janakakammaṃ nāma. Appabhogakulādīsu
nibbattassa bhogasampadādikaraṇena upatthambhakakammaṃ upatthambhakakammaṃ nāma.
      Imesu catūsu purimāni dve akusalāneva, janakaṃ kusalampi akusalampi,
upatthambhakaṃ kusalameva. Tattha pāṇātipātakammaṃ upacchedakakammena
appāyukasaṃvattanikaṃ hoti. Pāṇātipātinā vā kataṃ kusalakammaṃ uḷāraṃ na hoti,
dīghāyukaṃ paṭisandhiṃ janetuṃ na sakkoti. Evaṃ pāṇātipāto appāyukasaṃvattaniko
hoti. Paṭisandhimeva vā niyāmetvā appāyukaṃ karoti, sanniṭṭhānacetanāya vā
niraye nibbattati, pubbāparacetanāhi vuttanayena appāyuko hoti.
      Dīghāyukasaṃvattanikā esā māṇava paṭipadāti ettha parittakammenapi
nibbattaṃ pavatte etaṃ pāṇātipātā viratikammaṃ āgantvā atthato evaṃ
vadati nāma "sacāhaṃ paṭhamataraṃ jāneyyuṃ, na te idha nibbattituṃ dadeyyuṃ,
devalokeyeva taṃ nibbattāpeyyaṃ. Hotu, tvaṃ yattha katthaci nibbatto ahaṃ
upatthambhakakammaṃ nāma thambhaṃ te karissāmī"ti upatthambhaṃ karoti, kiṃ karoti?
parissayaṃ nāseti, bhoge uppādeti.
      Tattha dārakassa mātukucchiyaṃ nibbattakālato paṭṭhāya mātāpitūnaṃ
sukhameva sātameva hoti. Yepi pakatiyā manussāmanussaparissayā 2- honti, te
sabbe apagacchanti. Evaṃ parissayaṃ nāseti. Dārakassa pana mātukucchimhi
nibbattakālato paṭṭhāya gehe bhogānaṃ pamāṇaṃ na hoti, nidhikumbhiyo puratopi
pacchatopi gehaṃ pavattamānā pavisanti. Mātāpitaro parehi ṭhapitadhanassāpi
sammukhībhāvaṃ gacchanti. Dhenuyo bahukhīrā honti, goṇā sukhasīlā honti,
vappaṭṭhāne sassāni sampajjanti, vaḍḍhiyā vā sampayuttaṃ, tāvakālikaṃ vā
dinnaṃ dhanaṃ acoditā sayameva āharitvā denti, dāsādayo suvacā honti,
@Footnote: 1 Sī. corāṭaviṃ       2 Sī. manussānaṃ parissayā, Ma. manussānaṃ manussaparissayā
Kammantā na parihāyanti, dārako gabbhato paṭṭhāya parihāraṃ labhati, komārikavejjā
sannipatitāva honti. Gahapatikule jāto seṭṭhiṭṭhānaṃ, amaccakulādīsu jāto
senāpatiṭṭhānādīni labhati. Evaṃ bhoge uppādeti. So aparissayo sabhogo
ciraṃ jīvatīti. Evaṃ apāṇātipātakammaṃ dīghāyukasaṃvattanikaṃ hoti.
      Apāṇātipātinā vā kataṃ aññampi kusalaṃ uḷāraṃ hoti, dīghāyukapaṭisandhiṃ
janetuṃ sakkoti, evampi dīghāyukasaṃvattanikaṃ hoti. Paṭisandhimeva vā niyāmetvā
dīghāyukaṃ karoti. Sanniṭṭhānacetanāya vā devaloke nibbattati, pubbāparacetanāhi
vuttanayena dīghāyuko hoti. Iminā nayena sabbapañhavissajjanesu
attho veditabbo.
      Viheṭhanakammādīnipi hi pavatte āgantvā atthato tatheva vadamānāni viya
upapīḷanena nibbhogataṃ āpādetvā paṭijagganaṃ alabhantassa roguppādanādīhi
vā, viheṭhakādīhi katassa kusalassa anuḷāratāya vā, āditova paṭisandhiniyāmanena
vā, vuttanayeneva pubbāparacetanāvasena vā bahvābādhatādīni
karonti, apāṇātipāto viya ca aviheṭhanādīnipi appābādhatādīnīti.
      [293] Ettha pana issāmanakoti issāsampayuttacitto. Upadussatīti
issāvaseneva upakkosanto dussati. Issaṃ bandhatīti yavakalāpaṃ bandhanto
viya yathā na nassati, evaṃ bandhitvā viya ṭhapeti. Appesakkhoti apparivāro,
rattiṃ khitto viya saro na paññāyati, ucchiṭṭhahattho nisīditvā udakadāyakampi
na labhati.
      [294] Na dātā hotīti macchariyavasena na dātā hoti. Tena
kammenāti tena macchariyakammena.
      [295] Abhivādetabbanti abhivādanārahaṃ buddhaṃ vā paccekabuddhaṃ vā
ariyasāvakaṃ vā. Paccuṭṭhātabbādīsupi eseva nayo. Imasmiṃ pana pañhavissajjane
upapīḷakaupatthambhakakammāni na gahetabbāni. Na hi pavatte nīcakulinaṃ vā
uccākulinaṃ vā sakkā kātuṃ, paṭisandhiṃyeva pana niyametvā nīcakuliyaṃ kammaṃ
nīcakule nibbatteti, uccākuliyaṃ kammaṃ uccākule.
      [296] Na paripucchitā hotīti ettha pana aparipucchanena niraye
na nibbattati. Aparipucchako pana "idaṃ kātabbaṃ, idaṃ na kātabban"ti na
jānāti, ajānanto kātabbaṃ na karoti, akātabbaṃ karoti. Tena niraye
nibbattati, itaro sagge. Iti kho māṇava .pe. Yadidaṃ hīnappaṇītatāyāti
satthā desanaṃ yathānusandhiṃ pāpesi. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    cūḷakammavibhaṅgasuttavaṇṇanā niṭṭhitā.
                         Subhasuttantipi vuccati.
                           ----------



             The Pali Atthakatha in Roman Book 10 page 179-185. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4555              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4555              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=579              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=7623              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=7484              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=7484              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]