ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                      7. Saḷāyatanavibhaṅgasuttavaṇṇanā
      [304] Evamme sutanti saḷāyatanavibhaṅgasuttaṃ. Tattha veditabbānīti
savipassanena maggena jānitabbāni. Manopavicārāti vitakkavicāRā. Vitakkuppādako 5-
hi mano idha manoti adhippeto, 6- manassa upavicārāti manopavicāRā.
Sattapadāti vaṭṭavivaṭṭanissitānaṃ sattānaṃ padā. Ettha hi aṭṭhārasa vaṭṭapadā
nāma, aṭṭhārasa vivaṭṭapadā nāma, tepi sahavipassanena maggeneva veditabbā.
Yogācariyānanti hatthiyogādiācārasikkhāpakānaṃ, dametabbadamakānanti attho.
Sesaṃ vibhaṅgeyeva āvibhavissati. Ayamuddesoti idaṃ mātikāṭṭhapanaṃ.
@Footnote: 1 Sī. kusalaṃ            2 Sī. akusalaṃ      3 cha.Ma. bhabbaṃ     4 Ma. abhabbatā
@5 cha.Ma. vitakkuppādakaṃ    6 cha.Ma. adhippetaṃ
      [305] Cakkhāyatanādīni visuddhimagge vitthāritāni. Cakkhuviññāṇanti
kusalākusalakammavipākato dve cakkhuviññāṇāni. Sesapasādaviññāṇesupi eseva
nayo. Imāni pana pañca ṭhapetvā sesaṃ idha manoviññāṇaṃ nāma.
      Cakkhusamphassoti cakkhumhi samphasso. Cakkhuviññāṇasampayuttasamphassassetaṃ
adhivacanaṃ. Sesesupi eseva nayo.
      Cakkhunā rūpaṃ disvāti cakkhuviññāṇena rūpaṃ disvā. Eseva nayo
sabbattha. Somanassaṭṭhāniyanti somanassassa ārammaṇavasena kāraṇabhūtaṃ. Upavicaratīti
tattha vicārapavattanena upavicarati, vitakko taṃsampayutto cāti iminā nayena
aṭṭhārasa vitakkavicārasaṅkhātā manopavicārā veditabbā. Cha somanassūpavicārāti
ettha pana somanassena saddhiṃ upavicarantīti somanassūpavicāRā. Sesapadadvayepi
eseva nayo.
      [306] Gehasitānīti kāmaguṇanissitāni. Nekkhammasitānīti vipassanānissitāni.
Iṭṭhānanti pariyesitāni. Kantānanti kāmitānaṃ. Manoramānanti
mano etesu ramatīti manoramāni, tesaṃ manoramānaṃ. Lokāmisapaṭisaṃyuttānanti
taṇhāpaṭisaṃyuttānaṃ. Atītanti paṭiladdhaṃ. Tāva paccuppannaṃ ārabbha somanassaṃ
uppajjatu, atīte kathaṃ uppajjatīti. Atītepi "yathā ahaṃ etarahi iṭṭhārammaṇaṃ
anubhavāmi, evaṃ pubbepi anubhavin"ti anussarantassa balavasomanassaṃ uppajjati.
      Aniccatanti aniccākāraṃ. Vipariṇāmavirāganirodhanti pakativijahanena
vipariṇāmaṃ vigacchanena virāgaṃ nirujjhanena nirodhaṃ. Sammappaññāyāti
vipassanāpaññāya. Idaṃ vuccati nekkhammasitasomanassanti idaṃ rañño viya
attano sirisampattiṃ olokentassa vipassanaṃ paṭṭhapetvā nisinnassa saṅkhārānaṃ
bhedaṃ passato saṅkhāragatamhi tikkhe sūre vipassanāñāṇe vahante uppannaṃ
somanassaṃ "nekkhammasitaṃ somanassan"ti vuccati. Vuttampi cetaṃ:-
             "suññāgāraṃ paviṭṭhassa    santacittassa bhikkhuno
              amānusī ratī hoti      sammā dhammaṃ vipassato.
              Yato yato sammasati      khandhānaṃ udayabbayaṃ
              labhatī pītipāmojjaṃ       amatantaṃ vijānatan"ti. 1-
      Imānīti imāni chasu dvāresu iṭṭhārammaṇe āpāthagate aniccādivasena
vipassanaṃ paṭṭhapetvā nisinnassa uppannāni cha nekkhammanissitāni somanassāni.
      [307] Atītanti paccuppannaṃ tāva patthetvā alabhantassa domanassaṃ
uppajjatu, atīte kathaṃ uppajjatīti. Atītepi "yathā ahaṃ etarahi iṭṭhārammaṇaṃ
patthetvā na labhāmi, evaṃ pubbepi patthetvā na labhin"ti anussarantassa
balavadomanassaṃ uppajjati.
      Anuttaresu vimokkhesūti anuttaravimokkho nāma arahattaṃ, arahatte
patthanaṃ ṭhapentassāti attho. Āyatananti arahattāyatanaṃ. Pīhaṃ upaṭṭhāpayatoti
patthanaṃ ṭhapentassa. Taṃ panetaṃ panetaṃ patthanaṃ ṭhapentassa uppajjati, iti
patthanāmūlakattā "pihaṃ upaṭṭhāpayato"ti vuttaṃ. Imāni cha nekkhammasitāni
domanassānīti imāni evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate arahatte pihaṃ
upaṭṭhapetvā tadadhigamāya aniccādivasena vipassanaṃ upaṭṭhapetvā ussukkāpetuṃ
asakkontassa "imampi pakkhaṃ imampi māsaṃ imampi saṃvaccharaṃ arahattaṃ pāpuṇituṃ
pāpuṇituṃ nāsakkhin"ti anusocato gāmantapabbhāravāsimahāsivattherassa viya
assudhārāpavattanavasena uppannadomanassāni cha nekkhammasitadomanassānīti
veditabbāni. Vatthu pana sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya sakkapañhavaṇṇanāyaṃ 2-
vitthāritaṃ, icchantena tato gahetabbaṃ.
      [308] Uppajjati upekkhāti ettha upekkhā nāma aññāṇupekkhā.
Anodhijinassāti kilesodhiṃ jinitvā ṭhitattā khīṇāsavo odhijino nāma, tasmā
akhīṇāsavassāti attho. Avipākajinassāti etthāpi āyatiṃ vipākaṃ jinittā
ṭhitatvā khīṇāsavova vipākajino nāma, tasmā akhīṇāsavassevāti attho.
Anādīnavadassāvinoti anādīnavato upaddavato apassantassa. Imā cha gehasitā
upekkhāti imā evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate guḷapiṇḍake
@Footnote: 1 khu. dha. 25/373,374/82               2 su.vi. 2/312
Nilīnamakkhikā viya rūpādīni anativattamānā tattha laggitā hutvā uppannā
upekkhā cha gehasitā upekkhāti veditabbā.
      Rūpaṃ sā nātivattatīti 1- rūpaṃ sā na atikkamati, 2- na tattha nibbidāvasena
tiṭṭhati. Imā cha nekkhammasitā upekkhāti imā evaṃ chasu dvāresu
iṭṭhādiārammaṇe āpāthagate iṭṭhe arajjantassa aniṭṭhe adussantassa
asamapekkhane asammuyhantassa uppannavipassanāñāṇasampayuttā cha nekkhammasitā
upekkhāti veditabbā.
      [309] Tatra idaṃ nissāya idaṃ pajahathāti tesu chattiṃsasattapadesu
aṭṭhārasa nissāya aṭṭhārasa pajahathāti attho. Teneva "tatra bhikkhave yāni
cha nekkhammasitānī"tiādimāha. Nissāya āgammāti pavattanavasena nissāya
ceva āgamma ca. Evametetaṃ samatikkamo hotīti evaṃ nekkhammasitānaṃ pavattanena
gehasitāni atikkantāni nāma honti.
      Evaṃ sarikkhakeneva sarikkhakaṃ jahāpetvā idāni balavatā dubbalaṃ
jahāpento "puna tatra bhikkhave yāni cha nekkhammasitāni somanassānī"tiādimāha.
Evaṃ nekkhammasitasomanassehi nekkhammasitadomanassāni, nekkhammasitaupekkhāhi
ca nekkhammasitasomanassāni jahāpentena balavatā dubbalappahānaṃ
kathitaṃ.
      Ettha pana ṭhatvā upekkhākathā kathetabbā:- aṭṭhasu hi samāpattīsu
paṭhamādīni ca tīṇi jhānāni, suddhasaṅkhāre ca pādake katvā vipassanaṃ āraddhānaṃ
catunnaṃ bhikkhūnaṃ pubbabhāgavipassanā somanassasahagatā vā hoti upekkhāsahagatā
vā, vuṭṭhānagāminī pana somanassasahagatāva. Catutthajjhānādīni pādakāni katvā
vipassanaṃ āraddhānaṃ pañcannaṃ pubbabhāgavipassanā purimasadisāva, vuṭṭhānagāminī
pana upekkhāsahagatā hoti. Idaṃ sandhāya "yā cha nekkhammasitā upekkhā,
tā nissāya tā āgamma, yāni cha nekkhammasitāni somanassāni, tāni
pajahathā"ti vuttaṃ. Na kevalañca evaṃpaṭipannassa bhikkhuno ayaṃ vipassanāya
@Footnote: 1 cha.Ma. ativattatīti   2 cha.Ma. anatikkamati
Vedanāvasena visesova 1- hoti, ariyamaggepi pana jhānaṅgabojjhaṅgamaggaṅgānampi
viseso hoti.
      Ko panetaṃ visesaṃ niyameti? keci tāva therā vipassanāpādakajjhānaṃ
Niyametīti vadanti, keci vipassanāya ārammaṇabhūtā khandhā niyamentīti vadanti,
keci puggalajjhāsayo niyametīti vadanti. Tesampi vāde ayameva pubbabhāge
vuṭṭhānagāminīvipassanā niyametīti veditabbā. Vinicchayakathā panettha visuddhimagge
saṅkhārupekkhāniddese vuttāva.
      [310] Nānattāti nānā bahū anekappakāRā. Nānattasitāti
nānārammaṇanissitā. Ekattāti ekā. Ekattasitāti ekārammaṇanissitā.
Katamā panāyaṃ upekkhāti? heṭṭhā tāva aññāṇupekkhā vuttā, upari
Chaḷaṅgupekkhā vakkhati, idha samathaupekkhā, vipassanupekkhāti dve upekkhā gahitā.
      Tattha yasmā aññāva rūpe upekkhā, aññāva 2- saddādīsu, na hi
yā rūpe upekkhā, sā saddādīsu hoti. Rūpe upekkhā ca rūpameva ārammaṇaṃ
karoti, na saddādayo. 3- Rūpe upekkhābhāvañca aññā samathaupekkhā 3-
paṭhavīkasiṇaṃ ārammaṇaṃ katvā uppajjati, aññā āpokasiṇādīni. Tasmā
nānattaṃ 4- nānattasitaṃ 5- vibhajanto atthi bhikkhave upekkhā rūpesūtiādimāha.
Yasmā pana dve tīṇi vā ākāsānañcāyatanāni vā viññāṇañcāyatanādīni
vā natthi, tasmā ekattaṃ ekattasitaṃ vibhajanto atthi bhikkhave upekkhā
ākāsānañcāyatananissitātiādimāha.
      Tattha ākāsānañcāyatanupekkhā sampayuttavasena ākāsānañcāyatananissitā,
ākāsanañcāyatanakkhandhe vipassantassa vipassanupekkhā ārammaṇavasena
ākāsānañcāyatananissitā. Sesāsupi eseva nayo.
      Taṃ pajahathāti ettha arūpāvacarasamāpattiupekkhāya rūpāvacarasamāpattiupekkhaṃ
pajahāpeti, arūpāvacaravipassanupekkhāya rūpāvacaravipassanupekkhaṃ.
@Footnote: 1 cha.Ma. vedanāviseso      2 Ma. yasmā aññāṇupekkhā aññā
@3-3 Sī. rūpe upekhā evañca aññañca, rūpe upekkhā eva ca aññā (?)
@4 Sī. nānattā ca, Ma. nānattabhāvaṃ     5 Sī., ka. nānattasitañca
      Atammayatanti ettha tammayatā nāma taṇhā, tassā pariyādānato
vuṭṭhānagāminī vipassanā atammayatāti vuccati. Taṃ pajahathāti idha
vuṭṭhānagāminīvipassanāya arūpāvacarasamāpattiupekkhañca vipassanupekkhañca pajahāpeti.
      [311] Yadariyoti ye satipaṭṭhāne ariyo sammāsambuddho sevati.
Tattha tīsu ṭhānesu satiṃ paṭṭhapento satipaṭṭhāne sevatīti veditabbo. Na
sussūsantīti saddahitvā sotuṃ na icchanti. Na aññāti jānanatthāya cittaṃ na
upaṭṭhapenti. Vokkammāti atikkamitvā. Satthu sāsanāti satthuovādaṃ gahetabbaṃ
pūretabbaṃ na maññantīti attho. Na ca attamanoti na sakamano. Ettha ca
gehasitadomanassavasena appatīto hotīti na evamattho daṭṭhabbo, appaṭipannakesu
pana attamanatākāraṇassa 1- abhāvenetaṃ vuttaṃ. Anavassutoti paṭighaavassavena
anavassuto. Sato sampajānoti satiyā ca ñāṇena ca samannāgato.
Upekkhakoti chaḷaṅgupekkhāya upekkhako. Attamanoti idhāpi gehasitasomanassavasena
uppilāvinoti na evamattho daṭṭhabbo. Paṭipannakesu pana
anattamanatākāraṇassa 2- abhāvenetaṃ vuttaṃ. Anavassutoti rāgaavassavena
anavassuto.
      [312] Sāritoti damito. Ekaṃyeva disaṃ dhāvatīti anivattitvā
dhāvanto ekaṃyeva disaṃ dhāvati, nivattetvā pana aparaṃ dhāvituṃ sakkoti.
Aṭṭha disā vidhāvatīti ekapallaṅkena nisinno kāyena anivattitvāva
vimokkhavasena ekappahāreneva aṭṭha disā vidhāvati, puratthābhimukho vā dakkhiṇādīsu
aññataradisābhimukho vā nisīditvā aṭṭha samāpattiyo samāpajjatiyevāti
attho. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    saḷāyatanavibhaṅgasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 Ma. anattamanatākāraṇassa        2 Ma. attamanatākāraṇassa



             The Pali Atthakatha in Roman Book 10 page 189-194. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4813              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4813              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=617              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=8028              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=7961              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=7961              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]