ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                       10. Dhātuvibhaṅgasuttavaṇṇanā
      [342] Evamme sutanti dhātuvibhaṅgasuttaṃ. Tattha cārikanti
turitagamanacārikaṃ. Sace te bhaggava agarūti sace tuyhaṃ bhāriyaṃ aphāsukaṃ kiñci natthi.
@Footnote: 1 aṅ ekaka. 20/201, 202/24
Sace so anujānātīti bhaggavassa kira etadahosi "pabbajitā nāma
nānājjhāsayā, eko gaṇābhirato hoti, eko ekābhirato. Sace so
ekābhirato bhavissati, `āvuso mā pāvisi, mayā sālā laddhā'ti vakkhati. Sace
ayaṃ ekābhirato bhavissati, `āvuso nikkhama, mayā sālā laddhā'ti vakkhati. Evaṃ
sante ahaṃ ubhinnaṃ vivādaṃ kāretā nāma bhavissāmi, dinnaṃ nāma dinnameva
vaṭṭati, kataṃ katamevā"ti. Tasmā evamāha.
      Kulaputtoti jātikulaputtopi ācārakulaputtopi. Vāsūpagatoti vāsaṃ
upagato. Kuto āgantvāti? takkasīlānagarato.
      Tatrāyaṃ anupubbikathā:- majjhimadese kira rājagahanagare bimbisāre
rajjaṃ kārente paccante takkasīlanagare pukkusāti rājā rajjaṃ kāresi. Atha
takkasīlato bhaṇḍaṃ gahetvā vāṇijā rājagahaṃ āgatā paṇṇākāraṃ gahetvā
rājānaṃ addasaṃsu. Rājā te vanditvā ṭhite "kattha vāsino tumhe"ti pucchi.
Takkasīlavāsino devāti. Atha ne rājā janapadassa khemasubhikkhatādīni
nagarassa ca pavattiṃ pucchitvā "ko nāma tumhākaṃ rājā"ti pucchi. Pukkusāti
nāma devāti. Dhammikoti? āma deva dhammiko, catūhi saṅgahavatthūni janaṃ
saṅgaṇhāti, lokassa mātāpitiṭṭhāne ṭhito, aṅke nipannaṃ dārakaṃ viya janaṃ
tosetīti. Katarasmiṃ vaye vattatīti. Athassa vayaṃ ācikkhiṃsu. Vayesupi bimbisārena
samavayo jāto. Atha te rājā āha "tātā tumhākaṃ rājā dhammiko, ca
vayena ca me samāno, sakkuṇeyyātha tumhākaṃ rājānaṃ mama mittaṃ kātun"ti.
Sakkoma devāti. Rājā tesaṃ suṅkaṃ vissajjetvā gehaṃ ca dāpetvā "gacchatha
bhaṇḍaṃ vikkiṇitvā gamanakāle maṃ disvā gaccheyyāthā"ti āha. Te tathā
katvā gamanakāle rājānaṃ addasaṃsu. Rājā "gacchatha tumhākaṃ mama vacanena
punappunaṃ ārogyaṃ pucchitvā `rājā tumhehi saddhiṃ mittabhāvaṃ icchatī'ti
vadathā"ti āha.
      Te sādhūti paṭissuṇitvā gantvā bhaṇḍaṃ paṭisāmetvā bhuttapātarāsā
rājānaṃ upasaṅkamitvā vandiṃsu. Rājā "kahaṃ bhaṇe tumhe ettake ime
Divase na dissathā"ti pucchi. Te sabbaṃ pavuttiṃ ārocesuṃ. Rājā "sādhu
tātā tumhe nissāya majjhimadese rājā mitto laddho"ti attamano ahosi.
Aparabhāge rājagahavāsinopi vāṇijā takkasīlaṃ agamaṃsu. Te paṇṇākāraṃ
gahetvā āgate pukkusātirājā "kuto āgatatthā"ti pucchitvā "rājagahato"ti
sutvā "mayhaṃ sahāyassa nagarato āgatā tumhe"ti. Āma devāti. Ārogyaṃ
me sahāyassāti ārogyaṃ pucchitvā "ajjato paṭṭhāya ye mayhaṃ sahāyassa
nagarato jaṅghasatthena vā sakaṭasatthena vā vāṇijā āgacchanti, sabbesaṃ mama
visayaṃ paviṭṭhakālato paṭṭhāya vasanagehāni, rājakoṭṭhāgārato nivāpañca
dentu, suṅkaṃ vissajjentu, kiñci upaddavaṃ mā karontū"ti bheriñcarāpesi.
Bimbisāropi attano nagare tatheva bheriñcarāpesi.
       Atha bimbisāro pukkusātissa paṇṇaṃ pahiṇi "paccantadese nāma
maṇimuttādīni ratanāni uppajjanti, yaṃ mayhaṃ sahāyassa rajje dassanīyaṃ vā
savanīyaṃ vā ratanaṃ uppajjati, tattha me mā maccharāyatū"ti. Pukkusātipi
"majjhimadeso nāma mahājanapado, yaṃ tattha evarūpaṃ ratanaṃ uppajjati, tattha
me sahāyo mā maccharāyatū"ti paṭipaṇṇaṃ pahiṇi. Evaṃ te gacchante gacchante
kāle aññamaññaṃ adisvāpi daḷhamittā ahesuṃ.
      Evaṃ tesaṃ kathitaṃ katvā vasantānaṃ paṭhamataraṃ pukkusātissa paṇṇākāro
uppajjati. Rājā kira aṭṭha pañcavaṇṇe anagghe kambale labhi, so
"atisundarā ime kambalā, ahaṃ sahāyassa me pesissāmī"ti lākhāguḷamatte
aṭṭhasārakaraṇḍake likhāpetvā tesu te kambale pakkhipetvā lākhāya
vaṭṭāpetvā setavatthena veṭhetvā samugge pakkhipetvā vatthena veṭhetvā
rājamuddikāya lañcitvā "mayhaṃ sahāyassa dethā"ti amacce pesesi. Sāsanañca
adāsi "ayaṃ paṇṇākāro nagaramajjhe amaccādiparivutena daṭṭhabbo"ti. Te
gantvā bimbisārassa adaṃsu.
      So sāsanaṃ sutvā amaccādayo sannipatantūti bheriñcarāpetvā
nagaramajjhe amaccādiparivuto setacchattena dhāriyamānena pallaṅkavare nisinno
Lañcanaṃ bhinditvā vatthaṃ apanetvā samuggaṃ vivaretvā anto bhaṇḍikaṃ
muñcetvā lākhāguḷe disvā "mayhaṃ sahāyo pukkusāti `jutavittako 1- me
sahāyo'ti maññamāno maññe imaṃ paṇṇākāraṃ pahiṇī"ti ekaṃ guḷaṃ gahetvā
hatthena vaṭṭetvā tulayantova anto dussabhaṇḍikaṃ atthīti aññāsi. Atha naṃ
pallaṅkapāde paharitvā tāvadeva lākhā paripati. So nakhena karaṇḍakaṃ vivaretvā
anto kambalaratanaṃ disvā itarepi vivarāpesi, sabbepi kambalā ahesuṃ. Atha
ne pattharāpesi, te vaṇṇasampannā phassasampannā dīghato soḷasahatthā
tiriyaṃ aṭṭhahatthā ahesuṃ. Mahājano disvā aṅguliyo poṭhesi, celukkhepaṃ
akāsi, "amhākaṃ rañño adiṭṭhasahāyo pukkusāti adisvāva evarūpaṃ
paṇṇākāraṃ pesesi, yuttaṃ evarūpaṃ mittaṃ kātun"ti attamanā ahosi rājā
ekamekaṃ kambalaṃ agghāpesi, sabbe anagghā ahesuṃ. Tesu cattāro
sammāsambuddhassa pesesi, cattāro attano ghare akāsi. Tato cintesi "pacchā
pesentena paṭhamaṃ pesitapaṇṇākārato atirekaṃ pesetuṃ vaṭṭati, sahāyena ca
me anaggho paṇṇākāro pesito, kiṃ nu kho pesemī"ti.
      Kiṃ pana rājagahe tato adhikaṃ ratanaṃ natthīti? no natthi, mahāpuñño
Rājā, apica kho panassa sotāpannakālato paṭṭhāya ṭhapetvā tīṇi ratanāni
aññataraṃ somanassaṃ janetuṃ samatthaṃ nāma natthīti. 2- So ratanaṃ vicinituṃ
āraddho:- ratanaṃ nāma saviññāṇakaṃ aviññāṇakanti duvidhaṃ, tattha aviññāṇakaṃ
suvaṇṇarajatādi, saviññāṇakaṃ indriyabaddhaṃ, aviññāṇakaṃ saviññāṇakassevaṃ
alaṅkārādivasena paribhogaṃ hoti, iti imesu dvīsu ratanesu saviññāṇakaṃ seṭṭhaṃ.
Saviññāṇakampi duvidhaṃ tiracchānaratanaṃ manussaratananti. Tattha tiracchānaratanaṃ,
tampi manussānaṃ upabhogatthameva nibbattati, iti imesupi dvīsu manussaratanaṃ
seṭṭhaṃ. Manussaratanampi duvidhaṃ itthiratanaṃ purisatarananti. Tattha cakkavattino
rañño uppannaṃ itthiratanampi purisasseva upabhogaṃ, iti imesupi dvīsu
purisaratanameva seṭṭhaṃ.
@Footnote: 1 Sī. dutamittako          2 cha.Ma. natthi
      Purisaratanampi duvidhaṃ agāriyaratanaṃ anagāriyaratanañca. Tattha agāriyaratanesupi
cakkavattirājā 1- ajja pabbajitasāmaṇeraṃ pañcapatiṭṭhitena vandati,
iti imesupi dvīsu anagāriyaratanameva seṭṭhaṃ. Anagāriyaratanampi duvidhaṃ
sekkharatanañca asekkharatanañca. Tattha satasahassampi sekkhānaṃ asekkhassa
padesaṃ na pāpuṇāti, iti imesupi dvīsu asekkharatanameva seṭṭhaṃ. Tampi duvidhaṃ
buddharatanaṃ sāvakaratananti. Tattha satasahassampi sāvakaratanānaṃ buddharatanassa
padesaṃ na pāpuṇāti, iti imesupi dvīsu buddharatanameva seṭṭhaṃ.
      Buddharatanampi duvidhaṃ paccekabuddhānaṃ sabbaññubuddharatananti. Tattha
satasahassampi paccekabuddhānaṃ sabbaññubuddhassa padesaṃ na pāpuṇāti, iti imesupi
dvīsu sabbaññubuddharatanaṃyeva seṭṭhaṃ. Sadevakasmiṃ hi loke buddharatanasamaṃ
ratanaṃ nāma natthi. Tasmā asadisameva ratanaṃ mayhaṃ sahāyassa pesessāmīti
cintetvā takkasīlavāsino pucchi "tātā tumhākaṃ janapade buddho dhammo
saṃghoti imāni tīṇi ratanāni dissantī"ti. 2- Ghosopi mahārāja tāva natthi
dassanaṃ pana kutoti.
      "sundaraṃ tātā"ti rājā tuṭṭho cintesi "sakkā bhaveyya janasaṅgahatthāya
mayhaṃ sahāyassa vasanaṭṭhānaṃ sammāsambuddhaṃ pesetuṃ, buddhā pana paccantimesu
janapadesu na aruṇaṃ uṭṭhapenti. Tasmā satthārā gantuṃ na sakkā.
Sāriputtamoggallānādayo mahāsāvake pesetuṃ sakkā bhaveyya. 3- Mayā pana `therā
paccante vasantī'ti sutvāpi manusse pesetvā te attano samīpaṃ āṇāpetvā
upaṭṭhātumeva yuttaṃ. Tasmā na therehipi sakkā gantuṃ. Yena panākārena
sāsane pesite satthā ca mahāsāvakā ca gatā viya honti, tenākārena
sāsanaṃ pahiṇissāmī"ti cintetvā caturatanāyāmaṃ vidatthimattaṃ puthulaṃ nātitanuṃ
nātibahalaṃ suvaṇṇapaṭṭaṃ kārāpetvā "tattha ajja akkharāni likhissāmī"ti
pātova sīsaṃ nhāyitvā uposathaṅgāni adhiṭṭhāya bhuttapātarāso apanītagandhamālābharaṇo
suvaṇṇasarakena jātihiṅgulikaṃ ādāya heṭṭhato paṭṭhāya dvārāni
@Footnote: 1 agāriyaratanesu api cakkavattirājā (?)     2 Ma. nibbattantīti   3 Ma. bhaveyyuṃ
Pidahanto pāsādaṃ āruyha pubbadisābhimukhaṃ sīhapañjaraṃ vivaritvā ākāsatale
nisīditvā suvaṇṇapaṭṭe akkharāni likhanto "idha tathāgato loke uppanno
arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro
purasadammasārathi satthā devamanussānaṃ buddho bhagavā"ti buddhaguṇe tāva
ekadesena likhi.
      Tato "evaṃ dasa pāramiyo pūretvā tusitabhavanato cavitvā mātukucchimhi
paṭisandhiṃ gaṇhi, evaṃ lokavivaraṇaṃ ahosi, mātukucchiyaṃ vasamāne idaṃ nāma
ahosi, agāramajjhe vasamāne idaṃ nāma ahosi, evaṃ mahābhinikkhamanaṃ nikkhanto
evaṃ mahāpadhānaṃ padahi, evaṃ dukkarakārikaṃ katvā mahābodhimaṇḍaṃ āruyha
aparājitapallaṅke nisinno sabbaññutaññāṇaṃ paṭivijjhi, sabbaññutaññāṇaṃ
paṭivijjhantassa evaṃ lokavivaraṇaṃ ahosi. Sadevake loke aññaṃ evarūpaṃ ratanaṃ
nāma natthīti.
                 "yaṅkiñci vittaṃ idha vā huraṃ vā
                  saggesu vā yaṃ ratanaṃ paṇītaṃ
                  na no samaṃ atthi tathāgatena
                  idampi buddhe ratanaṃ paṇītaṃ.
                  Etena saccena suvatthi hotū"ti 1-
      evaṃ ekadesena buddhaguṇepi likhitvā dutiyaṃ dhammaratanaṃ thomento
"svākkhāto bhagavatā dhammo .pe. Paccattaṃ veditabbo viññūhī"ti. "cattāro
satipaṭṭhānā .pe. Ariyo aṭṭhaṅgiko maggo"ti. "satthārā desitadhammo nāma
evarūpo ca evarūpo cā"ti sattatiṃsabodhipakkhiye ekadesena likhitvā:-
                 "yambuddhaseṭṭho parivaṇṇayī suciṃ
                  samādhimānantarikaññamāhu
                  samādhinā tena samo na vijjati
                  idampi dhamme ratanaṃ paṇītaṃ
@Footnote: 1 khu.khu. 25/3/5, khu.su. 25/226/377
                Etena saccena suvatthi hotū"ti 1-
      evaṃ ekadesena dhammaguṇe likhitvā tatiyaṃ saṃgharatanaṃ thomento
"supaṭipanno bhagavato sāvakasaṃgho .pe. Puññakkhettaṃ lokassā"ti "kulaputtā
nāma satthu dhammakathaṃ sutvā evaṃ nikkhamitvā pabbajanti, keci setacchattaṃ
pahāya pabbajanti, keci uparajjaṃ, keci senāpatiṭṭhānādīni pahāya pabbajanti.
Pabbajitvā ca pana imañca paṭipattiṃ pūrentī"ti cūḷasīlamajjhimasīlamahāsīlādīni
ekadesena likhitvā chadvārasaṃvaraṃ satisampajaññaṃ catupaccayasantosaṃ navavidhaṃ,
nīvaraṇappahānaṃ parikammaṃ jhānābhiññā aṭṭhatiṃsa kammaṭṭhānāni yāva āsavakkhayā
ekadesena likhi, soḷasavidhaṃ ānāpānassatikammaṭṭhānaṃ vitthāreneva likhitvā
"satthu sāvakasaṃgho nāma evarūpehi ca evarūpehi ca guṇehi samannāgato.
                Ye puggalā aṭṭhasataṃ pasaṭṭhā
                cattāri etāni yugāni honti
                te dakkhiṇeyyā sugatassa sāvakā
                etesu dinnāni mahapphalāni
                idampi saṃghe ratanaṃ paṇītaṃ
                etena saccena suvatthi hotū"ti 2-
     evaṃ ekadesena saṃghaguṇe likhitvā "bhagavato sāsanaṃ svākkhātaṃ
niyyānikaṃ, sace mayhaṃ sahāyo sakkoti, nikkhamitvā pabbajatū"ti likhitvā
suvaṇṇapaṭṭaṃ saṃharitvā sukhumakambalena veṭhetvā sārasamugge pakkhipitvā taṃ
samuggaṃ suvaṇṇamaye suvaṇṇamayaṃ rajatamaye, rajatamayaṃ maṇimaye, maṇimayaṃ pavāḷamaye,
pavāḷamayaṃ lohitaṅkamaye, lohitaṅkamayaṃ, masāragallamaye, masāragallamayaṃ phalikamaye,
phalikamayaṃ dantamaye, dantamayaṃ sabbaratanamaye, sabbaratanamayaṃ kilañjamaye,
kilañjamayaṃ samuggaṃ sārakaraṇḍake ṭhapesi.
     Puna sārakaraṇḍakaṃ suvaṇṇakaraṇḍaketi purimanayeneva haritvā sabbaratanamayaṃ
karaṇḍakaṃ kilañjamaye karaṇḍake ṭhapesi. Tato kilañjamayakaraṇḍakaṃ sāramayapeḷāyāti
@Footnote: 1 khu.khu. 25/3/5, khu.su. 25/226/377   2 khu.khu. 25/5/6, khu.su. 25/228/377
Puna vuttanayeneva haritvā sabbaratanamayapeḷaṃ kilañjamayapeḷāya ṭhapetvā
bahivatthena veṭhetvā rājamuddikāya lañchetvā amacce āṇāpesi "mama
āṇāpavattiṭṭhāne maggaṃ alaṅkārāpetha, maggo aṭṭhausabhavitthato hotu,
majjhe catuusabhaṃ rājānubhāvena paṭiyādethā"ti. Tato maṅgalahatthiṃ alaṅkārāpetvā
tassa upari pallaṅkaṃ paññapetvā setacchattaṃ ussāpetvā nagaravīthiyo
vicittasamuṭṭhā 1- samussitadhajapaṭākā kadalipuṇṇaghaṭagandhadhūpapupphādīhi supaṭimaṇḍitā
kāretvā "attano attano visayappadese evarūpaṃ pūjaṃ kārentū"ti
antarabhogikānaṃ javanadūte pesetvā sayaṃ sabbālaṅkārena alaṅkāretvā
"sabbatāḷāvacarasammissabalakāyaparivuto paṇṇākāraṃ pesemī"ti attano visayapariyantaṃ
gantvā amaccassa mukhasāsanaṃ adāsi "tāta mayhaṃ sahāyo pukkusāti imaṃ
paṇṇākāraṃ paṭicchanto orodhamajjhe apaṭicchitvā pāsādaṃ āruyha paṭicchatū"ti
āha. Evaṃ sāsanaṃ datavā paccantadesaṃ satthā gacchatīti pañcapatiṭṭhitena
vanditvā nivatti. Antarabhogikā ca teneva niyāmena maggaṃ paṭiyādetvā
paṇṇākāraṃ nayiṃsu.
     Pukkusātipi attano rajjasīmato paṭṭhāya teneva niyāmena maggaṃ
paṭiyādetvā nagaraṃ alaṅkārāpetvā paṇṇākārassa paccuggamanaṃ akāsi.
Paṇṇākāro takkasīlaṃ pāpuṇanto uposathadivase pāpuṇi, paṇṇākāraṃ gahetvā
gataamaccopi rañño vuttasāsanaṃ ārocesi. Rājā taṃ sutvā paṇṇākārena
saddhiṃ āgatānaṃ kattabbakiccaṃ vicāretvā paṇṇākāraṃ ādāya pāsādaṃ āruyha
"mā idha koci pavisatū"ti dvāre ārakkhaṃ kāretvā sīhapañjaraṃ vivaritvā
paṇṇākāraṃ uccāsayane ṭhapetvā sayaṃ nīcāsane nisinno lañchanaṃ bhinditvā
nivāsanaṃ apanetvā kilañjapeḷato paṭṭhāya anupubbena vivaranto sāramayaṃ
samuggaṃ disvā cintesi "mahāparivāro nāyaṃ na aññassa ratanassa bhavissati,
addhā majjhimadese sotabbayuttakaṃ ratanaṃ uppannan"ti. Atha taṃ samuggaṃ
vivaritvā rājalañchanaṃ bhinditvā sukhumakambalaṃ ubhato viyūhitvā suvaṇṇapaṭṭaṃ
addasa.
@Footnote: 1 cha.Ma. sittasapmuṭṭhā
     So taṃ pasāretvā 1- "manāpāni vata 2- akkharāni samasīsāni samapantīni
caturassānī"tiādito paṭṭhāya vācetuṃ ārabhi. Tassa "idha tathāgato loke
uppanno"ti buddhaguṇe vācentassa balavasomanassaṃ uppajji, navanavutilomakūpasahassāni
uddhaggalomāni ahesuṃ. Attano ṭhitabhāvaṃ vā nisinnabhāvaṃ
vā na jānāti. Athassa "kappakoṭisatasahassehipi etaṃ dullabhasāsanaṃ sahāyaṃ
nissāya sotuṃ labhāmīti bhiyyo balavapīti udapādi. So hi vācetuṃ asakkonto
yāva pītivegapassaddhiyā nisīditvā purato 3- "svākkhāto bhagavatā dhammo"ti
dhammaguṇe ārabhi. Tatrāpissa tatheva ahosi. So puna yāva pītivegapassaddhiyā
nisīditvā purato 3- supaṭipanno"ti  saṃghaguṇe ārabhi. Tatrāpissa tatheva ahosi.
Atha sabbapariyante ānāpānasatikammaṭṭhānaṃ vācetvā catukkapañcakajjhānāni
nibbattesi, so jhānasukheneva vītināmesi, añño koci daṭṭhuṃ na labhati, ekova
cūḷupaṭṭhāko pavisati. Evaṃ aḍḍhamāsamattaṃ vītināmesi.
     Nāgarā rājaṅgaṇe sannipatitvā ukkuṭṭhiṃ akaṃsu "paṇṇākāraṃ
paṭicchitadivasato paṭṭhāya nagaradassanaṃ vā nāṭakadassanaṃ vā natthi, vinicchayadānaṃ
natthi, rājā sahāyena pahitapaṇṇākāraṃ yassicchasi, 4- tassa dassetu, rājāno
nāma ekaccassa paṇṇākāravasenapi vañcetvā rajjaṃ attano kātuṃ vāyamanti.
Kiṃ nāma amhākaṃ rājā karotī"ti rājā ukkuṭṭhisaddaṃ sutvā "rajjaṃ nu kho
dhāremi, udāhu satthāran"ti cintesi. Athassa etadahosi "rajjakāritaattabhāvo
nāma neva gaṇakena, na gaṇakamahāmattena gaṇetuṃ sakkā satthu sāsanaṃ dhāressāmī"ti.
Sayane ṭhapitaṃ asiṃ gahetvā kese chinditvā sīhapañjaraṃ vivaritvā  "etaṃ gahetvā
rajjaṃ kārethā"ti saddhiṃ cūḷāmaṇinā kesakalāpaṃ parisamajjhe pātesi, mahājano
taṃ ukkhipitvā "sahāyasantikā laddhapaṇṇākārā nāma rājāno tumhādisā
honti devā"ti ekappahāreneva vivari. Raññopi dvaṅgulamattaṃ kesamassu ahosi.
Bodhisattassa pabbajjāsadisameva kira jātaṃ.
@Footnote: 1 Ma. paharitvā    2 Ma. tattha    3 cha.Ma. parato   4 ka. yaṃ paṭicchati
     Tato cūḷupaṭṭhākaṃ pesetvā antarāpaṇā dve kāsāvavatthāni mattikāpattañca
āharāpetvā "ye loke arahanto, te uddissa mayhaṃ pabbajjā"ti satthāraṃ
uddissa ekaṃ kāsāvaṃ nivāsetvā ekaṃ pārupitvā pattaṃ vāmaaṃsakūṭe katvā
kattaradaṇḍaṃ gahetvā "sobhati vā nu kho me pabbajjā no vā"ti mahātale
katipaye vāre aparāparaṃ caṅkamitvā "sobhati me pabbajjā"ti dvāraṃ vivaritvā
pāsādā otari. Otarantaṃ pana naṃ tīsu dvāresu 1- ṭhitanāṭakādīni disvā na
sañjāniṃsu. "eko paccekabuddho amhākaṃ rañño dhammakathaṃ kathetuṃ āgato"ti
kira cintayiṃsu. Uparipāsādaṃ pana āruyha rañño ṭhitanisinnaṭṭhānādīni disvā
rājā gatoti ñatvā samuddamajjhe osīdamānāya nāvāya jano viya ekappahāreneva
viraviṃsu. Kulaputtaṃ bhūmitalaṃ otiṇṇamattaṃ aṭṭhārasaseniyo sabbe nāgarā
balakāyā ca parivāretvā mahāviravaṃ viraviṃsu. Amaccāpi taṃ etadavocuṃ "deva
majjhimappadese rājāno nāma bahumāyā, sāsanaṃ pesetvā buddharatanaṃ nāma
loke uppannaṃ vā no vāti ñatvā gamissatha, nivattatha devā"ti. Saddahāmahaṃ
mayhaṃ sahāyakassa, tassa mayā saddhiṃ dvejjhavacanaṃ nāma natthi, tiṭṭhatha tumheti.
Te anugacchantiyeva,
     kulaputto kattaradaṇḍena lekhaṃ katvā "idaṃ rajjaṃ kassā"ti āha.
Tumhākaṃ devāti. Yo imaṃ lekhaṃ antaraṃ karoti, rājāṇāya kāretabboti.
Mahājanakajātake bodhisattena katalekhaṃ sīvalidevī antaraṃ kātuṃ avisahantī
vivattamānā agamāsi. Tassā gatamaggena mahājano agamāsi. Taṃ pana lekhaṃ
mahājano antaraṃ kātuṃ na visahi, lekhaṃ ussīsakaṃ katvā vivattamānā viraviṃsu.
Kulaputto "ayaṃ me gataṭṭhāne dantakaṭṭhaṃ vā mukhodakaṃ vā dassatī"ti
antamaso ekaceṭakampi aggahetvā pakkāmi. Evaṃ kirassa ahosi "mama satthā
ca mahābhinikkhamanaṃ nikkhamitvā ekakova pabbajito"ti ekakova agamāsi. "satthu
lajjāmī"ti ca "satthā kira me pabbajitvā yānaṃ nāruḷho"ti ca antamaso
ekatalikampi upāhanaṃ nāruḷhi, paṇṇacchattakampi na dhāresi. Mahājano
@Footnote: 1 Sī. vayesu
Rukkhapākāraṭṭālakādīni āruyha esa amhākaṃ rājā gacchatīti olokesi.
Kulaputto "dūraṃ gantabbaṃ, na sakkā ekena maggo nittharitun"ti ekaṃ
satthavāhaṃ anubandhi. Sukhumālassa kulaputtassa kaṭhinatattāya paṭhaviyā gacchantassa
pādatalesu phoṭā uṭṭhahitvā bhijjanti, dukkhā vedanā uppajjanti. Satthavāhe
khandhāvāraṃ bandhitvā nisinne kulaputto maggā okkamma ekasmiṃ rukkhamūle
nisīdati. Nisinnaṭṭhāne pādaparikammaṃ vā piṭṭhiparikammaṃ vā kattā nāma
natthi, kulaputto ānāpānacatutthajjhānaṃ samāpajjitvā maggadarathakilamathapariḷāhaṃ
vikkhambhitvā jhānaratiyā vītināmeti.
     Punadivase uṭṭhite aruṇe sarīrapaṭijagganaṃ katvā puna satthavāhaṃ
anubandhati, pātarāsakāle kulaputtassa pattaṃ gahetvā khādanīyabhojanīyaṃ
patte pakkhipitvā denti. Taṃ uttaṇḍulampi hoti kilinnampi samasakkharampi
aloṇātiloṇampi, kulaputto pavisanaṭṭhānaṃ paccavekkhitvā amataṃ viya paribhuñjitvā
etena niyāmena aṭṭhahi ūnakāni dveyojanasatāni gato. Jetavanadvārakoṭṭhakassa
pana samīpena gacchantopi "kahaṃ satthā vasatī"ti na pucchi, kasmā? satthugāravena
ceva rañño pesitasāsanavasena ca. Rañño hi "idha tathāgato loke uppajjatī"ti
satthāraṃ rājagahe uppannaṃ viya katvā sāsanaṃ pesitaṃ, tasmā naṃ apucchitvā
imaṃ pañcacattālīsayojanamattaṃ magagaṃ atikkanto. So sūriyatthaṅgamanavelāya rājagahaṃ
patvā satthā kahaṃ vasatīti pucchi. Kuto nu bhante āgatoti. Ito uttaratoti.
Satthā tuyhaṃ āgatamagge ito pañcacattālīsayojanamatte sāvatthi nāma atthi,
tattha vasatīti. Kulaputto cintesi "idāni akālo na sakkā gantuṃ ajja idheva
vasitvā sve satthu santikaṃ gamissāmī"ti. Tato "vikāle sampattapabbajitā kahaṃ
vasantī"ti pucchi. Imāya kumbhakārasālāya bhanteti. Atha so taṃ kumbhakāraṃ yācitvā
tattha vāsatthāya pavisitvā nisīdi.
     Bhagavāpi taṃdivasaṃ paccūsakāle lokaṃ volokento pukkusātiṃ disvā
cintesi "ayaṃ kulaputto sahāyena pesitaṃ sāsanamattakaṃ vācetvā atirekayojanasatikaṃ
mahārajjaṃ pahāya maṃ uddissa pabbajitvā aṭṭhahi ūnakāni dviyojanasatāni
Atikkamma rājagahaṃ pāpuṇissati, mayi agacchante pana tīṇi sāmaññaphalāni
appaṭivijjhitvā ekarattivāsena anāthakālakiriyaṃ karissati, mayi pana gate tīṇi
sāmaññaphalāni paṭivijjhissati. Janasaṅgahatthāyeva pana mayā satasahassakappādhikāni
cattāri asaṅkhyeyyāni pāramiyo pūritā, karissāmi tassa saṅgahan"ti  pātova
sarīrapaṭijagganaṃ katvā bhikkhusaṃghaparivuto sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkanto gandhakuṭiṃ pavisitvā muhuttaṃ attadarathakilamathaṃ 1-
paṭipassambhetvā "kulaputto mayi gāravena dukkaraṃ akāsi, atirekatiyojanasataṃ 2- rajjaṃ
pahāya antamaso mukhadhovanadāyakampi ceṭakaṃ aggahetvā ekakova nikkhanto"ti
sāriputtamoggallānādīsu kañci anāmantetvā sayameva attano pattacīvaraṃ gahetvā
ekakova nikkhanto. Gacchanto ca neva ākāse uppati, na paṭhaviṃ saṅkhipi,
"kulaputto mama lajjamāno hatthiassarathasuvaṇṇasivikādīsu ekayānepi anisīditvā
antamaso ekapaṭalikaṃ upāhanampi anāruyha paṇṇacchattakampi aggahetvā
nikkhanto, mayāpi padasāva gantuṃ vaṭṭatī"ti puna cintetvā padasāva agamāsi.
     So asīti anubyañjanāni byāmappabhā dvattiṃsa mahāpurisalakkhaṇānīti
imaṃ buddhasiriṃ paṭicchādetvā balāhakapaṭicchanno puṇṇacando viya aññatarabhikkhuvesena
gacchanto ekapacchābhatteneva pañcacattālīsa yojanāni atikkamma
sūriyatthaṅgamanavelāya kulaputte paviṭṭhamatteyeva taṃ kumbhakārasālaṃ pāpuṇi. Taṃ
sandhāya vuttaṃ "tena kho pana samayena pukkusāti nāma kulaputto bhagavantaṃ
uddissa saddhāya agārasmā anagāriyaṃ pabbajito, so tasmiṃ kumbhakārānivesane
paṭhamaṃ vāsūpagato hotī"ti.
     Evaṃ gantvāpi pana bhagavā "ahaṃ sammāsambuddho"ti pasayha kumbhakārasālaṃ
pavisitvā dvāre ṭhitakova kulaputtaṃ okāsaṃ kārento sace te bhikkhūtiādimāha.
Urundanti vivittaṃ asambādhaṃ. Viharatāyasmā yathāsukhanti yena yena iriyāpathena
phāsu hoti, tena tena yathāsukhaṃ āyasmā viharatūti okāsaṃ akāsi.
Atirekayojanasataṃ hi rajjaṃ pahāya pabbajito kulaputto parassa chaḍḍitapatitaṃ
@Footnote: 1 ka. maggakilamathaṃ               2 ka. atirekayojanasataṃ
Kumbhakārasālaṃ kiṃ aññassa brahmacārino maccharāyissati. 1- Ekacce pana
moghapurisā sāsane pabbajitvā āvāsamacchariyādīhi abhibhūtā attano vasanaṭṭhāne
mayhaṃ kuṭi mayhaṃ pariveṇanti aññesaṃ avāsāya parakkamanti. Nisīdīti
accantasukhumālo lokanātho devavimānasadisaṃ gandhakuṭiṃ pahāya tattha tattha
vippakiṇṇachārikāya bhinnabhājanatiṇapalāsakukkuṭasūkaravaccādisaṅkiliṭṭhāya
saṅkāraṭṭhānasadisāya kumbhakārasālāya tiṇasanthāraṃ santharitvā paṃsukūlacīvaraṃ paññapetvā
devavimānasadisaṃ dibbagandhasugandhaṃ gandhakuṭiṃ pavisitvā nisīdanto viya nisīdi.
     Iti bhagavāpi asambhinnamahāsammatavaṃse uppanno, kulaputtopi khattiyagabbhe
vaḍḍhito. Bhagavāpi abhinīhārasampanno, kulaputtopi abhinīhārasampanno. Bhagavāpi
rajjaṃ pahāya pabbajito, kulaputtopi. Bhagavāpi suvaṇṇavaṇṇo, kulaputtopi.
Bhagavāpi samāpattilābhī, kulaputtopi. Iti dvepi khattiyā dvepi abhinīhārasampannā
dvepi rājapabbajitā dvepi suvaṇṇavaṇṇā dvepi samāpattilābhino kumbhakārasālaṃ
pavisitvā nisinnāti tehi kumbhakārasālā ativiya sobhati, dvīhi sīhādīhi
paviṭṭhaguhādīni āharitvā dīpetabbaṃ. Tesu pana dvīsu bhagavā "sukhumālo ahaṃ
paramasukhumālo ekapacchābhattena pañcacattālīsa yojanāni āgato, muhuttaṃ tāva
sīhaseyyaṃ kappetvā maggadarathaṃ paṭipassambhemī"ti cittampi anuppādetvā
nisīdantova phalasamāpattiṃ samāpajji. Kulaputtopi "dvānavutiyojanasataṃ āgatomhi,
muhuttaṃ tāva nipajjitvā maggadarathaṃ vinodemī"ti cittaṃ anuppādetvā
nisīdamānova ānāpānacatutthajjhānaṃ samāpajji. Idaṃ sandhāya atha kho bhagavā
bahudeva rattintiādi vuttaṃ.
     Nanu ca bhagavā kulaputtassa dhammaṃ desessāmīti āgato, kasmā na
desesīti. Kulaputtassa maggadaratho appaṭipassaddho, na sakkhissati dhammadesanaṃ
sampaṭicchituṃ, so tāvassa paṭipassambhatūti na desesi. Apare "rājagahaṃ nāma
ākiṇṇamanussaṃ avivittaṃ dasahi saddehi, so saddo diyaḍḍhayāmamattena
sannisīdati, taṃ āgamento na desesī"ti vadanti. Taṃ akāraṇaṃ,
@Footnote: 1 Ma. macchariyāyati
Brahmalokappamāṇampi hi saddaṃ bhagavā attano ānubhāvena vūpasametuṃ sakkoti,
maggadarathavūpasamaṃ āgamentoyeva pana na desesi.
     Tattha bahudeva rattinti diyaḍḍhayāmamattaṃ. Etadahosīti bhagavā
phalasamāpattito vuṭṭhāya suvaṇṇavimāne maṇisīhapañjaraṃ vivaranto viya
pañcapasādappaṭimaṇḍitāni akkhīni ummīletvā olokesi, athassa hatthakukkuccapāda-
kukkuccasīsakampanavirahitaṃ sunikhātaindakhīlaṃ viya niccalaṃ avibbhantaṃ suvaṇṇapaṭimaṃ
viya nisinnaṃ kulaputtaṃ disvā etaṃ "pāsādikaṃ kho"tiādimāha. 1- Tattha pāsādikanti
pāsādāvahaṃ. Bhāvanapuṃsakaṃ panetaṃ, pāsādikena iriyāpathena iriyati. Yathā iriyato
iriyāpatho pāsādiko hoti, evaṃ iriyatīti ayamettha attho. Catūsu hi iriyāpathesu
tayo iriyāpathā na sobhanti. Gacchantassa hi bhikkhuno hatthā calanti, pādā
calanti, sīsaṃ calati, ṭhitassa kāyo thaddho 2- hoti, nipannassapi iriyāpatho
amanāpo hoti, pacchābhatte pana divāṭṭhānaṃ sammajjitvā cammakkhaṇḍaṃ
paññapetvā sudhotahatthapādassa catusandhikapallaṅkaṃ ābhujitvā nisinnasseva
iriyāpatho sobhati. Ayañca kulaputto pallaṅkaṃ ābhujitvā ānāpānacatutthajjhānaṃ
appetvā nisīdi. Itissa iriyāpatheneva sampanno bhagavā "pāsādikaṃ kho"ti
parivitakkesi. Yannūnāhaṃ puccheyyanti kasmā pucchati? kiṃ bhagavā attānaṃ
uddissa pabbajitabhāvaṃ na jānātīti. No na jānāti, apucchite pana kathā na
patiṭṭhāti, appatiṭṭhitāya kathāya kathā na sañjāyatīti kathāpatiṭṭhāpanatthaṃ pucchi.
     Disvā ca pana jāneyyāsīti tathāgataṃ buddhasiriyā virocantaṃ ayaṃ
buddhoti sabbe jānanti. Anacchariyametaṃ jānanaṃ, buddharaṃsiṃ pana paṭicchādetvā
aññatarapiṇḍapātikavasena caranto dujjāno hoti. Iccāyasmā pukkusāti "na
jāneyyan"ti sabhāvameva katheti. Tathā hi naṃ ekakumbhakārasālāya nisinnampi na
jānāti.
     Etadahosīti maggadarathassa vūpasamabhāvaṃ ñatvā ahosi. Evamāvusoti
kulaputto sahāyena pesitaṃ sāsanamattaṃ 3- vācetvā rajjaṃ pahāya pabbajanto 4-
@Footnote: 1 cha.Ma. ahosi  2 Ma. baddho   3 Sī. sāsanapattaṃ   4 cha.Ma. pabbajamāno
"dasabalassa madhuradhammadesanaṃ sotuṃ labhissāmī"ti pabbajito, pabbajitvā ettakaṃ
addhānaṃ āgacchanto "dhammaṃ te bhikkhu desessāmī"ti padamattassa vattāraṃ
nālattha, so "dhammaṃ te bhikkhu desessāmī"ti vuttaṃ kiṃ 1- sakkaccaṃ na suṇissati.
Pipāsitasoṇḍo viya hi pipāsitahatthī viya cāyaṃ, tasmā sakkaccaṃ savanaṃ
paṭijānanto "evamāvuso"ti āha.
     [343] Chadhāturo ayanti bhagavā kulaputtassa pubbabhāgapaṭipadaṃ akathetvā
āditova arahattassa padaṭṭhānabhūtaṃ accantasuññataṃ vipassanālakkhaṇameva
ācikkhituṃ āraddho. Yassa hi pubbabhāgapaṭipadā aparisuddhā hoti, tassa
paṭhamameva sīlasaṃvaraṃ indriyesu guttadvārataṃ bhojane mattaññutaṃ jāgariyānuyogaṃ
satta saddhamme cattāri jhānānīti imaṃ pubbabhāgapaṭipadaṃ ācikkhati. Yassa
panesā parisuddhā, tassa taṃ 2- akathetvā arahattassa padaṭṭhānabhūtaṃ vipassanameva
ācikkhati. Kulaputtassa ca pubbabhāgapaṭipadā parisuddhā. Tathā hi anena sāsanaṃ
vācetvā pāsādavaragateneva ānāpānacatutthajjhānaṃ nibbattitaṃ, yadassa 3-
dvānavutiyojanasataṃ āgacchantassa yānakiccaṃ sādheti, sāmaṇerasīlampissa paripuṇṇaṃ.
Tasmā pubbabhāgapaṭipadaṃ akathetvā arahattassa padaṭṭhānabhūtaṃ accantasuññataṃ
vipassanālakkhaṇamevassa ācikkhituṃ āraddho.
     Tattha chadhāturoti cha dhātuyo vijjamānā, puriso avijjamāno. Bhagavā
hi katthaci vijjamānena avijjamānaṃ dasseti, katthaci avijjamānena vijjamānaṃ,
katthaci vijjamānena vijjamānaṃ, katthaci avijjamānena avijjamānanti sabbāsave
vuttanayeneva vitthāretabbaṃ. Idha pana vijjamānena avijjamānaṃ dassento
evamāha. Sace hi bhagavā purisoti paṇṇattiṃ vissajjetvā dhātuyoicceva
vatvā cittaṃ ṭhapāpeyya, 4- kulaputto sandehaṃ kareyya, sammohaṃ āpajjeyya,
desanaṃ sampaṭicchituṃ na sakkuṇeyya. Tasmā tathāgato anupubbena purisoti
paṇṇattiṃ pahāya "sattoti vā purisoti vā puggaloti vā paṇṇattimattameva,
@Footnote: 1 Ma. vutte taṃ  2 Sī. taṃ kathaṃ  3 Ma. tañca tassa   4 cha.Ma. upaṭṭhāpeyya
Paramatthato satto nāma natthi, dhātumatteyeva cittaṃ ṭhapāpetvā tīṇi phalāni
paṭivijjhāpessāmī"ti anaṅgaṇasutte 1- vuttabhāsantarakusalo tāya tāya bhāsāya 2-
sippaṃ uggaṇhāpento ācariyo viya evamāha.
     Tattha cha dhātuyo assāti chadhāturo. Idaṃ vuttaṃ hoti:- yaṃ tvaṃ
purisoti sañjānāsi, so chadhātuko, 3- na cettha paramatthato puriso atthi,
purisoti pana paṇṇattimattamevāti. Sesapadesupi eseva nayo. Caturādhiṭṭhānoti
ettha adhiṭṭhānaṃ vuccati patiṭṭhā, catupatiṭṭhānoti attho. Idaṃ vuttaṃ hoti:-
svāyaṃ bhikkhu puriso chadhāturo chaphassāyatano aṭṭhārasamanopavicāroti, so
ettova vivaṭṭitvā  uttamasiddhibhūtaṃ arahattaṃ gaṇhamāno imesu catūsu ṭhānesu
patiṭṭhāya gaṇhātīti caturādhiṭṭhānoti. Yatthaṭṭhitanti yesu adhiṭṭhānesu patiṭṭhitaṃ.
Maññassa vā nappavattantīti maññassa vā mānassa vā nappavattanti. Muni
santoti vuccatīti khīṇāsavamuni upasanto nibbutoti vuccati. Paññaṃ
nappamajjeyyāti arahattaphalapaññāya paṭivijjhanatthaṃ āditova samādhivipassanāpaññaṃ
nappamajjeyya. Saccamanurakkheyyāti  paramatthasaccassa nibbānassa sacchikiriyatthaṃ
āditova vacīsaccaṃ rakkheyya. Cāgamanubrūheyyāti arahattamaggena
sabbakilesapariccāgakaraṇatthaṃ āditova kilesapariccāgaṃ brūheyya. Santimeva so
sikkheyyāti arahattamaggena sabbakilesavūpasamanatthaṃ āditova kilesavūpasamanaṃ
sikkheyya. Iti paññādhiṭṭhānādīnaṃ adhigamanatthāya imāni samathavipassanāpaññādīni
pubbabhāgādhiṭṭhānāni vuttāni.
     [345] Phassāyatananti phassassa āyatanaṃ, ākaroti attho.
Paññādhiṭṭhānantiādīni pubbe vuttānaṃ arahattaphalapaññādīnaṃ vasena veditabbāni.
     [348] Idāni nikkhittamātikāvasena "yatthaṭṭhitaṃ maññassa vā
nappavattantī"ti vattabbaṃ bhaveyya, arahatte pana patte puna "paññaṃ
nappamajjeyyā"tiādīhi kiccaṃ natthi. Iti bhagavā mātikaṃ uppaṭipāṭidhātukaṃ
@Footnote: 1 Ma.mū. 12/57/32  2 Ma.,ka. vuttabhāsantarakusalatāya bhāsāya  3 Ma. so ca chamātumattameva
Ṭhapetvāpi yathādhammavaseneva 1- vibhaṅgaṃ vibhajanto paññaṃ nappamajjeyyātiādimāha.
Tattha ko paññaṃ pamajjati, ko nappamajjati? yo tāva imasmiṃ sāsane
Pabbajitvā vejjakammādivasena ekavīsatividhāya anesanāya jīvikaṃ kappento
pabbajjānurūpena cittuppādaṃ ṭhapetuṃ na sakkoti, ayaṃ paññaṃ pamajjati nāma.
Yo pana sāsane pabbajitvā sīle patiṭṭhāya buddhavacanaṃ uggaṇhitvā sappāyaṃ
dhutaṅgaṃ samādāya cittarucitaṃ kammaṭṭhānaṃ gahetvā vivittaṃ senāsanaṃ nissāya
kasiṇaparikammaṃ katvā samāpattiṃ nibbattetvā 2- ajjeva arahattanti vipassanaṃ
vaḍḍhetvā vicarati, ayaṃ paññaṃ nappamajjati nāma. Imasmiṃ pana sutte
dhātukammaṭṭhānavasena esa paññāya appamādo vutto. Dhātukammaṭṭhāne
panettha yaṃ vattabbaṃ, taṃ heṭṭhā hatthipadopamasuttādīsu vuttameva.
     [354] Athāparaṃ viññāṇaṃyeva avasissatīti ayampettha pāṭiyekko
anusandhi. Heṭṭhato hi rūpakammaṭṭhānaṃ kathitaṃ, idāni arūpakammaṭṭhānaṃ
vedanāvasena nibbattetvā 2- dassetuṃ ayaṃ desanā āraddhā. Yaṃ vā panetaṃ
imassa bhikkhuno paṭhavīdhātuādīsu āgamaniyavipassanāvasena kammakārakaviññāṇaṃ,
taṃ viññāṇadhātuvasena bhājetvā dassentopi imaṃ desanaṃ ārabhi. Tattha
avasissatīti kimatthāya avasissati? satthu kathanatthāya kulaputtassa ca
paṭivijjhanatthāya avasissati. Parisudadhanti nirupakkilesaṃ. Pariyodātanti pabhassaraṃ.
Sukhantipi pajānātīti sukhavedanaṃ vedayamāno sukhavedanaṃ vedayāmīti pajānāti.
Sesapadadvayesupi eseva nayo. Sace panāyaṃ vedanākathā heṭṭhā na kathitā
bhaveyya, idha ṭhatvā kathetuṃ vaṭṭeyya. Satipaṭṭhāne panesā  kathitāvāti tattha
kathitanayeneva veditabbā. Sukhavedaniyantievamādi paccayavasena udayatthaṅgamanadassanatthaṃ
vuttaṃ. Tattha sukhavedaniyanti sukhavedanāya paccayabhūtaṃ. Sesapadesupi
eseva nayo.
     [360] Upekkhāyeva avasissatīti ettāvatā hi yathā nāma chekena
maṇikārācariyena vajirasūciyā vijjhitvā cammakkhaṇḍe pātetvā pātetvā dinnaṃ
@Footnote: 1 Sī. yathādhammaraseneva           2 Sī. nibbeṭhetvā
Muttaṃ antevāsiko gahetvā gahetvā luttagataṃ karonto muttolambakamuttajālādīni
karoti, evameva bhagavatā kathetvā kathetvā dinnaṃ kammaṭṭhānaṃ ayaṃ kulaputto
manasi karonto manasi karonto paguṇaṃ akāsīti rūpakammaṭṭhānampi arūpakammaṭṭhānampi
paguṇaṃ jātaṃ, atha bhagavā "athāparaṃ upekkhāyeva avasissatī"ti āha.
     Kimatthaṃ pana avasissatīti. Satthu kathanatthaṃ. Kulaputtassa ca 1- paṭivijjhanatthantipi
vadanti, taṃ na gahetabbaṃ. Kulaputtena hi sahāyassa sāsanaṃ vācetvā
pāsādatale ṭhiteneva ānāpānacatutthajjhānaṃ nibbattitaṃ, yadassa 2- ettakaṃ maggaṃ
āgacchantassa yānakiccaṃ sādheti. Tasmā 3- satthu kathanatthaṃyeva avasissati. Imasmiṃ
hi ṭhāne satthā kulaputtassa rūpāvacarajjhāne vaṇṇaṃ kathesi. Idañhi vuttaṃ
hoti "bhikkhu paguṇaṃ tāva idaṃ rūpāvācaracatutthajjhānan"ti. Parisuddhātiādi
tassāyeva upekkhāya vaṇṇabhaṇanaṃ. Ukkaṃ bandheyyāti aṅgārakapallaṃ sajjeyya.
Ālimpeyyāti tattha aṅgāre pakkhipitvā aggiṃ datvā nāḷikāya dhamento
aggiṃ jāleyya. Ukkāmukhe pakkhipeyyāti aṅgāre viyūhitvā aṅgāramatthake vā
ṭhapeyya, tattake vā pakkhipeyya. Nīhaṭanti 4- nīhaṭadosaṃ. Ninnītakasāvanti
apanītakasāvaṃ evameva khoti yathā taṃ suvaṇṇaṃ icchiticchitāya piḷandhanavikatiyā
saṃvattati, evameva ayaṃ tāva catutthajjhānupekkhā vipassanā abhiññā nirodho
bhavokkantīti imesu yaṃ icchati, tassatthāya 5- hotīti vaṇṇaṃ kathesi.
     Kasmā pana bhagavā imasmiṃ rūpāvacaracatutthajjhāne nikantipariyādānatthaṃ
avaṇṇaṃ akathetvā vaṇṇaṃ kathesīti. Kulaputtassa hi catutthajjhāne
nikantipariyuṭṭhānaṃ balavaṃ. Sace avaṇṇaṃ katheyya, "mayhaṃ pabbajitvā dvānavutiyojanasataṃ
āgacchantassa idaṃ catutthajjhānaṃ yānakiccaṃ sādheti, ahaṃ ettakaṃ maggaṃ
āgacchanto jhānasukhena jhānasukharatiyā 6- āgato, evarūpassa nāma paṇītadhammassa
avaṇṇaṃ katheti, jānaṃ nu kho katheti ajānan"ti kulaputto saṃsayaṃ sammohaṃ
āpajjeyya, tasmā bhagavā vaṇṇaṃ kathesi.
@Footnote: 1 cha.Ma. casaddo na dissati   2 ka. taṃ panassa       3 cha.Ma. ayaṃ pāṭho na dissati
@4 ṭīkā. nihatanti          5 Ma. tadatthāya       6 cha.Ma. jhānaratiyā
     [361] Tadanudhammanti ettha arūpāvacarajjhānaṃ dhammo nāma, taṃ anugatattā
rūpāvacarajjhānaṃ anudhammoti vuttaṃ. Vipākajjhānaṃ vā dhammo, kusalajjhānaṃ
anudhammo. Tadupādānāti taggahaṇā. Ciraṃ dīghamaddhānanti vīsatikappasahassāni.
Vipākavasena hetaṃ vuttaṃ. Ito uttarampi eseva nayo.
     [362] Evaṃ catūhi vārehi arūpāvacarajjhānassa vaṇṇaṃ kathetvā
idāni tasseva ādīnavaṃ dassento so evaṃ pajānātītiādimāha. Tattha
saṅkhatametanti kiñcāpi ettha vīsatikappasahassāni āyu atthi, etaṃ pana saṅkhataṃ
pakappitaṃ āyūhitaṃ, karontena karīyati, aniccaṃ adhuvaṃ asassataṃ tāvakālikaṃ,
cavanaparibhedanaviddhaṃsanadhammaṃ, jātiyā anugataṃ, jarāya anusaṭaṃ, maraṇena abbhāhataṃ,
dukkhe patiṭṭhitaṃ, atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtanti. Viññāṇāyatanādīsupi
eseva nayo.
     Idāni arahattanikūṭena desanaṃ gaṇhanto so neva abhisaṅkharotītiādimāha.
Yathā hi cheko bhisakko visavikāraṃ disvāva manaṃ kāretvā visaṃ ṭhānato
cāvetvā upari āropetvā khandhaṃ vā sīsaṃ gahetuṃ adatvā visaṃ otāretvā
paṭhaviyaṃ pāteyya, evameva bhagavā kulaputtassa arūpāvacarajjhāne vaṇṇaṃ kathesi.
Taṃ sutvā kulaputto rūpāvacarajjhāne nikantiṃ pariyādāya arūpāvacarajjhāne
patthanaṃ ṭhapesi.
     Bhagavā taṃ ñatvā taṃ asampattassa appaṭiladdhasseva bhikkhuno
"atthesā ākāsānañcāyatanādīsu sampatti nāma. Tesaṃ hi paṭhamabrahmaloke
vīsatikappasahassāni āyu, dutiye cattālīsaṃ, tatiye saṭṭhi, catutthe
caturāsītikappasahassāni āYu. Taṃ pana aniccaṃ adhuvaṃ asassataṃ tāvakālikaṃ,
cavanaparibhedanaviddhaṃsanadhammaṃ, jātiyā anugataṃ, jarāya anusaṭaṃ, maraṇena abbhāhataṃ,
dukkhe patiṭṭhitaṃ, atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtaṃ, ettakaṃ kālaṃ tattha
sampattiṃ anubhavitvāpi puthujjanakālakiriyaṃ katvā puna catūsu apāyesu
patitabban"ti sabbametaṃ ādīnavaṃ ekapadeneva "saṅkhatametan"ti kathesi.
Kulaputto taṃ sutvā arūpāvacarajjhāne nikantiṃ pariyādiyi. Bhagavā tassa
rūpāvacarārūpāvacaresu nikantiyā pariyādinnabhāvaṃ ñatvā arahattanikūṭaṃ "so neva
taṃ abhisaṅkharotī"tiādimāha.
     Yathā vā paneko mahāyodho ekaṃ rājānaṃ ārādhetvā satasahassuṭṭhānakaṃ
gāmavaraṃ labheyya, puna rājā tassānubhāvaṃ saritvā "mahānubhāvo yodho, appakaṃ
tena laddhan"ti "nāyaṃ tāta gāmo tuyhaṃ anucchaviko, aññaṃ catusata-
sahassuṭṭhānakaṃ gaṇhāhī"ti dadeyya. So sādhu devāti taṃ vissajjetvā itaraṃ
gāmaṃ gaṇheyya. Rājā asampattameva ca naṃ pakkosāpetvā "kinte tena,
ahivātakarogo ettha uppajjati, asukasmiṃ pana ṭhāne mahantaṃ nagaraṃ atthi,
tattha chattaṃ ussāpetvā rajjaṃ kārehī"ti pahiṇeyya, so tathā kāreyya.
     Tattha rājā viya sammāsambuddho daṭṭhabbo, mahāyodho viya pukkusāti
kulaputto. Paṭhamaladdhagāmo viya ānāpānacatutthajjhānaṃ, taṃ vissajjetvā itaraṃ
gāmaṃ gaṇhāhīti vuttakālo viya ānāpānajjhāne nikantipariyādānaṃ kāretvā
āruppakathanaṃ, taṃ  gāmaṃ asampattameva pakkosāpetvā "kiṃ te tena, ahivātakarogo
ettha uppajjati, asukasmiṃ ṭhāne nagaraṃ atthi, tattha chattaṃ ussāpetvā
rajjaṃ kārehī"ti vuttakālo viya āruppe saṅkhatametanti ādīnavakathanena tena
appattāsuyeva tāsu samāpattīsu patthanaṃ nivattāpetvā upari arahattanikūṭena
desanāgahaṇaṃ.
     Tattha neva abhisaṅkharotīti na āyūhati na rāsiṃ karoti. Na abhisañcetayatīti
na kappeti. Bhavāya vā vibhavāya vāti vuḍḍhiyā vā parihāniyā vā.
Sassatucchedavasenapi yojetabbaṃ. Na kiñci loke upādiyatīti loke rūpādīsu kiñci
ekadhammampi taṇhāya na gaṇhāti, na parāmasati. Nāparaṃ itthattāyāti pajānātīti
bhagavā attano buddhavisaye ṭhatvā desanāya arahattanikūṭaṃ gaṇhi. Kulaputto
pana attano yathopanissayena tīṇi sāmaññaphalāni paṭivijjhi. Yathā nāma rājā
suvaṇṇabhājanena nānārasabhojanaṃ bhuñjanto attano pamāṇena piṇḍaṃ
vaṭṭetvā aṅke nisinnena rājakumārena piṇḍamhi ālaye dassite taṃ piṇḍaṃ
Upanāmeyya, kumāro attano mukhappamāṇena kabaḷaṃ kareyya, sesaṃ rājā
sayaṃ vā bhuñjeyya, pātiyaṃ vā pakkhipeyya, evaṃ dhammarājā tathāgato attano
pamāṇena arahattanikūṭaṃ gaṇhanto desanaṃ desesi, kulaputto attano
yathopanissayena tīṇi sāmaññaphalāni paṭivijjhi.
     Ito pubbe panassa khandhā dhātuyo āyatanānīti evarūpaṃ accantasuññataṃ
tilakkhaṇāhataṃ kathaṃ kathentassa neva kaṅkhā, na vimati, nāpi "evaṃ kira taṃ
evaṃ me ācariyena vuttan"ti iti kira na dandhāyitattaṃ vitthāyitattaṃ atthi.
Ekaccesu ca kira ṭhānesu buddhā aññātakavesena vicaranti, sammāsambuddho nu
kho esoti ahudeva saṃsayo, ahu vimati. Yato anena anāgāmiphalaṃ paṭividdhaṃ, atha
ayaṃ me satthāti niṭṭhaṃ gato. Yadi evaṃ kasmā accayaṃ na desesīti. Okāsābhāvato.
Bhagavā hi yathānikkhittāya mātikāya acchinnadhāraṃ katvā ākāsagaṅgaṃ
otārento viya desanaṃ desesiyeva.
     [363] Soti arahā. Anajjhositāti gilitvā pariniṭṭhāpetvā gahetuṃ
na yuttāti pajānāti. Anabhinanditāti taṇhādiṭṭhivasena abhinandituṃ na
yuttāti pajānāti.
     [364] Visaṃyutto naṃ vedetīti sace hissa sukhavedanaṃ ārabbha
rāgānusayo, dukkhavedanaṃ ārabbha paṭighānusayo, itaraṃ ārabbha avijjānusayo
uppajjeyya, saṃyutto vediyeyya nāma. Anuppajjanato pana visaṃyutto naṃ
vedeti nissaṭo 1- vippamutto. Kāyapariyantikanti kāyakoṭikaṃ. Yāva kāyappavattā
uppajjitvā tato paraṃ anuppajjanavedananti attho. Dutiyapadepi eseva nayo.
Anabhinanditāni sītībhavissantīti dvādasasu āyatanesu kilesānaṃ visevanassa 2-
natthitāya anabhinanditāni hutvā idha dvādasasuyeva āyatanesu nirujjhissanti.
Kilesā hi nibbānaṃ āgamma niruddhāpi yattha natthi, tattha niruddhātipi
vuccanti. Svāyamattho "etthesā taṇhā nirujjhamānā nirujjhatī"ti samudayapañhena
dīpetabbo. Tasmā bhagavā nibbānaṃ āgamma sītibhūtānipi idheva sītībhavissantīti
@Footnote: 1 Ma. niyutto               2 Ma. visesanassa
Āha. Nanu  ca idha vedayitāni vuttāni, na kilesāti. Vedayitānipi
kilesābhāveneva sītībhavanti. Itarathā nesaṃ sītibhāvo nāma natthīti suvuttametaṃ.
     [365] Evameva khoti ettha idaṃ opammasaṃsandanaṃ:- yathā hi eko
puriso telappadīpassa jhāyato tele khīṇe telaṃ āsiñcati, vaṭṭiyā khīṇāya
vaṭṭiṃ pakkhipati, evaṃ dīpasikhāya anupacchedova hoti, evameva puthujjano ekasmiṃ
bhave ṭhito kusalākusalaṃ karoti, so tena sugatiyañca apāyesu ca nibbattatiyeva,
evaṃ vedanānaṃ anupacchedova hoti. Yathā paneko dīpasikhāya ukkaṇṭhito "imaṃ
purisaṃ āgamma dīpasikhā na upacchijjatī"ti nilīno tassa sīsaṃ chindeyya,
evaṃ vaṭṭiyā ca telassa ca anupahārā dīpasikhā anāhārā nibbāyati, evameva
pavatte ukkaṇṭhito yogāvacaro arahattamaggena kusalākusalaṃ samucchindati,
tassa samucchinnattā khīṇāsavassa bhikkhuno kāyassa bhedā puna vedayitāni na
uppajjantīti.
     Tasmāti yasmā ādimhi samādhivipassanāpaññāhi arahattaphalapaññā
uttaritarā, tasmā. Evaṃ samannāgatoti iminā uttamena arahattaphalapaññādhiṭṭhānena
samannāgato. Sabbadukkhakkhaye ñāṇaṃ nāma arahattamagge ñāṇaṃ,
imasmiṃ pana sutte arahattaphale ñāṇaṃ adhippetaṃ. Tenevāha tassa sā vimuttisacce
ṭhitā akuppā hotīti.
     [366] Ettha hi vimuttīti arahattaphalavimutti. Saccanti paramatthasaccaṃ
nibbānaṃ. Iti akuppārammaṇakaraṇena akuppāti vuttā. Musāti vitathaṃ. Mosadhammanti
nassanasabhāvaṃ. Taṃ saccanti taṃ avitathaṃ sabhāvo. Amosadhammanti anassanasabhāvaṃ.
Tasmāti yasmā ādito samathavipassanāvasena vacīsaccato dukkhasaccasamudayasaccehipi
paramatthasaccaṃ nibbānameva uttaritaraṃ, tasmā. Evaṃ samannāgatoti iminā uttamena
paramatthasaccādhiṭṭhānena samannāgato.
     [367] Pubbeti puthujjanakāle. Upadhī hontīti khandhūpadhi kilesūpadhi
abhisaṅkhārūpadhi pañcakāmaguṇūpadhīti ime upadhayo honti. Samattā samādinnāti
paripūrā gahitā parāmaṭṭhā. Tasmāti yasmā ādito samathavipassanāvasena
Kilesapariccāgato, sotāpattimaggādīhi ca kilesapariccāgato arahattamaggeneva
kilesapariccāgo uttaritaro, tasmā. Evaṃ samannāgatoti iminā uttamena
cāgādhiṭṭhānena samannāgato.
     [368] Āghātotiādīsu āghātakaraṇavasena āghāto, byāpajjhanavasena
byāpādo, sampadussanavasena sampadosoti tīhi padehi dosākusalamūlameva vuttaṃ.
Tasmāti yasmā ādito samathavipassanāvasena kilesavūpasamato, sotāpattimaggādīhi
ca kilesavūpasamato arahattamaggeneva kilesavūpasamo uttaritaro, tasmā. Evaṃ
samannāgatoti iminā uttamena upasamādhiṭṭhānena samannāgato.
     [369] Maññitametanti taṇhāmaññitaṃ mānamaññitaṃ diṭṭhimaññitanti
tividhampi vaṭṭati. Ayamahamasmīti ettha pana ayamahanti ekaṃ taṇhāmaññitameva
vaṭṭati. Rogotiādīsu ābādhaṭṭhena rogo, antodosaṭṭhena gaṇḍo,
anupavisanaṭṭhena sallaṃ. Muni santoti vuccatīti khīṇāsavamuni santo nibbutoti
vuccati. Yattha ṭhitanti yasmiṃ ṭhāne ṭhitaṃ. Saṅkhittenāti buddhānaṃ kira sabbāpi
dhammadesanā saṅkhittāva, vitthāradesanā nāma natthi, samantapaṭṭhānakathāpi
saṅkhittāyeva. Iti bhagavā desanaṃ yathānusandhiṃ pāpesi. Ugghaṭitaññūtiādīsu pana
catūsu puggalesu pukkusāti kulaputto vipañcitaññū, iti vipañcitaññuvasena
bhagavā imaṃ dhātuvibhaṅgasuttaṃ kathesi.
     [370] Na kho me bhante paripuṇṇaṃ pattacīvaranti kasmā kulaputtassa
iddhimayapattacīvaraṃ na nibbattanti. Pubbe aṭṭhannaṃ parikkhārānaṃ adinnattā.
Kulaputto hi dinnadāno katābhinīhāro, na dinnattāti na vattabbaṃ.
Iddhimayapattacīvaraṃ pana pacchimabhavikānaṃyeva nibbattati, ayañca puna paṭisandhiko tasmā na
nibbattanti. Atha bhagavā sayaṃ pariyesetvā kasmā na upasampādesīti. Okāsābhāvato.
Kulaputtassa āyu parikkhīṇaṃ, suddhāvāsiko anāgāmī mahābrahmā kumbhakārasālaṃ
āgantvā nisinno viya ahosi. Tasmā sayaṃ na pariyesesi.
     Pattacīvarapariyesanaṃ pakkāmīti tāya velāya pakkāmi? uṭṭhite
Aruṇe. Bhagavato kira dhammadesanāpariniṭṭhānañca aruṇuṭṭhānañca rasmivissajjanañca
Ekakkhaṇe ahosi, bhagavā kira desanaṃ niṭṭhapetvāva chabbaṇṇā rasmiyo vissajji,
sakalakumbhakāranivesanaṃ  ekappajjotaṃ ahosi, chabbaṇṇarasmiyo jālajālā
puñjapuñjā hutvā vidhāvantiyo sabbadisābhāge suvaṇṇapaṭipariyonaddhe viya
nānāvaṇṇakusumaratanavisalasamujjale viya ca akaṃsu. Bhagavā "nagaravāsino maṃ
passantū"ti  adhiṭṭhāsi. Nagaravāsino bhagavantaṃ disvāva "satthā kira āgato,
kumbhakārasālāya kira nisinno"ti aññamaññassa ārocetvā rañño ārocesuṃ.
     Rājā āgantvā satthāraṃ vanditvā "bhante kāya velāya āgatatthā"ti
pucchi. Hiyyo sūriyatthaṅgamanavelāya mahārājāti. Kena kammena bhagavāti. Tumhākaṃ
sahāyo pukkusāti rājā tumhehi pahitasāsanaṃ sutvā nikkhamitvā pabbajitvā maṃ
uddissa āgacchanto sāvatthiṃ atikkamma pañcacattālīsa yojanāni āgantvā
imaṃ kumbhakārasālaṃ pavisitvā nisīdi, ahaṃ tassa saṅgahatthaṃ  āgantvā dhammakathaṃ
kathesiṃ, kulaputto tīṇi phalāni paṭivijjhi mahārājāti. Idāni kahaṃ bhanteti.
Upasampadaṃ yācitvā aparipuṇṇapattacīvaratāya pattacīvaraṃ pariyesanatthaṃ gato mahārājāti
āha. Rājā kulaputtassa gatadisābhāgena agamāsi. Bhagavāpi ākāsenāgantvā
jetavanagandhakuṭimhiyeva pāturahosi.
     Kulaputtopi pattacīvaraṃ pariyesamāno neva bimbisārarañño na takkasīlakānaṃ
jaṅghavāṇijānaṃ santikaṃ agamāsi. Evaṃ kirassa ahosi "na kho me kukkuṭassa
viya tattha tattha manāpāmanāpameva vicinitvā pattacīvaraṃ pariyesituṃ yuttaṃ, mahantaṃ nagaraṃ
vajjitvā udakatitthasusānasaṅkāraṭṭhānaantaravīthīsu pariyesissāmī"ti antaravīthiyaṃ
saṅkārakūṭesu tāva pilotikaṃ pariyesituṃ āraddho.
     Jīvitā voropesīti ekasmiṃ saṅkārakūṭe pilotikaṃ olokentaṃ vibbhantā
taruṇavacchā gāvī upadhāvitvā upadhāvitvā siṅgena vijjhitvā ghātesi,
chātakajjhatto kulaputto ākāseyeva āyukkhayaṃ patvā patito, saṅkāraṭṭhāne
adhomukhaṭṭhapito suvaṇṇapaṭimā viya ahosi, kālakato ca pana avihābrahmaloke
nibbatti, nibbattamattova arahattaṃ pāpuṇi. Avihābrahmaloke kira nibbattamattāva
satta janā arahattaṃ pāpuṇiṃsu. Vuttaṃ hetaṃ;-
       "avihaṃ upapannāse            vimuttā satta bhikkhavo
        rāgadosaparikkhīṇā            tiṇṇā loke visattikaṃ.
        Ke ca te ataruṃ paṅkaṃ         maccudheyyaṃ suduttaraṃ
        ke hitvā mānusaṃ dehaṃ        dibbayogaṃ upajjhaguṃ.
        Upako palagaṇḍo ca           pukkusāti ca te tayo
        bhaddiyo khaṇḍadevo ca         bāhuraggi ca piṅgiyo
        te hitvā mānusaṃ dehaṃ        dibbayogaṃ upaccagun"ti. 1-
     Bimbisāropi "mayhaṃ sahāyo mayā pesitasāsanamattaṃ vācetvā hatthagataṃ
rajjaṃ pahāya ettakaṃ addhānaṃ āgato, dukkaraṃ kataṃ kulaputtena,
pabbajitasakkārena taṃ sakkarissāmī"ti "pariyesatha me sahāyakan"ti tattha tattha pesesi.
Pesitā taṃ addasaṃsu saṅkāraṭṭhāne patitaṃ, disvā āgamma rañño ārocesuṃ.
Rājā gantvā kulaputtaṃ disvā "na vata bho labhimhā sahāyassa sakkāraṃ
kātuṃ, anātho me jāto sahāyako"ti  paridevitvā kulaputtaṃ mañcakena
gaṇhāpetvā yuttokāse ṭhapetvā anupasampannassa sakkāraṃ kātuṃ jānanabhāvena
nhāpakakappakādayo pakkosāpetvā kulaputtaṃ sīsaṃ nhāpetvā suddhavatthādīni 2-
nivāsāpetvā rājavesena  alaṅkārāpetvā sovaṇṇasivikaṃ āropetvā
sabbatāḷāvacaragandhamālādīhi pūjaṃ karonto nagarā nīharitvā bahūhi gandhakaṭṭhehi
mahācitakaṃ kāretvā kulaputtassa sarīrakiccaṃ katvā dhātuyo ādāya cetiyaṃ
patiṭṭhapesi. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     dhātuvibhaṅgasuttavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 saṃ.sa.  15/105/71            2 cha.Ma. suddhavatthāni



             The Pali Atthakatha in Roman Book 10 page 198-222. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=5049              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=5049              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=673              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=8748              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=8655              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=8655              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]