ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                      5. Cūḷakammavibhaṅgasuttavaṇṇanā
      [289] Evamme sutanti cūḷakammavibhaṅgasuttaṃ. Tattha subhoti so kira
dassanīyo ahosi pāsādiko tenassa aṅgasubhatāya subhotveva nāmaṃ akaṃsu.
Māṇavoti pana taṃ taruṇakāle vohariṃsu, so mahallakakālepi teneva
vohārena vohariyati. Todeyyaputtoti todeyyassa nāma pasenadirañño
purohitabrāhmaṇassa putto. So kira sāvatthiyā avidūre tudigāmo nāma
atthi, tassa adhipatittā todeyyoti saṅkhaṃ gato. Mahādhano pana hoti
sattāsītikoṭivibhavo paramamaccharī, "dadato bhogānaṃ aparikkhayo nāma natthī"ti
cintetvā kassaci kiñci na deti. Vuttampi cetaṃ:-
            "añjanānaṃ khayaṃ disvā     vammikānañca sañcayaṃ
             madhūnañca samāhāraṃ       paṇḍito gharamāvase"ti.
@Footnote: 1 Sī., ka. devaputtassa

--------------------------------------------------------------------------------------------- page180.

Evaṃ adānameva sikkhāpesi. Dhuravihāre vasato sammāsambuddhassa yāguuḷuṅkamattaṃ vā bhattakaṭacchumattaṃ vā adatvā dhanalobhena kālaṃ katvā tasmiṃyeva ghare sunakho hutvā nibbatto. Subho taṃ sunakhaṃ ativiya piyāyati, attano bhuñjanakabhattaṃyeva bhojeti, ukkhipitvā varasayane sayāpesi. Atha bhagavā ekadivasaṃ paccūsasamaye lokaṃ volokento taṃ sunakhaṃ disvā "todeyyabrāhmaṇo dhanalobhena attanova ghare sunakho hutvā nibbatto, ajja mayi subhassa gharaṃ gate maṃ disvā sunakho bhukkāraṃ karissati, athassāhaṃ ekaṃ vacanaṃ vakkhāmi, so `jānāti maṃ samaṇo gotamo'ti gantvā uddhanaṭṭhāne 1- nipajjissati. Tatonidānaṃ subhassa mayā saddhiṃ eko kathāsallāpo bhavissati, so dhammaṃ sutvā saraṇesu patiṭṭhahissati, sunakho pana kālaṃ katvā niraye nibbattissatī"ti imaṃ māṇavassa saraṇesu patiṭṭhānabhāvaṃ ñatvā bhagavā taṃ divasaṃ sarīrapaṭijagganaṃ katvā ekatova gāmaṃ pavisitvā nikkhante māṇave taṃ gharaṃ piṇḍāya pāvisi. Sunakho bhagavantaṃ disvā bhukkāraṃ karonto bhagavato samīpaṃ gato, tato naṃ bhagavā etadavoca "todeyya tvaṃ pubbepi maṃ bho bhoti paribhavitvā sunakho jāto, idānipi bhukkāraṃ katvā avīciṃ gamissasī"ti. Sunakho taṃ sutvā "jānāti maṃ samaṇo gotamo"ti vippaṭisārī hutvā gīvaṃ onāmetvā uddhanantare 2- chārikāyaṃ nipanno. Manussā ukkhipitvā varasayane sayāpetuṃ nāsakkhiṃsu. Subho āgantvā "kenāyaṃ sunakho sayanā oropito"ti āha. Manussā na kenacīti vatvā taṃ pavattiṃ ārocesuṃ. Māṇavo sutvā "mama pitā brahmaloke nibbatto, todeyyo nāma sunakho natthi. Samaṇo pana gotamo pitaraṃ sunakhaṃ karoti, yaṃ kiñci esa mukhāruḷhaṃ bhāsatī"ti kujjhitvā bhagavantaṃ musāvādena niggahetukāmo vihāraṃ gantvā taṃ pavattiṃ pucchi. Bhagavāpissa tatheva vatvā avisaṃvādanatthaṃ āha "atthi pana te māṇava pitarā anakkhātaṃ dhanan"ti. Atthi bho gotama satasahassagghanikā suvaṇṇamālā satasahassagghanikā suvaṇṇapādukā satasahassagghanikā suvaṇṇapāti satasahassañca @Footnote: 1 Sī. uddhanadvāre 2 Ma. uddhanaṭṭhāne

--------------------------------------------------------------------------------------------- page181.

Kahāpaṇanti. Gaccha taṃ 1- sunakhaṃ appodakapāyāsaṃ bhojāpetvā sayane āropetvā īsakaṃ niddaṃ okkantakāle puccha, sabbante ācikkhissati. Atha naṃ jānenyāsi "pitā me eso"ti. Māṇavo "sace saccaṃ bhavissati, dhanaṃ lacchāmi, no ce, samaṇaṃ gotamaṃ musāvādena niggaṇhissāmī"ti dvīhipi kāraṇehi 2- tuṭṭho gantvā tathā akāsi. Sunakho "ñātomhi iminā"ti roditvā huṃ hunti karonto dhananidhānaṭṭhānaṃ gantvā pādena paṭhaviṃ khanitvā saññaṃ adāsi, māṇavo dhanaṃ gahetvā "bhavapaṭicchannaṃ nāma evaṃ sukhumaṃ paṭisandhiantaraṃ pākaṭaṃ samaṇassa gotamassa, addhā esa sabbaññū"ti bhagavati pasannacitto cuddasapañhe abhisaṅkhari. Aṅgavijjāpāṭhako kiresa, tenassa etadahosi "idaṃ dhammapaṇṇākāraṃ gahetvā samaṇaṃ gotamaṃ pañhe pucchissāmī"ti. Dutiyagamanena yena bhagavā tenupasaṅkami, tena puṭṭhapañhe pana bhagavā ekappahāreneva te vissajjento kammassakātiādimāha. Tattha kammaṃ etesaṃ sakaṃ attano bhaṇḍakanti kammassakā. Kammassa dāyādāti kammadāyādā, kammaṃ etesaṃ dāyajjaṃ bhaṇḍakanti attho. Kammaṃ etesaṃ yoni kāraṇanti kammayonī. Kammaṃ etesaṃ bandhūti kammabandhū, kammañātakāti attho. Kammaṃ etesaṃ paṭissaraṇaṃ patiṭṭhāti kammapaṭisaraṇā. Yadidaṃ hīnappaṇītatāyāti yaṃ idaṃ "tvaṃ hīno bhava, tvaṃ paṇīto, tvaṃ appāyuko bhava, tvaṃ dīghāyuko .pe. Tvaṃ duppañño bhava, tvaṃ paññavā"ti evaṃ hīnappaṇītatāya vibhajanaṃ, taṃ na añño koci karoti, kammameva evaṃ satte vibhajatīti attho. Na māṇavo kathitassa atthaṃ sañjānāsi, ghanadussapaṭṭenassa mukhaṃ bandhitvā madhuraṃ purato ṭhapitaṃ viya ahosi. Mānanissito kiresa paṇḍitamānī, attanā samaṃ na passati. 3- Athassa 4- "kiṃ samaṇo gotamo katheti, yamahaṃ jānāmi, tadeva kathetīti ayaṃ māno mā ahosī"ti mānabhañjanatthaṃ bhagavā "āditova duppaṭivijjhaṃ katvā kathessāmi, tato `nāhaṃ bho gotama jānāmi, vitthārena me pākaṭaṃ @Footnote: 1 Ma. gaccha tvaṃ 2 Ma. dvīhākārehi 3 Sī. attanā samanupassati @4 tenassa (?)

--------------------------------------------------------------------------------------------- page182.

Katvā kathethā'ti maṃ yācissati, athassāhaṃ yācitakāle kathessāmi, evaṃ cassa sātthakaṃ bhavissatī"ti duppaṭivijjhaṃ katvā kathesi. Idāni so attano appaṭividdhabhāvaṃ pakāsento na kho ahantiādimāha. [290] Samattenāti paripuṇṇena. Samādinnenāti gahitena parāmaṭṭhena. Appāyukasaṃvattanikā esā māṇava paṭipadā yadidaṃ pāṇātipātīti yaṃ idaṃ pāṇātipātakammaṃ, esā appāyukasaṃvattanikā paṭipadāti. Kathaṃ panesā appāyukataṃ karoti? cattāri hi kammāni upapīḷakaṃ Upacchedakaṃ janakaṃ upatthambhakanti. Balavakammena hi nibbattaṃ pavatte upapīḷakaṃ āgantvā atthato evaṃ vadati nāma "sacāhaṃ paṭhamataraṃ jāneyyaṃ, na te idha nibbattituṃ dadeyyaṃ, catūsuyeva taṃ apāyesu nibbattāpeyyaṃ. Hotu, tvaṃ yattha katthaci nibbatto, 1- ahaṃ upapīḷakakammaṃ nāma taṃ pīḷitvā nirojaṃ niyūsaṃ kasaṭaṃ karissāmī"ti. Tato paṭṭhāya taṃ tādisaṃ karoti. Kiṃ karoti? parissayaṃ upaneti, bhoge vināseti. Tattha dārakassa mātukucchiyaṃ nibbattakālato paṭṭhāya mātu assādo 2- vā sukhaṃ vā na hoti, mātāpitūnaṃ pīḷāva uppajjati. Evaṃ parissayaṃ upaneti. Dārakassa pana mātukucchimhi nibbattakālato paṭṭhāya gehe bhogā udakaṃ patvā loṇaṃ viya rājādīnaṃ vasena nassanti, kumbhadohanadhenuyo khīraṃ na denti, sūratā goṇā 3- caṇḍā honti, kāṇā honti, khujjā honti, gomaṇḍale rogo patati, dāsādayo vacanaṃ na karonti, vāpitaṃ sassaṃ na jāyati, gehagataṃ gehe, araññagataṃ araññe nassati, anupubbena ghāsacchādanamattaṃ dullabhaṃ hoti, gabbhaparihāro na hoti, vijātakāle mātuthaññaṃ chijjati, dārako parihāraṃ alabhanto pīḷito nirojo niyūso kasaṭo hoti idaṃ upapīḷakakammaṃ nāma. Dīghāyukakammena pana nibbattassa upacchedakakammaṃ āgantvā āyuṃ chindati. Yathā hi puriso aṭṭhusabhagamanaṃ katvā saraṃ khipeyya, tamañño dhanuto vimuttamattaṃ muggarena paharitvā tattheva pāteyya, evaṃ dīghāyukakammena @Footnote: 1 Ma. nibbattaṃ, cha. nibbattaṃ 2 Sī. assāso 3 Ma. sudantagoṇā

--------------------------------------------------------------------------------------------- page183.

Nibbattassa upacchedakakammaṃ āyuṃ chindati. Kiṃ karoti? corānaṃ 1- aṭaviṃ paveseti, vālamacchodakaṃ otāreti, aññataraṃ vā pana saparissayaṭṭhānaṃ upaneti, idaṃ upacchedakakammaṃ nāma, "upaghāṭakan"tipi etasseva nāmaṃ. Paṭisandhinibbattakaṃ pana kammaṃ janakakammaṃ nāma. Appabhogakulādīsu nibbattassa bhogasampadādikaraṇena upatthambhakakammaṃ upatthambhakakammaṃ nāma. Imesu catūsu purimāni dve akusalāneva, janakaṃ kusalampi akusalampi, upatthambhakaṃ kusalameva. Tattha pāṇātipātakammaṃ upacchedakakammena appāyukasaṃvattanikaṃ hoti. Pāṇātipātinā vā kataṃ kusalakammaṃ uḷāraṃ na hoti, dīghāyukaṃ paṭisandhiṃ janetuṃ na sakkoti. Evaṃ pāṇātipāto appāyukasaṃvattaniko hoti. Paṭisandhimeva vā niyāmetvā appāyukaṃ karoti, sanniṭṭhānacetanāya vā niraye nibbattati, pubbāparacetanāhi vuttanayena appāyuko hoti. Dīghāyukasaṃvattanikā esā māṇava paṭipadāti ettha parittakammenapi nibbattaṃ pavatte etaṃ pāṇātipātā viratikammaṃ āgantvā atthato evaṃ vadati nāma "sacāhaṃ paṭhamataraṃ jāneyyuṃ, na te idha nibbattituṃ dadeyyuṃ, devalokeyeva taṃ nibbattāpeyyaṃ. Hotu, tvaṃ yattha katthaci nibbatto ahaṃ upatthambhakakammaṃ nāma thambhaṃ te karissāmī"ti upatthambhaṃ karoti, kiṃ karoti? parissayaṃ nāseti, bhoge uppādeti. Tattha dārakassa mātukucchiyaṃ nibbattakālato paṭṭhāya mātāpitūnaṃ sukhameva sātameva hoti. Yepi pakatiyā manussāmanussaparissayā 2- honti, te sabbe apagacchanti. Evaṃ parissayaṃ nāseti. Dārakassa pana mātukucchimhi nibbattakālato paṭṭhāya gehe bhogānaṃ pamāṇaṃ na hoti, nidhikumbhiyo puratopi pacchatopi gehaṃ pavattamānā pavisanti. Mātāpitaro parehi ṭhapitadhanassāpi sammukhībhāvaṃ gacchanti. Dhenuyo bahukhīrā honti, goṇā sukhasīlā honti, vappaṭṭhāne sassāni sampajjanti, vaḍḍhiyā vā sampayuttaṃ, tāvakālikaṃ vā dinnaṃ dhanaṃ acoditā sayameva āharitvā denti, dāsādayo suvacā honti, @Footnote: 1 Sī. corāṭaviṃ 2 Sī. manussānaṃ parissayā, Ma. manussānaṃ manussaparissayā

--------------------------------------------------------------------------------------------- page184.

Kammantā na parihāyanti, dārako gabbhato paṭṭhāya parihāraṃ labhati, komārikavejjā sannipatitāva honti. Gahapatikule jāto seṭṭhiṭṭhānaṃ, amaccakulādīsu jāto senāpatiṭṭhānādīni labhati. Evaṃ bhoge uppādeti. So aparissayo sabhogo ciraṃ jīvatīti. Evaṃ apāṇātipātakammaṃ dīghāyukasaṃvattanikaṃ hoti. Apāṇātipātinā vā kataṃ aññampi kusalaṃ uḷāraṃ hoti, dīghāyukapaṭisandhiṃ janetuṃ sakkoti, evampi dīghāyukasaṃvattanikaṃ hoti. Paṭisandhimeva vā niyāmetvā dīghāyukaṃ karoti. Sanniṭṭhānacetanāya vā devaloke nibbattati, pubbāparacetanāhi vuttanayena dīghāyuko hoti. Iminā nayena sabbapañhavissajjanesu attho veditabbo. Viheṭhanakammādīnipi hi pavatte āgantvā atthato tatheva vadamānāni viya upapīḷanena nibbhogataṃ āpādetvā paṭijagganaṃ alabhantassa roguppādanādīhi vā, viheṭhakādīhi katassa kusalassa anuḷāratāya vā, āditova paṭisandhiniyāmanena vā, vuttanayeneva pubbāparacetanāvasena vā bahvābādhatādīni karonti, apāṇātipāto viya ca aviheṭhanādīnipi appābādhatādīnīti. [293] Ettha pana issāmanakoti issāsampayuttacitto. Upadussatīti issāvaseneva upakkosanto dussati. Issaṃ bandhatīti yavakalāpaṃ bandhanto viya yathā na nassati, evaṃ bandhitvā viya ṭhapeti. Appesakkhoti apparivāro, rattiṃ khitto viya saro na paññāyati, ucchiṭṭhahattho nisīditvā udakadāyakampi na labhati. [294] Na dātā hotīti macchariyavasena na dātā hoti. Tena kammenāti tena macchariyakammena. [295] Abhivādetabbanti abhivādanārahaṃ buddhaṃ vā paccekabuddhaṃ vā ariyasāvakaṃ vā. Paccuṭṭhātabbādīsupi eseva nayo. Imasmiṃ pana pañhavissajjane upapīḷakaupatthambhakakammāni na gahetabbāni. Na hi pavatte nīcakulinaṃ vā uccākulinaṃ vā sakkā kātuṃ, paṭisandhiṃyeva pana niyametvā nīcakuliyaṃ kammaṃ nīcakule nibbatteti, uccākuliyaṃ kammaṃ uccākule.

--------------------------------------------------------------------------------------------- page185.

[296] Na paripucchitā hotīti ettha pana aparipucchanena niraye na nibbattati. Aparipucchako pana "idaṃ kātabbaṃ, idaṃ na kātabban"ti na jānāti, ajānanto kātabbaṃ na karoti, akātabbaṃ karoti. Tena niraye nibbattati, itaro sagge. Iti kho māṇava .pe. Yadidaṃ hīnappaṇītatāyāti satthā desanaṃ yathānusandhiṃ pāpesi. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya cūḷakammavibhaṅgasuttavaṇṇanā niṭṭhitā. Subhasuttantipi vuccati. ----------


             The Pali Atthakatha in Roman Book 10 page 179-185. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4555&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4555&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=579              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=7623              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=7484              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=7484              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]