ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                       5. Rāhulovādasuttavaṇṇanā
     [416] Evamme sutanti rāhulovādasuttaṃ. 1- Tattha vimuttiparipācanīyāti
vimuttiṃ paripācentīti vimuttiparipācanīyā. Dhammāti paṇṇarasa dhammā. Te
saddhindriyādīnaṃ visuddhikāraṇavasena veditabbā. Vuttaṃ hetaṃ:-
      "assaddhe puggale parivajjayato saddhe puggale sevato bhajato
       payirupāsato pasādanīye suttante paccavekkhato imehi tīhākārehi
       saddhindriyaṃ visujjhati. Kusīte puggale parivajjayato āraddhavīriye
       puggale sevato bhajato payirupāsato sammappadhāne paccavekkhato
       imehi tīhākārehi vīriyindriyaṃ visujjhati. Muṭṭhassatipuggale parivajjayato
       upaṭṭhitassati puggale sevato bhajato payirupāsato satipaṭṭhāne
       paccavekkhato imehi tīhākārehi satindriyaṃ visujjhati. Asamāhite
       puggale parivajjayato samāhite puggale sevato bhajato payirupāsato
       jhānavimokkhe paccavekkhato imehi tīhākārehi samādhindriyaṃ  visujjhati.
       Duppaññe puggale parivajjayato paññavante puggale sevato bhajato
       payirupāsato gambhīrañāṇacariyaṃ paccavekkhato imehi tīhākārehi
       paññindriyaṃ visujjhati. Iti ime pañca puggale parivajjayato pañca
       puggale sevato bhajato payirupāsato suttantakkhandhe paccavekkhato
       imehi paṇṇarasahi ākārehi imāni pañcindriyāni visujjhantī"ti. 2-
     Aparepi paṇṇarasadhammā vimuttiparipācanīyā:- saddhādīni pañcimāni
indriyāni, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā,
virāgasaññāti imā pañca nibbedhabhāgiyā saññā, meghiyattherassa kathitā
kalyāṇamittatādayo pañcadhammāti. Kāya pana velāya bhagavato etadahosīti.
Paccūsasamaye lokaṃ volokentassa.
     [419] Anekānaṃ devatāsahassānanti 3- āyasmatā rāhulena padumuttarassa
bhagavato pādamūle pālitanāgarājakāle patthanaṃ paṭṭhapentena saddhiṃ patthanaṃ
@Footnote: 1 cūḷarāhulovādasuttanti pāḷiyaṃ  2 khu. paṭi. 31/184/214
@3 Sī., ka. anekāni devatāsahassānīti
Paṭṭhapentena saddhiṃ patthanaṃ paṭṭhapitadevatāyeva. Tāsu pana kāci bhūmaṭṭhakā devatā,
kāci antalikkhakā, kāci cātumahārājikā, kāci devaloke, kāci brahmaloke
nibbattā, imasmiṃ pana divase sabbā ekaṭṭhāne andhavanasmiññeva sannipatitā.
Dhammacakkhunti upāliovāda 1- dīghanakhasuttesu 2- (3)- paṭhamamaggo dhammacakkhunti
vutto, brahmāyusutte 4- tīṇi phalāni, imasmiṃ sutte cattāro maggā cattāri ca
phalāni dhammacakkhunti veditabbāni. Tattha hi kāci devatā sotāpannā ahesuṃ, kāci
sakadāgāmī,  anāgāmī, khīṇāsavā. Tāsañca pana devatānaṃ ettakāti gaṇanavasena
paricchedo natthi. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     rāhulovādasuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 10 page 249-250. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6333              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6333              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=795              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=10191              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=10064              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=10064              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]