ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                       9. Araṇavibhaṅgasuttavaṇṇanā
      [323] Evamme sutanti araṇavibhaṅgasuttaṃ. Tattha nevussādeyya na
apasādeyyāti gehasitavasena kiñci puggalaṃ neva ukkhipeyya na avakkhipeyya.
Dhammameva deseyyāti sabhāvameva katheyya. Sukhavinicchayanti vinicchitasukhaṃ. Raho
vādanti parammukhā avaṇṇaṃ pisuṇavācanti attho. Sammukhā na khīṇanti sammukhā
khīṇaṃ ākiṇṇaṃ kiliṭṭhaṃ vācaṃ na bhaṇeyya. Nābhiniveseyyāti na adhiṭṭhahitvā
@Footnote: 1 Ma. mū. 12/242/204

--------------------------------------------------------------------------------------------- page197.

Ādāya vohareyya. Samaññanti lokasamaññaṃ lokapaññattiṃ. Nātidhāveyyāti nātikkameyya. [324] Kāmapaṭisandhisukhinoti kāmapaṭisandhinā kāmūpasaṃhitena sukhena sukhitassa. Sadukkhoti vipākadukkhenapi saṅkilesadukkhenapi sadukkho. Suupaghātoti vipākūpaghātakilesūpaghāteheva saupaghāto. Tathā sapariḷāho. Micchāpaṭipadāti ayāthāvapaṭipadā akusalapaṭipadā. [326] Ittheke apasādetīti evaṃ gehasitavasena ekacce puggale apasādeti. Ussādanepi eseva nayo. Bhavasaṃyojananti bhavabandhanaṃ, taṇhāyetaṃ nāmaṃ. Subhūtitthero kira imaṃ catukkaṃ nissāya etadagge ṭhapito. Bhagavato hi dhammaṃ desentassa puggalānaṃ ussādanāpasādanā paññāyanti, tathā sāriputtattherādīnaṃ. Subhūtittherassa pana dhammadesanāya "ayaṃ puggalo appaṭipannako anārādhako"ti vā, "ayaṃ sīlavā guṇavā lajjī pesalo ācārasampanno"ti vā, natthi, dhammadesanāya panassa "ayaṃ micchāpaṭipadā, ayaṃ sammāpaṭipadā"tveva paññāyati. Tasmā bhagavā "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ araṇavihārīnaṃ yadidaṃ subhūtī"ti 1- āha. [329] Kālaññū assāti asampatte ca atikkante ca kāle akathetvā "idāni vuccamānaṃ mahājano gaṇhissatī"ti yuttapayuttakālaṃ ñatvāva parammukhā avaṇṇaṃ bhāseyya. Khīṇāvādepi eseva nayo. [330] Upahaññatīti ghāṭiyati. Saropi upahaññatīti saddopi bhijjati. Āturīyatīti āturo hoti. Gelaññappatto sābādho hoti. 2- Avisaṭṭhanti vissaṭṭhaṃ apalibuddhaṃ na hoti. [331] Tadevāti taṃ yeva bhājanaṃ. Abhinivissa voharatīti pattanti sañjānanajanapadaṃ gantvā "pattaṃ āharatha dhovathā"ti sutvā "andhabālaputhujjano, @Footnote: 1 aṅ. ekaka. 20/201/24 2 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page198.

Nayidaṃ pattaṃ, pāti nāmesā, evaṃ vadāhī"ti abhinivissa voharati. Evaṃ sabbattha padehi yojetabbaṃ. Atisāroti ativādanaṃ. [332] Tathā tathā voharati aparāparanti amhākaṃ janapade bhājanaṃ pātīti vuccati, ime pana naṃ pattanti vadanti tato paṭṭhāya janapadavohāraṃ muñcetvā pattaṃ pattanteva aparāmasanto voharati. Sesapadesupi eseva nayo. [333] Idāni mariyādabhājanīyaṃ karonto tatra bhikkhavetiādimāha. Tattha saraṇoti sarajo sakileso. Araṇoti arajo nikkileso. Subhūti ca pana bhikkhaveti ayaṃ thero dvīsu ṭhānesu etadaggaṃ āruḷho "araṇavihārīnaṃ yadidaṃ subhūti, dakkhiṇeyyānaṃ yadidaṃ subhūtī"ti. 1- Dhammasenāpati kira vatthuṃ sodheti, subhūtitthero dakkhiṇaṃ sodheti. Tathā hi dhammasenāpati piṇḍāya caranto gehadvāre ṭhito yāva bhikkhaṃ āharanti, tāva pubbabhāge paricchinditvā nirodhaṃ samāpajjati, nirodhā vuṭṭhāya deyyadhammaṃ paṭiggaṇhāti. Subhūtitthero ca tatheva mettājhānaṃ samāpajjati, mettājhānā vuṭṭhāya deyyadhammaṃ paṭiggaṇhāti. Evaṃ pana kātuṃ sakkāti. Āma sakkā, neva acchariyañcetaṃ, yaṃ mahābhiññappattā sāvakā evaṃ kareyyuṃ. Tasmimpi hi tambapaṇṇidīpe porāṇakarājakāle piṅgalabuddharakkhitatthero nāma uttaragāmaṃ nissāya vihāsi. Tattha satta kulasatāni honti, ekampi taṃ kuladvāraṃ natthi, yattha thero samāpattiṃ na samāpajji. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya araṇavibhaṅgasuttavaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 10 page 196-198. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4996&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4996&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=653              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=8511              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=8422              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=8422              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]