ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                        4. Sāmagāmasuttavaṇṇanā
      [41] Evamme sutanti sāmagāmasuttaṃ. Tattha sāmagāmeti sāmākānaṃ
ussannattā evaṃ laddhanāme gāme. Adhunā kālakatoti 5- sampati kālaṃ katoti.
Dveḷhakajātāti 6- dvejjhajātā dvebhāgajātā. Bhaṇḍanādīsu bhaṇḍanaṃ
pubbabhāgakalaho, taṃ daṇḍādānādivasena paṇṇattivītikkamavasena ca vaḍḍhitaṃ kalaho,
"na tvaṃ imaṃ dhammavinayaṃ ājānāsī"tiādikaṃ viruddhavacanaṃ vivādo. Vitudantāti
vijjhantā. 7- Sahitammeti mama vacanaṃ atthasañhitaṃ. Adhiciṇṇaṃ te viparāvattanti
yaṃ tava adhiciṇṇaṃ cirakālasevanavasena paguṇaṃ, 8- taṃ mama vādaṃ āgamma nivattaṃ.
Āropito te vādoti tumhaṃ upari mayā doso āropito. Cara
@Footnote: 1 Ma. paññattakārakaṃ       2 Ma. paññatti       3 cha.Ma. tāhaṃ   4 cha.Ma. vicaranti
@5 cha.Ma. kālaṅkato   6 cha.Ma. dvedhikajātāti   7 cha.Ma. vitujjantā  8 Ma. paguṇaṃ vā

--------------------------------------------------------------------------------------------- page22.

Vādappamokkhāyāti bhattapuṭaṃ ādāya tantaṃ upasaṅkamitvā vādappamokkhatthāya uttariṃ pariyesamānova cara. Nibbedhehi vāti 1- atha mayā āropitavādato attānaṃ mocesi. 2- Sace pahosīti sace sakkosi. Vadhoyevāti maraṇameva. Nāṭaputtiyesūti nāṭaputtassa antevāsikesu. Nibbinnarūpāti ukkaṇṭhitasabhāvā, abhivādanādīni na karonti. Virattarūpāti vigatapemā. Paṭivānarūpāti tesaṃ nipaccakiriyato nivattasabhāvā. Yathātanti yathāpi 3- durakkhātādisabhāve dhammavinaye nibbinnavirattapaṭivānarūpehi bhavitabbaṃ, tatheva jātāti attho. Durakkhāteti dukkathite. Duppavediteti duviññāpite. Anupasamasaṃvattaniketi rāgādīnaṃ upasamaṃ kāta asamatthe. Bhinnathūpeti bhinnapatiṭṭhe. Ettha hi nāṭaputtova nesaṃ patiṭṭhaṭṭhena thūpo, so pana bhinno mato. Tena vuttaṃ "bhinnathūpe"ti. Appaṭissaraṇeti tasseva abhāvena paṭissaraṇavirahite. Nanu cāyaṃ nāṭaputto nāḷandavāsiko, so kasmā pāvāyaṃ kālakatoti. So kira upālinā gahapatinā paṭividdhasaccena dasahi gāthāhi bhāsite buddhaguṇe sutvā uṇhaṃ lohitaṃ chaḍḍesi. Atha naṃ aphāsukaṃ gahetvā pāvaṃ agamaṃsu, so tattha kālamakāsi. Kālaṃ kurumāno ca "mama laddhi aniyyānikā sāravirahitā, mayantāva naṭṭhā, avasesajano mā apāyapūrako ahosi, sace panāhaṃ `mama sāsanaṃ aniyyānikan'ti vakkhāmi, na saddahissanti. Yannūnāhaṃ dvepi jane na ekanīhārena uggaṇhāpeyyaṃ, te mamaccayena aññamaññaṃ vivadissanti. Satthā taṃ vivādaṃ paṭicca ekaṃ dhammakathaṃ kathessati, tato te sāsanassa mahantabhāvaṃ jānissantī"ti. Atha naṃ eko antevāsiko upasaṅkamitvā āha "bhante tumhe dubbalā, mayhaṃ imasmiṃ dhamme sāraṃ ācikkhatha ācariyappamāṇan"ti. Āvuso tvaṃ mama accayena sassatanti gaṇheyyāsīti. Aparopi taṃ upasaṅkami, taṃ ucchedaṃ gaṇhāpesi. Evaṃ dvepi jane ekaladdhike akatvā bahū nānānīhārena uggaṇhāpetvā kālamakāsi. Te tassa sarīrakiccaṃ katvā sannipatitvā aññamaññaṃ pucchiṃsu @Footnote: 1 cha.Ma. nibbeṭhehi vāti 2 cha.Ma. mocehi 3 cha.Ma. yathā ca

--------------------------------------------------------------------------------------------- page23.

"kassāvuso ācariyo sāramācikkhī"ti. Eko uṭṭhahitvā mayhanti āha. Kimācikkhīti. Sassatanti. Aparo taṃ paṭibāhitvā mayhaṃ sāraṃ ācikkhīti āha. Evaṃ sabbe "mayhaṃ sāraṃ ācikkhi, ahaṃ jeṭṭhako"ti aññamaññaṃ vivādaṃ vaḍḍhetvā akkose ceva paribhāse ca hatthapādappahārādīni ca pavattetvā ekamaggena dve agacchantā nānādisāsu pakkamiṃsu, ekacce gihī ahesuṃ. Bhagavato pana dharamānakālepi bhikkhusaṃghe vivādo na uppajji. Satthā hi tesaṃ vivādakāraṇe uppannamatteyeva sayaṃ vā gantvā te vā bhikkhū pakkosāpetvā khantimettāpaṭisaṅkhāavihiṃsāsāraṇīyadhammesu ekaṃ kāraṇaṃ kathetvā vivādaṃ vūpasameti. Evaṃ dharamānopi saṃghassa patiṭṭhāva ahosi. Parinibbāyamānopi avivādakāraṇaṃ katvāva parinibbāyi. Bhagavatā hi sutte desitā cattāro mahāpadesā 1- yāvajjadivasā bhikkhūnaṃ patiṭṭhā ca avassayo ca. Tathā khandhake desitā cattāro mahāpadesā 2- sutte vuttāni cattāri pañhābyākaraṇāni 3- ca. Tenevāha "yo vo mayā ānanda dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthāti. 4- [42] Athakho cundo samaṇuddesoti ayaṃ thero dhammasenāpatissa kaniṭṭhabhātiko. Taṃ bhikkhū anupasampannakāle cundo samaṇuddesoti samudācaritvā therakālepi tatheva samudācariṃsu. Tena vuttaṃ "cundo samaṇuddeso"ti. Upasaṅkamīti kasmā upasaṅkami? nāṭaputte kira kālakate jambūdīpe manussā tattha tattha kathaṃ pavattayiṃsu "nigantho nāṭaputto eko satthāti paññāyittha, tassa kālakiriyāya sāvakānaṃ evarūpo vivādo jāto, samaṇo pana gotamo jambūdīpe cando viya suriyo viya ca pākaṭoyeva, kīdiso nu kho samaṇe gotame parinibbute sāvakānaṃ vivādo bhavissatī"ti. Thero taṃ kathaṃ sutvā cintesi "imaṃ kathaṃ gahetvā dasabalassa ārocessāmi, satthā ca etaṃ atthuppattiṃ katvā ekaṃ desanaṃ kathessatī"ti. So nikkhamitvā yena sāmagāmo, yenāyasmā ānando tenupasaṅkami. @Footnote: 1 aṅ. catukka. 21/180/191 2 vi. mahā. 5/305/90 @3 aṅ. catukka. 21/42/51 4 dī. mahā. 10/216/134

--------------------------------------------------------------------------------------------- page24.

Ujumeva bhagavato santikaṃ agantvā yenassa upajjhāyo āyasmā ānando tenupasaṅkamīti attho. Evaṃ kirassa ahosi "upajjhāyo me mahāpañño, so imaṃ sāsanaṃ satthu ārocessati, atha satthā vādānurūpaṃ 1- dhammaṃ desessatī"ti. Kathāpābhaṭanti kathāmūlaṃ. Mūlaṃ hi pābhaṭanti vuccati. Yathāha:- "appakenapi medhāvī pābhaṭena vicakkhaṇo samuṭṭhāpeti attānaṃ aṇuṃ aggiṃva sandhaman"ti. 2- Dassanāyāti dassanatthāya. Kiṃ paniminā bhagavā na diṭṭhapubboti. No na diṭṭhapubbo. Ayañhi āyasmā divā navavāre rattiṃ navavāreti ekāhaṃ aṭṭhārasa vāre upaṭṭhānameva gacchati. Divasassa pana satakkhattuṃ vā sahassakkhattuṃ vā gantukāmo samānopi na akāraṇā gacchati, ekaṃ pañhuddhāraṃ 3- gahetvāva gacchati. So taṃ divasaṃ tena gantukāmo evamāha. Ahitāya dukkhāya devamanussānanti ekasmiṃ vihāre saṃghamajjhe uppanno vivādo kathaṃ devamanussānaṃ ahitāya dukkhāya saṃvattati? kosambikakkhandhake 4- viya hi dvīsu bhikkhūsu vivādaṃ āpannesu tasmiṃ vihāre tesaṃ antevāsikā vivadanti, tesaṃ ovādaṃ gaṇhanto bhikkhunīsaṃgho vivadati, tato tesaṃ upaṭṭhākā vivadanti. Atha manussānaṃ ārakkhadevatā dve koṭṭhāsā honti. Tattha dhammavādīnaṃ ārakkhadevatā dhammavādiniyo honti, adhammavādīnaṃ adhammavādiniyo honti. Tato tāsaṃ ārakkhadevatānaṃ mittā bhummadevatā bhijjanti. Evaṃ paramparāya yāva brahmalokā ṭhapetvā ariyasāvake sabbe devamanussā dve koṭṭhāsā honti. Dhammavādīhi pana adhammavādinova bahutarā honti, tato yaṃ bahūhi gahitaṃ, taṃ gaṇhanti. Dhammaṃ vissajjetvā bahutarāva adhammaṃ gaṇhanti. Te adhammaṃ pūretvā viharantā apāye nibbattanti. Evaṃ ekasmiṃ vihāre saṃghamajjhe uppanno vivādo bahunnaṃ ahitāya dukkhāya hoti. @Footnote: 1 cha.Ma. tadanurūpaṃ 2 khu. jā. 27/4/2 (syā) 3 ka. pañhūḷāraṃ @4 vi. mahā. 5/451/231

--------------------------------------------------------------------------------------------- page25.

[43] Abhiññā desitāti mahābodhimūle nisinnena paccakkhaṃ katvā paveditā. Patissayamānarūpā viharantīti upanissāya viharanti. Bhagavato accayenāti etarahi bhagavantaṃ jeṭṭhakaṃ katvā sagāravā viharanti, tumhākaṃ bhante uggatejatāya durāsadatāya vivādaṃ janetuṃ na sakkonti, bhagavato pana accayena vivādaṃ janeyyunti vadati. Yattha pana taṃ vivādaṃ janeyyuṃ, taṃ dassento ajjhājīve vā adhipātimokkhe vāti āha. Tattha ajjhājīveti ājīvahetu vā 1- ājīvakāraṇā. "bhikkhu uttarimanussadhammaṃ ullapati āpatti pārājikassā"tiādinā 2- nayena parivāre paññattāni cha sikkhāpadāni, tāni ṭhapetvā sesāni sabbasikkhāpadāni adhipātimokkhaṃ nāma. Appamattako yo 3- ānandāti ajjhājīvaṃ adhipātimokkhañca ārabbha uppannavivādo nāma yasmā parassa kathāyapi attano dhammatāyapi sallakkhetvā supajaho hoti, tasmā "appamattako"ti vutto. Tatrāyaṃ nayo:- idhekacco "na sakkā uttarimanussadhammaṃ anullapantena kiñci laddhun"tiādīni cintetvā ājīvahetu ājīvakāraṇā 4- uttarimanussadhammaṃ vā ullapati sañcarittaṃ vā āpajjati, yo te vihāre vasati, so bhikkhu arahātiādinā nayena sāmantajappanaṃ vā karoti, agilāno vā attano atthāya paṇītabhojanāni viññāpetvā bhuñjati, bhikkhunī vā pana tāni viññāpetvā pāṭidesanīyaṃ āpajjati, yo koci dukkaṭavatthukaṃ yaṅkiñci sūpodanaviññattimeva vā karoti, aññataraṃ vā pana paṇṇattivītikkamaṃ karonto viharati, tamenaṃ sabrahmacārī evaṃ sañjānanti "kiṃ imassa iminā lābhena laddhena, yo sāsane pabbajitvā micchājīvena jīvikaṃ kappeti, paṇṇattivītikkamaṃ karotī"ti. Attano dhammatāyapissa evaṃ hoti "kissa mayhaṃ iminā lābhena, yvāhaṃ evaṃ svākkhāte dhammavinaye pabbajitvā micchājīvena jīvikaṃ kappemi, paṇṇattivītikkamaṃ karomī"ti sallakkhetvā tato oramati. Evaṃ parassa kathāyapi attano dhammatāyapi sallakkhetvā supajaho hoti. Tena bhagavā "appamattako"ti āha. @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 vi. pa. 8/287/221 3 cha.Ma. so @4 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page26.

Magge vā hi ānanda paṭipadāya vāti lokuttaramaggaṃ patvā vivādo nāma sabbaso vūpasammati, natthi adhigatamaggānaṃ vivādo. Pubbabhāgamaggaṃ pana pubbabhāgapaṭipadañca sandhāyetaṃ vuttaṃ. Tatrāyaṃ nayo:- ekaṃ bhikkhuṃ manussā lokuttaradhamme sambhāventi. So saddhivihārikādayo āgantvā vanditvā ṭhite pucchati "kiṃ āgatatthā"ti. Manasikātabbaṃ kammaṭṭhānaṃ pucchituṃ bhanteti. Nisīdatha, khaṇeneva arahattaṃ pāpetuṃ samatthaṃ kammaṭṭhānakathaṃ ācikkhissāmīti vatvā vadati:- "idha bhikkhu attano vasanaṭṭhānaṃ pavisitvā nisinno mūlakammaṭṭhānaṃ manasikaroti, tassa taṃ manasikaroto obhāso uppajjati. Ayaṃ paṭhamamaggo nāma. So dutiyaṃ obhāsañāṇaṃ nibbatteti, dutiyamaggo adhigato hoti, evaṃ tatiyaṃ catutthañca. Ettāvatā maggappatto ceva phalappatto ca hotī"ti. Atha te bhikkhū "akhīṇāsavo nāma evaṃ kammaṭṭhānaṃ kathetuṃ na sakkoti, addhā ayaṃ khīṇāsavo"ti niṭṭhaṃ gacchanti. So aparena samayena kālaṃ karoti. Samantā bhikkhācāragāmehi manussā āgantvā pucchanti "kenaci bhante thero pañhaṃ pucchito"ti. Upāsakā pubbe ca therena pañho kathito amhākanti. Te pupphamaṇḍapaṃ pupphakūṭāgāraṃ sajjetvā suvaṇṇena akkhipidhānamukhapidhānādiṃ kāretvā gandhamālādīhi pūjetvā sattāhaṃ sādhukīḷaṃ kīḷetvā jhāpetvā aṭṭhīni ādāya cetiyaṃ karonti. Aññe āgantukā vihāraṃ 1- āgantvā pāde dhovitvā "mahātheraṃ passissāma, 1- kahaṃ āvuso mahāthero"ti pucchanti. Parinibbuto bhanteti. Dukkaraṃ āvuso therena kataṃ maggaphalāni nibbattantena, pañhaṃ pucchittha āvusoti. Bhikkhūnaṃ kammaṭṭhānaṃ kathento iminā niyāmena kathesi bhanteti. Neso āvuso maggo, vipassanūpakkileso nāmesa, na tumhe jānātha, puthujjano āvuso theroti. Te kalahaṃ karontā uṭṭhahitvā "sakalavihāre bhikkhū ca bhikkhācāragāmesu manussā ca na jānanti, tumheyeva jānātha. Kataramaggena tumhe āgatā, kiṃ vo vihāradvāre cetiyaṃ na @Footnote: 1-1 Ma. Ma. āgatā pāde dhovetvā mahātheraṃ passissāmāti gantvā

--------------------------------------------------------------------------------------------- page27.

Diṭṭhan"ti evaṃvādīnaṃ pana bhikkhūnaṃ sataṃ vā, hotu sahassaṃ vā, yāva taṃ laddhiṃ nappajahanti, saggopi maggopi vāritoyeva. Aparopi tādisova kammaṭṭhānaṃ kathento evaṃ katheti:- citteneva tīsu uddhanesu tīṇi kapallāni āropetvā heṭṭhā aggiṃ katvā citteneva attano dvattiṃsākāraṃ uppāṭetvā kapallesu pakkhipitvā citteneva daṇḍakena parivattetvā parivattetvā bhajjitabbaṃ, yā jhāyamāne chārikā hoti, sā mukhavātena palāsetabbā. Ettakena dhutapāpo nāmesa samaṇo hoti. Sesaṃ purimanayeneva vitthāretabbaṃ. Aparo evaṃ katheti:- citteneva mahācāṭiṃ ṭhapetvā matthuṃ yojetvā citteneva attano dvattiṃsākāraṃ uppāṭetvā tattha pakkhipitvā matthuṃ otāretvā manthitabbaṃ. Mathiyamānaṃ vilīyati, vilīne upari pheṇo uggacchati. So pheṇo paribhuñjitabbo. Ettāvatā vo amataṃ paribhuttaṃ nāma bhavissati. Ito paraṃ "atha te bhikkhū"tiādi sabbaṃ purimanayeneva vitthāretabbaṃ. [44] Idāni yo evaṃ vivādo uppajjeyya, tassa mūlaṃ dassento chayimānītiādimāha. Tattha agāravoti gāravavirahito. Appatissoti appaṭissayo anīcavutti. Ettha pana yo bhikkhu satthari dharamāne tīsu kālesu upaṭṭhānaṃ na yāti, satthari anupāhane caṅkamante saupāhano caṅkamati, nīce caṅkame caṅkamante ucce caṅkame caṅkamati, heṭṭhā vasante upari vasati, satthu dassanaṭṭhāne ubho aṃse pārupati, chattaṃ dhāreti, upāhanaṃ dhāreti, nahānatitthe uccāraṃ vā passāvaṃ vā karoti, parinibbute vā pana cetiyaṃ vandituṃ na gacchati, cetiyassa paññāyanaṭṭhāne satthu dassanaṭṭhāne vuttaṃ sabbaṃ karoti, aññehi ca bhikkhūhi "kasmā evaṃ karosi, na idaṃ vaṭṭati, sammāsambuddhassa nāma lajjituṃ vaṭṭatī"ti vutte "tuṇhī hohi, 1- kiṃ buddho buddhoti vadasī"ti bhaṇati, ayaṃ satthari agāravo nāma. @Footnote: 1 Ma. hoti

--------------------------------------------------------------------------------------------- page28.

Yo pana dhammassavane saṅghuṭṭhe sakkaccaṃ na gacchati, sakkaccaṃ dhammaṃ na suṇāti, niddāyati sallapento vā nisīdati, sakkaccaṃ na gaṇhāti na dhāreti, "kiṃ dhamme agāravaṃ karosī"ti vutte "tuṇhī hohi, dhammo dhammoti vadasi, 1- kiṃ dhammo nāmā"ti vadati, ayaṃ dhamme agāravo nāma. Yo pana therena bhikkhunā anajjhiṭṭho dhammaṃ deseti, nisīdati pañhaṃ katheti, vuḍḍhe bhikkhū ghaṭṭento gacchati, tiṭṭhati nisīdati, dussapallatthikaṃ vā hatthapallatthikaṃ vā karoti, saṃghamajjhe ubho aṃse pārupati, chattupāhanaṃ dhāreti, "bhikkhusaṃghassa lajjituṃ vaṭṭatī"ti vuttepi "tuṇhī hohi, saṃgho saṃghoti vadasi, kiṃ saṃgho, migasaṅgho ajasaṅghotiādīni vadati, ayaṃ saṃghe agāravo nāma. Ekabhikkhusmimpi hi agārave kate saṃghe katoyeva hoti. Tisso sikkhā pana aparipūrayamānova sikkhāya na paripūrakārī 2- nāma. Ajjhattaṃ vāti attani vā attano parisāya vā. Bahiddhā vāti parasmiṃ vā parassa parisāya vā. [46] Idāni ayaṃ cha ṭhānāni nissāya uppannavivādo vaḍḍhento yāni adhikaraṇāni pāpuṇāti, tāni dassetuṃ cattārimānītiādimāha. Tattha vūpasamanatthāya pavattamānehi samathehi adhikātabbānīti adhikaraṇāni. Vivādova taṃ adhikaraṇaṃ ca vivādādhikaraṇaṃ. Itaresupi eseva nayo. Idāni imānipi cattāri adhikaraṇāni patvā upari vaḍḍhento sopi vivādo yehi samathehi vūpasammati, tesaṃ dassanatthaṃ satta kho panimetiādimāha. Tattha adhikaraṇāni samenti vūpasamentīti adhikaraṇasamathā. Uppannuppannānanti uppannānaṃ uppannānaṃ. Adhikaraṇānanti etesaṃ vivādādhikaraṇādīnaṃ catunnaṃ. Samathāya vūpasamāyāti samanatthañceva vūpasamanatthañca. Sammukhāvinayo dātabbo.pe. Tiṇavatthārakoti ime satta samathā dātabbā. Tatrāyaṃ vinicchayakathā:- adhikaraṇesu tāva dhammoti vā adhammoti vāti aṭṭhārasahi vatthūhi vivadantānaṃ bhikkhūnaṃ yo vivādo, idaṃ vivādādhikaraṇaṃ nāma. @Footnote: 1 Sī., ka. vadasi, evamuparipi 2 Sī., Ma., ka. agāravo

--------------------------------------------------------------------------------------------- page29.

Sīlavipattiyā vā ācāradiṭṭhiājīvavipattiyā vā anuvadantānaṃ yo anuvādo upavadanā ceva codanā ca, idaṃ anuvādādhikaraṇaṃ nāma. Mātikāyaṃ āgatā pañca vibhaṅge dveti satta āpattikkhandhā āpattādhikaraṇaṃ nāma. Yaṃ saṃghassa apalokanādīnaṃ catunnaṃ kammānaṃ karaṇaṃ, idaṃ kiccādhikaraṇaṃ nāma. Tattha vivādādhikaraṇaṃ dvīhi samathehi sammati sammukhāvinayena ca yebhuyyasikāya ca. Sammukhāvinayeneva sammamānaṃ yasmiṃ vihāre uppannaṃ, tasmiṃyeva vā, aññattha vūpasametuṃ gacchantānaṃ antarāmagge vā, yattha gantvā saṃghassa niyyātitaṃ, tattha saṃghena vā gaṇena vā vūpasametuṃ asakkonte tattheva ubbāhikāya sammatapuggalehi vā vinicchituṃ sammati. Evaṃ sammamāne pana tasmiṃ yā saṃghasammukhatā, dhammasammukhatā, vinayasammukhatā, puggalasammukhatā, ayaṃ sammukhāvinayo nāma. Tattha ca kārakasaṃghassa sāmaggivasena sammukhībhāvo saṃghasammukhatā. Sametabbassa vatthuno bhūtatā dhammasammukhatā. Yathā taṃ sametabbaṃ tatheva, samanaṃ vinayasammukhatā. Yo ca vivadati, yena ca vivadati, tesaṃ ubhinnaṃ atthapaccatthikānaṃ sammukhībhāvo puggalasammukhatā. Ubbāhikāya vūpasamane panettha saṃghasammukhatā parihāyati. Evaṃ tāva sammukhāvinayeneva sammati. Sace panevampi na sammati, atha naṃ ubbāhikāya sammatā bhikkhū "na mayaṃ sakkoma vūpasametun"ti saṃghasseva niyyātenti. Tato saṃgho pañcaṅgasamannāgataṃ bhikkhuṃ salākagāhakaṃ sammannitvā tena guḷhakavivaṭṭakasakaṇṇajappakesu tīsu salākagāhesu aññataravasena salākaṃ gāhetvā sannipatitaparisāya dhammavādīnaṃ yebhuyyatāya yathā te dhammavādino vadanti, evaṃ vūpasantaṃ adhikaraṇaṃ sammukhāvinayena ca yebhuyyasikāya ca vūpasantaṃ hoti. Tattha sammukhāvinayo vuttanayova. Yaṃ pana yebhuyyasikāya kammassa karaṇaṃ, ayaṃ yebhuyyasikā nāma. Evaṃ vivādādhikaraṇaṃ dvīhi samathehi sammati. Anuvādādhikaraṇaṃ catūhi samathehi sammati sammukhāvinayena ca sativinayena ca amuḷhavinayena ca tassapāpiyasikāya ca. Sammukhāvinayeneva sammamānaṃ yo ca anuvadati, yañca anuvadati, tesaṃ vacanaṃ sutvā sace kāci āpatti natthi, ubho

--------------------------------------------------------------------------------------------- page30.

Khamāpetvā, sace atthi, ayaṃ nāmettha āpattīti evaṃ vinicchitaṃ vūpasammati. Tattha sammukhāvinayalakkhaṇaṃ vuttanayameva. Yadā pana khīṇāsavassa bhikkhuno amūlikāya sīlavipattiyā anuddhaṃsitassa sativinayaṃ yācamānassa saṃgho ñatticatutthena kammena sativinayaṃ deti, tadā sammukhāvinayena ca sativinayena ca vūpasantaṃ hoti. Dinne pana sativinaye puna tasmiṃ puggale kassaci anuvādo na ruhati. Yadā ummattako bhikkhu ummādavasena kate assāmaṇake ajjhācāre "saratāyasmā evarūpiṃ āpattin"ti bhikkhūhi vuccamāno "ummattakena me āvuso etaṃ kataṃ, nāhantaṃ sarāmī"ti bhaṇantopi bhikkhūhi codiyamānova puna acodanatthāya amuḷhavinayaṃ yācati, saṃgho cassa ñatticatutthena kammena amuḷhavinayaṃ deti, tadā sammukhāvinayena ca amuḷhavinayena ca vūpasantaṃ hoti. Dinne pana amuḷhavinaye puna tasmiṃ puggale kassaci tappaccayā anuvādo na ruhati. Yadā pana pārājikena pārājikasāmantena vā codiyamānassa aññenāññaṃ paṭicarato pāpussannatāya pāpiyassa puggalassa "sacāyaṃ acchinnamūlo bhavissati, sammā vattitvā osāraṇaṃ labhissati, sace chinnamūlo, ayamevassa nāsanā bhavissatī"ti maññamāno saṃgho ñatticatutthena kammena tassapāpiyasikaṃ karoti, tadā sammukhāvinayena ceva tassapāpiyasikāya ca vūpasantaṃ hoti. Evaṃ anuvādādhikaraṇaṃ catūhi samathehi sammati. Āpattādhikaraṇaṃ tīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca. Tassa sammukhāvinayeneva vūpasamo natthi. Yadā pana ekassa vā bhikkhuno santike saṃghagaṇamajjhesu vā bhikkhu lahukaṃ āpattiṃ deseti, tadā āpattādhikaraṇaṃ sammukhāvinayena paṭiññātakaraṇena ca vūpasammati. Tattha sammukhāvinayo tāva yo ca deseti, yassa ca deseti, tesaṃ sammukhatā. Sesaṃ vuttanayameva, puggalassa ca gaṇassa ca desanākāle saṃghasammukhatā parihāyati. Yampanettha 1- "ahaṃ @Footnote: 1 Sī., Ma. yā panettha

--------------------------------------------------------------------------------------------- page31.

Bhante itthannāmaṃ āpattiṃ āpanno"ti ca, "āma passāmī"ti ca paṭiññātāya "āyatiṃ saṃvareyyāsī"ti karaṇaṃ, taṃ paṭiññātakaraṇaṃ nāma. Saṃghādisesaparivāsādiyācanā paṭiññā parivāsādīnaṃ dānaṃ paṭiññātakaraṇaṃ nāma. Dvepakkhajātā pana bhaṇḍanakārakā bhikkhū bahuṃ assāmaṇakaṃ ajjhācāraṃ caritvā puna lajjidhamme uppanne "sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhalatāya saṃvatteyyā"ti aññamaññaṃ āpattiyā kārāpane dosaṃ disvā yadā tiṇavatthārakakammaṃ karonti, tadā āpattādhikaraṇaṃ sammukhāvinayena ca tiṇavatthārakena ca sammati. Tatra hi yattakā hatthapāsupagatā "na me taṃ khamatī"ti evaṃ diṭṭhāvikammaṃ akatvā "dukkaṭaṃ kammaṃ puna kātabbaṃ kamman"ti na ukkoṭenti, niddampi okkantā honti, sabbesampi ṭhapetvā thullavajjañca gihipaṭisaṃyuttañca sabbāpattiyo vuṭṭhahanti, evaṃ āpattādhikaraṇaṃ tīhi samathehi sammati. Kiccādhikaraṇaṃ ekena samathena sammati sammukhāvinayeneva. Imāni cattāri adhikaraṇāni yathānurūpaṃ imehi sattahi samathehi sammanti. Tena vuttaṃ "uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo .pe. Tiṇavatthārako"ti. Ayamettha vinicchayanayo, vitthāro pana samathakkhandhake 1- āgatoyeva. Vinicchayopissa samantapāsādikāya vutto. [47] Yo panāyaṃ imasmiṃ sutte "idhānanda bhikkhū vivadantī"tiādiko vitthāro vutto, so etena nayena saṅkhepatova vuttoti veditabbo. Tattha dhammotiādīsu suttantapariyāyena tāva dasa kusalakammapathā dhammo, akusalakammapathā adhammo. Tathā "cattāro satipaṭṭhānā"ti heṭṭhā āgatā sattatiṃsabodhipakkhiyadhammā, tayo satipaṭṭhānā tayo sammappadhānā tayo iddhipādā cha indriyāni cha balāni aṭṭha bojjhaṅgā navaṅgiko maggo cāti, cattāro upādānā pañca nīvaraṇānītiādayo saṅkiliṭṭhadhammā cāti ayaṃ adhammo. Tattha yaṅkiñci ekaṃ adhammakoṭṭhāsaṃ gahetvā "imaṃ adhammaṃ dhammoti karissāma, evaṃ amhākaṃ ācariyakulaṃ niyyānikaṃ bhavissati, mayañca loke pākaṭā @Footnote: 1 vi. cū 6/185-242/218-173

--------------------------------------------------------------------------------------------- page32.

Bhavissāmā"ti taṃ adhammaṃ "dhammo ayan"ti kathentā dhammoti vivadanti. Tatheva dhammakoṭṭhāsesu ekaṃ gahetvā "adhammo ayan"ti kathentā adhammoti vivadanti. Vinayapariyāyena pana bhūteneva vatthunā codetvā sāretvā yathāpaṭiññāya kātabbaṃ kammaṃ dhammo nāma, abhūtena pana vatthunā acodetvā asāretvā appaṭiññāya kattabbaṃ kammaṃ adhammo nāma. Tesupi adhammaṃ "dhammo ayan"ti kathentā dhammoti vivadanti, dhammaṃ "adhammo ayan"ti kathentā adhammoti vivadanti. Suttantapariyāyena pana rāgavinayo dosavinayo mohavinayo saṃvaro pahānaṃ paṭisaṅkhāti ayaṃ vinayo nāma, rāgādīnaṃ avinayo asaṃvaro appahānaṃ appaṭisaṅkhāti ayaṃ avinayo nāma. Vinayapariyāyena vatthusampatti ñattisampatti anussāvanasampatti sīmāsampatti parisasampattīti ayaṃ vinayo nāma, vatthuvipatti .pe. Parisavipattīti ayaṃ avinayo nāma. Tesupi yaṅkiñci avinayaṃ "avinayo ayan"ti kathentā vinayoti vivadanti, vinayaṃ avinayoti kathentā avinayoti vivadanti. Dhammanetti samanumajjitabbāti dhammarajju anumajjitabbā ñāṇena ghaṃsitabbā upaparikkhitabbā. Sā panesā dhammanetti iti kho vaccha ime dasadhammā akusalā dasadhammā kusalā"ti evaṃ mahāvacchagottasutte 1- āgatāti vuttā. Sāeva vā hotu, yo vā idha dhammo ca vinayo ca vutto. Yathā tattha sametīti yathā tāya dhammanettiyā sameti, dhammo dhammova hoti, adhammo adhammova, vinayo vinayova hoti, avinayo avinayova. Tathā tanti evantaṃ adhikaraṇaṃ vūpasametabbaṃ. Ekaccānaṃ adhikaraṇānanti idha vivādādhikaraṇameva dassitaṃ, sammukhāvinayo pana na kismiñci adhikaraṇe na labbhati. [48] Taṃ panetaṃ yasmā dvīhi samathehi sammati sammukhāvinayena ca yebhuyyasikāya ca, tasmā heṭṭhā mātikāya ṭhapitānukkamena idāni sativinayassa vāre pattepi taṃ avatvāva vivādādhikaraṇeyeva 2- tāva dutiyasamathaṃ dassento kathañcānanda @Footnote: 1 Ma.Ma. 13/193-200/170-178 2 ka. vivādādhikaraṇasseva

--------------------------------------------------------------------------------------------- page33.

Yebhuyyasikātiādimāha. Tattha bahutarāti antamaso dvīhi tīhipi atirekataRā. Sesamettha heṭṭhā vuttanayeneva veditabbaṃ. [49] Idāni heṭṭhā avitthāritaṃ sativinayaṃ ādiṃ katvā vitthāritāvasesasamathe paṭipāṭiyā vitthāretuṃ kathañcānanda sativinayotiādimāha. Tattha pārājikasāmantena vāti dve sāmantāni khandhasāmantañca āpattisāmantañca. Tattha pārājikāpattikkhandho, saṃghādisesāpattikkhandho, thullaccayapācittiyapāṭi- desanīyadukkaṭadubbhāsitāpattikkhandhoti evaṃ purimassa pacchimakkhandhaṃ khandhasāmantaṃ nāma hoti. Paṭhamapārājikassa pana pubbabhāge dukkaṭaṃ, sesānaṃ thullaccayanti idaṃ āpattisāmantaṃ nāma. Tattha khandhasāmante pārājikasāmantaṃ vā garukāpatti nāma hoti. Saratāyasmāti saratu āyasmā. Ekaccānaṃ adhikaraṇānanti idha anuvādādhikaraṇameva dassitaṃ. [50] Bhāsitaparikantanti vācāya bhāsitaṃ kāyena ca parakantaṃ, parikkamitvā 1- katanti attho. Ekaccānanti idhāpi anuvādādhikaraṇameva adhippetaṃ. Paṭiññātakaraṇe "ekaccānan"ti āpattādhikaraṇaṃ dassitaṃ. [52] Davāti sahasā. Ravāti aññaṃ bhaṇitukāmena aññaṃ vuttaṃ. Evaṃ kho ānanda tassapāpiyasikā hotīti tassa puggalassa pāpussannatā pāpiyasikā hoti. Iminā kammassa vatthu dassitaṃ. Evarūpassa hi puggalassa taṃ 2- kammaṃ kātabbaṃ. Kammena hi adhikaraṇassa vūpasamo hoti, na puggalassa pāpussannatāya. Idhāpica anuvādādhikaraṇameva adhikaraṇanti veditabbaṃ. [53] Kathañcānanda tiṇavatthārakoti ettha idaṃ kammaṃ tiṇavatthārakasadisattā tiṇavatthārakoti vuttaṃ. Yathā hi gūthaṃ vā muttaṃ vā ghaṭṭiyamānaṃ duggandhatāya bādhati, tiṇehi avattharitvā sampaṭicchāditassa panassa so gandho na bādhati, evameva yaṃ adhikaraṇaṃ thūlaṃ 3- mūlānumūlaṃ gantvā avūpasamamānaṃ 4- kakkhalatāya vāḷatāya bhedāya saṃvattati, taṃ iminā kammena vūpasantaṃ gūthaṃ viya tiṇavatthārakena @Footnote: 1 ka. parikkhipitvā 2 cha.Ma. ayaṃ pāṭho na dissati @3 cha.Ma. ayaṃ pāṭho na dissati 4 cha.Ma. vūpasamiyamānaṃ

--------------------------------------------------------------------------------------------- page34.

Paṭicchannaṃ vūpasantaṃ hotīti idaṃ kammaṃ tiṇavatthārakasadisattā tiṇavatthārakoti vuttaṃ. Tassa idhānanda bhikkhūnaṃ bhaṇḍanajātānantiādivacanena ākāramattameva dassitaṃ, khandhake āgatāyeva panettha kammavācā pamāṇaṃ. Ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttanti ettha pana thullavajjanti thullavajjaṃ pārājikañceva saṃghādisesañca. Gihipaṭisaṃyuttanti gihīnaṃ hīnena khuṃsanavambhanadhammikapaṭissavesu āpannaāpatti. Adhikaraṇānanti idha āpattādhikaraṇameva veditabbaṃ. Kiccādhikaraṇassa pana vasena idha na kiñci vuttaṃ. Kiñcāpi na vuttaṃ, sammukhāvinayeneva panassa vūpasamo hotīti veditabbo. [54] Chayime ānanda dhammā sāraṇīyāti heṭṭhā kalahavasena suttaṃ āraddhaṃ, upari sāraṇīyadhammā āgatā. Iti yathānusandhināva desanā āgatā 1- hoti. Heṭṭhā kosambiyasutte 2- pana sotāpattimaggasammādiṭṭhi kathitā, imasmiṃ sutte sotāpattiphalasammādiṭṭhi vuttāti veditabbā. Aṇunti appasāvajjaṃ. Thūlanti mahāsāvajjaṃ. Sesamettha uttānatthamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya sāmagāmasuttavaṇṇanā niṭṭhitā. --------------------


             The Pali Atthakatha in Roman Book 10 page 21-34. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=536&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=536&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=51              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=940              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=962              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=962              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]