ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                       2. Channovādasuttavaṇṇanā
     [389] Evamme sutanti channovādasuttaṃ. Tattha channoti evaṃnāmako
thero, na abhinikkhamanaṃ nikkhantatthero. Paṭisallānāti phalasamāpattito.
Gilānapucchakāti  gilānupaṭṭhānaṃ nāma buddhavaṇṇitaṃ, tasmā evamāha. Satthanti
jīvitahārakasatthaṃ nāma. Nāvakaṅkhāmīti na icchāmi.
     [390] Anupavajjanti anuppattikaṃ appaṭisandhikaṃ.
     [391] Etaṃ manantiādīni taṇhāmānadiṭṭhigāhavasena vuttāni. Nirodhaṃ
disvāti khayavayaṃ ñatvā. Netaṃ mama nesohamasmi na me so samanupassāmīti
aniccaṃ dukkhaṃ anattāti samanupassāmi.
     [393] Tasmāti yasmā māraṇantikavedanaṃ adhivāsetuṃ asakkonto satthaṃ
āharāmīti vadati, tasmā. Puthujjano āyasmā, tena idampi manasikarohīti dīpeti.
Niccakappanti niccakālaṃ. Nissitassāti taṇhādiṭṭhīhi nissitassa. Calitanti
vipphanditaṃ hoti. Passaddhīti kāyacittapassaddhi, kilesapassaddhi nāma hotīti attho.
Natīti taṇhānati. Natiyā asatīti bhavatthāya ālayanikantipariyuṭṭhānesu asati.
Āgatigati na hotīti paṭisandhivasena āgati nāma na hoti, cutivasena gamanaṃ
nāma na hoti. Cutūpapātoti cavanavasena cuti, upapajjanavasena upapāto.
Nevidha na huraṃ na ubhayamantarenāti nevidha loke. Na paraloke, na ubhayattha hoti.
Esevanto dukkhassāti vaṭṭadukkhakilesadukkhassa ayameva anto ayaṃ pacchedo
parivaṭumabhāvo 1- hoti. Ayameva hi ettha attho. Ye pana "na ubhayamantarenā"ti
vacanaṃ gahetvā antarābhavaṃ icchanti, tesaṃ uttaraṃ heṭṭhā vuttameva.
     [394] Satthaṃ āharesīti jīvitahārakasatthaṃ āhari, kaṇṭhanāḷiṃ chindi.
Athassa tasmiṃ khaṇe maraṇabhayaṃ okkami, gatinimittaṃ upaṭṭhāsi. So attano
puthujjanabhāvaṃ ñatvā saṃviggo vipassanaṃ paṭṭhapetvā saṅkhāre pariggaṇhanto
arahattaṃ patvā samasīsī hutvā parinibbāyi. Sammukhāyeva anupavajjatā byākatāti
kiñcāpi idaṃ therassa puthujjanakāle byākaraṇaṃ hoti, etena pana byākaraṇena
anantarāyamassa parinibbānaṃ ahosi. Tasmā bhagavā tameva byākaraṇaṃ
gahetvā kathesi. Upavajjakulānīti upasaṅkamitabbakulāni. Iminā thero "bhante
evaṃ upaṭṭhākesu ca upaṭṭhāyikāsu ca vijjamānāsu so bhikkhu tumhākaṃ sāsane
parinibbāyissatī"ti pucchati. Athassa bhagavā kulesu saṃsaggābhāvaṃ dīpento honti
hete sāriputtātiādimāha. Imasmiṃ kira ṭhāne therassa kulesu asaṃsaṭṭhabhāvo
pākaṭo ahosi. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     channovādasuttavaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 10 page 237-238. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6037              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6037              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=741              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=9525              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=9481              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=9481              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]