ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                       11. Saccavibhaṅgasuttavaṇṇanā
     [371] Evamme sutanti saccavibhaṅgasuttaṃ. Tattha ācikkhanāti idaṃ
dukkhaṃ ariyasaccaṃ nāma  .pe. Ayaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ nāmāti.
Sesapadesupi eseva nayo. Apicettha paññāpanā nāma dukkhasaccādīnaṃ ṭhapanā.
Āsanaṃ ṭhapento hi āsanaṃ paññapetīti vuccati. Paṭṭhapanāti paññāpanā.
Vivaraṇāti vivaṭṭakaraṇā. Vibhajanāti vibhāgakiriyā. Uttānīkammanti pākaṭabhāvakaraṇaṃ.
     Anuggāhakāti āmisasaṅgahena dhammasaṅgahenāti dvīhipi saṅgahehi
anuggāhakā. Janetāti 1- janikā mātā. Āpādetāti posetā. Posikamātā
viya moggallānoti dīpeti. Janikamātā hi nava vā dasa vā māse loṇambilādīni
pariharamānā kucchiyā dārakaṃ dhāretvā kucchito nikkhantaṃ  posikamātaraṃ  dhātiṃ
paṭicchāpeti, sā  khīranavanītādīhi dārakaṃ posetvā 2- vaḍḍheti. So vuḍḍhimāgamma
yathāsukhaṃ vicarati. Evameva sāriputto attano vā paresaṃ vā santike pabbajite
dvīhi saṅgahehi saṅgaṇhanto gilāne paṭijagganto kammaṭṭhāne yojetvā
sotāpannabhāvaṃ ñatvā apāyabhayehi vuṭṭhitakālato paṭṭhāya "idāni
paccattapurisakārena uparimagge nibbattessantī"ti tesu anapekkho hutvā aññe
nave nave ovadati. Mahāmoggallānopi attano vā paresaṃ vā santike
pabbajite tatheva saṅgaṇhitvā kammaṭṭhāne yojetvā heṭṭhā tīṇi phalāni
pattesupi anapekkhataṃ na āpajjati. Kasmā? evaṃ kirassa hoti:- vuttaṃ
bhagavatā "seyyathāpi bhikkhave appamattakopi gūtho duggandho hoti .pe.
Appamattakampi muttaṃ, kheḷo, pubbo, lohitaṃ duggandhaṃ hoti, evameva kho ahaṃ
bhikkhave appamattakampi bhavaṃ na vaṇṇemi antamaso accharāsaṅghāṭamattampīti. 3-
Tasmā yāva arahattaṃ na pāpuṇanti, tāva tesu anapekkhataṃ anāpajjitvā
arahattaṃ pattesuyeva āpajjati. Tenāha bhagavā "seyyathāpi bhikkhave janetā
evaṃ sāriputto. Seyyathāpi jātassa āpādetā evaṃ moggallāno. Sāriputto
bhikkhave sotāpattiphale vineti, moggallāno uttamatthe"ti. Pahotīti sakkoti.
@Footnote: 1 Sī. janettīti     2 Sī. pāyetvā    3 aṅ. ekaka. 20/320-321/36
     Dukkhe ñāṇanti savanasammasanapaṭivedhañāṇaṃ, tathā dukkhasamudaye.
Dukkhanirodhe savanapaṭivedhañāṇaṃ vaṭṭati, tathā dukkhanirodhagāminiyā paṭipadāya.
Nekkhammasaṅkappādīsu kāmapaccanīkaṭṭhena kāmato nissaṭabhāvena vā, kāmaṃ
sammasantassa uppannoti vā, kāmapadaghātaṃ kāmavūpasamaṃ karonto uppannoti
vā, kāmavivittante uppannoti vā nekkhammasaṅkapPo. Sesapadadvayepi eseva
nayo. Sabbepi cete pubbabhāge nānācittesu, maggakkhaṇe ekacitte labbhanti.
Tatra hi micchāsaṅkappacetanāya samugghātako ekova saṅkappo labbhati, na
nānā labbhati. Sammāvācādayopi pubbabhāge nānācittesu, vuttanayeneva
maggakkhaṇe ekacitte labbhanti. Ayamettha saṅkhepo, vitthārena pana
saccakathāvisuddhimagge ca sammādiṭṭhisutte 1- ca vuttāyevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     saccavibhaṅgasuttavaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 10 page 223-224. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=5671              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=5671              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=698              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=9020              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=8962              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=8962              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]