ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                      8. Uddesavibhaṅgasuttavaṇṇanā
      [313] Evamme sutanti uddesavibhaṅgasuttaṃ. Tattha uddesavibhaṅganti
uddesañca vibhaṅgañca, mātikañca vibhajanañcāti attho. Upaparikkheyyāti
tuleyya tīreyya pariggaṇheyya paricchindeyya. Bahiddhāti bahiddhārammaṇesu.
Avikkhittaṃ avisaṭanti nikantivasena ārammaṇe tiṭṭhamānaṃ vikkhittaṃ visaṭaṃ
nāma hoti, taṃ paṭisedhento evamāha. Ajjhattaṃ asaṇṭhitanti gocarajjhatte
nikantivasena asaṇṭhitaṃ. Anupādāya na paritasseyyāti anupādiyitvā
agahetvā taṃ viññāṇaṃ na paritasseyya. Yathā viññāṇaṃ bahiddhā avikkhittaṃ
avisaṭaṃ, ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya, evaṃ bhikkhu
upaparikkheyyāti vuttaṃ hoti. Jātijarāmaraṇadukkhasamudayasambhavoti jātijarāmaraṇassa
ceva avasesassa ca dukkhassa nibbatti na hotīti attho.
      [316] Rūpanimittānusārīti rūpanimittaṃ anussarati anudhāvatīti
rūpanimittānusārī.
      [318] Evaṃ kho āvuso ajjhattaṃ cittaṃ 1- asaṇṭhitanti nikantivasena
asaṇṭhitaṃ. Nikantivasena hi atiṭṭhamānaṃ hānabhāgiyaṃ na hoti, visesabhāgiyameva
hoti.
      [320] Anupādāparitassanāti satthārā khantiyavagge "upādāparitassanañca
vo bhikkhave desessāmi anupādāparitassanañcā"ti 2- evaṃ
gahetvā paritassanā, aggahetvāva aparitassanā ca kathitā, taṃ mahāthero
upādāparitassanameva anupādāparitassananti katvā dassento evamāha.
Kathaṃ panesā anupādāparitassanā hotīti. Upādātabbassa abhāvato. Yadi hi
koci saṅkhāro nicco vā dhuvo vā attā vā attaniyo vāti gahetabbayuttako
abhavissa, ayaṃ paritassanā upādāparitassanāva assa. Yasmā pana evaṃ
upādātabbo saṅkhāro nāma natthi, tasmā rūpaṃ attātiādinā nayena
rūpādayo upādinnāpi anupādinnāva honti. Evameva sā diṭṭhivasena
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati     2 saṃ. kha. 17/7/14
Upādāparitassanāpi samānā atthato anupādāparitassanāyeva nāma hotīti
veditabbā.
      Aññathā hotīti parivattati pakatijahanena pana nassati, rūpavipariṇāmānuparivattīti
"mama rūpaṃ vipariṇatan"ti vā, "yaṃ ahu. Taṃ vata me natthī"ti 1-
vā ādinā nayena kammaviññāṇaṃ rūpassa bhedānuparivatti hoti.
Vipariṇāmānuparivattajāti vipariṇāmassa anuparivattanato vipariṇāmārammaṇacittato jātā.
Paritassanā dhammasamuppādāti taṇhāparitassanā ca akusaladhammasamuṭṭhānā ca.
Cittaṃ pariyādāya tiṭṭhantīti kusalacittaṃ pariyādiyitvā gahetvā khepetvā
tiṭṭhanti. Uttāsavāti bhayatāsenapi sauttāso taṇhātāsenapi sauttāso.
Vighāvatāti savighāto sadukkho. Apekkhavāti sālayo sasineho. Evaṃ kho
āvuso anupādāparitassanā hotīti evaṃ maṇikaraṇḍakasaññāya tucchakaraṇḍakaṃ
gahetvā tasmiṃ naṭṭhe pacchā vighātaṃ āpajjantassa pacchā viya agahetvā
paritassanā hoti.
      [321] Na ca rūpavipariṇāmānuparivattīti khīṇāsavassa kammaviññāṇameva
natthi, tasmā rūpabhedānuparivatti na hoti. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    uddesavibhaṅgasuttavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 10 page 195-196. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4952              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4952              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=638              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=8267              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=8182              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=8182              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]