ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

page245.

4. Nandakovādasuttavaṇṇanā [398] Evamme sutanti nandakovādasuttaṃ. Tattha tena kho pana samayenāti bhagavā mahāpajāpatiyā yācito bhikkhunisaṃghaṃ uyyojetvā bhikkhusaṃghaṃ sannipātetvā "therā bhikkhū vārena bhikkhuniyo ovadantū"ti saṃghassa bhāraṃ akāsi. Taṃ sandhāyetaṃ vuttaṃ. Tattha pariyāyenāti vārena. Na icchatīti attano vāre sampatte dūraṃ gāmaṃ vā gantvā sūcikammādīni vā ārabhitvā "ayaṃ nāmassa papañco"ti 1- vadāpesi. Imaṃ pana pariyāyena ovādaṃ bhagavā nandakattherasseva kāraṇā akāsi. Kasmā? imāsaṃ hi bhikkhunīnaṃ theraṃ disvā cittaṃ ekaggaṃ hoti pasīdati, tena Tā therassa ovādaṃ sampaṭicchitukāmā, dhammakathaṃ sotukāmā. Tasmā bhagavā "nandako attano vāre sampatteva ovādaṃ dassati, dhammakathaṃ kathessatī"ti vārena ovādaṃ akāsi. Thero pana attano vāraṃ na karoti, kasmāti ce. Tā kira bhikkhuniyo pubbe therassa jambudīpe rajjaṃ kārentassa orodhā ahesuṃ. Thero pubbenivāsañāṇena kāraṇaṃ ñatvā cintesi "maṃ imassa bhikkhunisaṃghassa majjhe nisinnaṃ upamāyo ca kāraṇāni ca āharitvā dhammaṃ kathayamānaṃ disvā añño pubbenivāsañāṇalābhī bhikkhu imaṃ kāraṇaṃ oloketvā `āyasmā nandako yāvajjadivasāpi orodhe na vissajjeti, sobhatāyasmā orodhaparivuto'ti vattabbaṃ maññeyyā"ti. Etamatthaṃ sampassamāno thero attano vāraṃ na karoti. imāsañca kira bhikkhunīnaṃ therasseva dhammadesanā sappāyā bhavissatīti ñatvā atha kho bhagavā āyasmantaṃ nandakaṃ āmantesi. Tāsaṃ pana bhikkhunīnaṃ pubbe tassa orodhabhāvajānanatthaṃ idaṃ vatthu:- pubbe kira bārāṇasiyaṃ pañca dāsasatāni ca pañca dāsisatāni cāti jaṅghasahassaṃ ekatova kammaṃ katvā ekasmiṃ ṭhāne vasi. Ayaṃ nandakatthero tasmiṃ kāle jeṭṭhakadāso hoti, gotamī jeṭṭhakadāSī. Sā jeṭṭhakadāsassa pādaparicārikā ahosi paṇḍitā byattā. Jaṅghasahassampi puññakammaṃ karontaṃ ekato karoti. Atha vassūpanāyikasamaye pañca paccekabuddhā chandamūlakapabbhārato isipatane otaritvā nagare piṇḍāya caritvā isipatanameva gantvā "vassūpanāyikakuṭiyā @Footnote: 1 Ma. sampattoti

--------------------------------------------------------------------------------------------- page246.

Atthāya hatthakammaṃ yācissāmā"ti cīvaraṃ pārupitvā sāyanhasamaye nagaraṃ pavisitvā seṭṭhissa gharadvāre aṭṭhaṃsu. Jeṭṭhakadāsī kuṭiṃ gahetvā udakatitthaṃ gacchantī paccekabuddhe nagaraṃ pavisante addasa. Seṭṭhī tesaṃ āgatakāraṇaṃ sutvā "amhākaṃ okāso natthi, gacchantū"ti āha. Atha te nagarā nikkhamante jeṭṭhakadāsī kuṭaṃ gahetvā pavisantī disvā kuṭaṃ otāretvā vanditvā onametvā mukhaṃ pidhāya "ayyā nagaraṃ paviṭṭhamattāva nikkhantā, kiṃ nu kho"ti pucchi. Vassūpanāyikakuṭiyā hatthakammaṃ yācituṃ āgamimhāti. Laddhaṃ bhanteti. Na laddhaṃ upāsiketi. Kiṃ panesā kuṭi issareheva kātabbā, duggatehi sakkā kātunti. Yena kenaci sakkāti. Sādhu bhante mayaṃ karissāma, sve mayhaṃ bhikkhaṃ gaṇhathāti nimantetvā udakaṃ netvā puna kuṭiṃ gahetvā āgamma titthamagge ṭhatvā āgatā avasesadāsiyo "ettheva hothā"ti vatvā sabbāsaṃ āgatakāle āha "ammā kiṃ niccameva parassa dāsakammaṃ karissatha, udāhu dāsabhāvato muccituṃ icchathā"ti. Ajjeva muccitumicchāma ayyeti. Yadi evaṃ mayā pañca paccekabuddhā hatthakammaṃ alabhantā svātanāya nimantitā, tumhākaṃ sāmikehi ekadivasaṃ hatthakammaṃ dāpethāti. Tā sādhūti sampaṭicchitvā sāyaṃ aṭavito āgatakāle sāmikānaṃ ārocesuṃ. Te sādhūti jeṭṭhakadāsassa gehadvāre sannipatiṃsu. Atha ne jeṭṭhakadāsī svātanāya 1- paccekabuddhānaṃ hatthakammaṃ dethāti ānisaṃsaṃ ācikkhitvā yepi na kātukāmā, te gāḷhena ovādena tajjetvā paṭicchāpesi. Sā punadivase paccekabuddhānaṃ bhattaṃ datvā sabbesaṃ dāsaputtānaṃ saññaṃ adāsi. Te tāvadeva araññaṃ pavisitvā dabbasambhāre samodhānetvā sataṃ sataṃ hutvā ekekakuṭiṃ ekekacaṅkamanādiparivāraṃ katvā mañcapīṭhapānīya- paribhojanīyādīni ṭhapetvā paccekabuddhe temāsaṃ tattha vasanatthāya paṭiññaṃ kāretvā vārabhikkhaṃ paṭṭhapesuṃ. Yo attano vāradivase na sakkoti, tassa jeṭṭhakadāsī sakagehato āharitvā deti. Evaṃ temāsaṃ jaggitvā jeṭṭhakadāsī @Footnote: 1 cha.Ma. sve tātā

--------------------------------------------------------------------------------------------- page247.

Ekekaṃ dāsaṃ ekekaṃ sāṭakaṃ vissajjāpesi. Pañca thūlasāṭakasatāni ahesuṃ. Tāni parivattāpetvā pañcannaṃ paccekabuddhānaṃ ticīvarāni katvā adāsi. Paccekabuddhā yathāphāsukaṃ agamaṃsu. Tampi jaṅghasahassaṃ ekato kusalaṃ katvā kāyassa bhedā devaloke nibbatti. Tāni pañca mātugāmasatāni kālena kālaṃ tesaṃ pañcannaṃ purisasatānaṃ gehe honti, athekasmiṃ kāle jeṭṭhakadāsaputto devalokato cavitvā rājakule nibbatto, tāpi pañcasatā devakaññā mahābhogakulesu nibbattitvā tassa rajje ṭhitassa gehaṃ agamaṃsu. Etena niyāmena saṃsarantiyo amhākaṃ bhagavato kāle koliyanagare ca devadahanagare ca khattiyakulesu nibbattā. Nandakatthero pabbajitvā arahattaṃ patto, jeṭṭhakadāsidhītā vayaṃ āgamma suddhodanamahārājassa aggamahesiṭṭhāne ṭhitā, itarāpi tesaṃ tesaṃ rājaputtānaṃyeva gharaṃ gatā. Tāsaṃ sāmikā pañcasatā rājakumārā udakacumbaṭakalahe satthu dhammadesanaṃ sutvā pabbajitā, rājadhītaro tesaṃ ukkaṇṭhanatthaṃ sāsanaṃ pesesuṃ. Te ukkaṇṭhite bhagavā kuṇāladahaṃ netvā sotāpattiphale patiṭṭhāpetvā mahāsamayadivase arahatte patiṭṭhāpesi. Tāpi pañcasatā rājadhītaro nikkhamitvā mahāpajāpatiyā santike pabbajiṃsu. Ayamāyasmā nandako etāva tā bhikkhuniyoti evametaṃ vatthu dīpetabbaṃ. Rājakārāmoti pasenadinā kārito nagarassa dakkhiṇadisābhāge thūpārāmasadise ṭhāne vihāro. [399] Sammappaññāya sudiṭṭhanti hetunā kāraṇena vipassanāpaññāya yāthāvasarasato diṭṭhaṃ. [401] Tajjaṃ tajjanti taṃsabhāvaṃ taṃsabhāvaṃ, atthato pana taṃ taṃ paccayaṃ paṭicca tā tā vedanā uppajjantīti vuttaṃ hoti. [412] Pagevassa chāyāti mūlādīni nissāya nibbattā chāyā paṭhamataraṃyeva aniccā.

--------------------------------------------------------------------------------------------- page248.

[413] Anupahaccāti anupahanitvā. Tattha maṃsaṃ piṇḍaṃ piṇḍaṃ katvā cammaṃ alliyāpento maṃsakāyaṃ upahanati nāma. Cammaṃ baddhaṃ baddhaṃ katvā 1- maṃse alliyāpento maṃsakāyaṃ upahanati nāma. Evaṃ akatvā. Vilimaṃsanhārubandhananti sabba sabbacamme laggavilīpanamaṃsameva. Antarākilesasaṃyojanabandhananti sabbaṃ antarakilesameva 2- sandhāya vuttaṃ. [414] Satta kho panimeti kasmā āhāti. Yā hi esā paññā kilese chindatīti vuttā, sā na ekikāva attano dhammatāya chindituṃ sakkoti. Yathā pana kuṭhārī na attano dhammatāya chejjaṃ chindati, purisassa tajjaṃ vāyāmaṃ paṭicceva chindati, evaṃ na vinā chahi bojjhaṅgehi paññā kilese chindituṃ sakkoti. Tasmā evamāha. Tena hīti yena kāraṇena tayā cha ajjhattikāni āyatanāni, cha bāhirāni, cha viññāṇakāye, dīpopamaṃ, rukkhopamaṃ, gāvūpamañca dassetvā sattahi bojjhaṅgehi āsavakkhayena desanā niṭṭhapitā, tena kāraṇena tvaṃ svepi tā bhikkhuniyo teneva ovādena ovadeyyāsīti. [415] Sā sotāpannāti yā sā guṇehi sabbapacchimikā, sā sotāpannā. Sesā pana sakadāgāmianāgāminiyo ca khīṇāsavā ca. Yadi evaṃ kathaṃ paripuṇṇasaṅkappāti. Ajjhāsayapāripūriyā. Yassā hi bhikkhuniyā evamahosi "kadā nu kho ahaṃ ayyassa nandakassa dhammadesanaṃ suṇantī tasmiññeva āsane sotāpattiphalaṃ sacchikareyyan"ti, sā sotāpattiphalaṃ sacchākāsi. Yassā ahosi "sakadāgāmiphalaṃ anāgāmiphalaṃ arahattan"ti, sā arahattaṃ sacchākāsi. Tenāha bhagavā "attamanā ceva paripuṇṇasaṅkappā cā"ti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya nandakovādasuttavaṇṇanā niṭṭhitā. ------------------ @Footnote: 1 Sī. vaṭṭaṃ katvā, ṭīkā. baddhaṃ katvā @2 Sī. antarākilesameva, Ma.,ka. antaraṃ kilesameva


             The Pali Atthakatha in Roman Book 10 page 245-248. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6232&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6232&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=766              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=9746              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=9712              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=9712              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]