ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                     10. Indriyabhāvanāsuttavaṇṇanā
     [453] Evamme sutanti indriyabhāvanāsuttaṃ. Tattha gajaṅgalāyanti 1-
evaṃnāmake nigame. Suveḷuvaneti suveḷu nāma ekā rukkhajāti, tehi
sañchanno mahāvanasaṇḍo, tattha viharati. Cakkhunā rūpaṃ na passati, sotena
saddaṃ na suṇātīti cakkhunā rūpaṃ na passitabbaṃ, sotena saddo na  sotabboti
evaṃ desetīti adhippāyena vadati.
     Aññathā ca ariyassa vinayeti iminā bhagavā attano sāsane asadisāya
indriyabhāvanāya kathanatthaṃ ālayaṃ akāsi. Athāyasmā ānando "satthā ālayaṃ
dasseti, handāhaṃ imissaṃ parisati bhikkhusaṃghassa indriyabhāvanākathaṃ kāremī"ti
satthāraṃ yācanto etassa bhagavātiādimāha. Athassa bhagavā indriyabhāvanaṃ
kathento tena hānandātiādimāha.
     [454] Tattha yadidaṃ upekkhāti yā esā vipassanūpekkhā nāma, esā
santā esā paṇītā, atappikāti attho. Iti ayaṃ bhikkhu cakkhudvāre rūpārammaṇamhi
iṭṭhe ārammaṇe manāpaṃ, aniṭṭhe amanāpaṃ, majjhatte manāpāmanāpañca cittaṃ,
tassa rajjituṃ vā dussituṃ vā muyhituṃ vā adatvāva pariggahetvā vipassanaṃ
majjhatte ṭhapeti. Cakkhumāti sampannacakkhu visuddhanetto. Cakkhābādhikassa hi
uddhaṃ ummīlananimmīlanaṃ na hoti, tasmā so na gahito.
@Footnote: 2 Sī. kajaṅgalāyanti
     [456] Īsakaṃpoṇeti 1- rathīsā viya uṭṭhahitvā ṭhite.
     [461] Paṭikūle appaṭikūlasaññītiādīsu paṭikūle mettāpharaṇena vā
dhātuso upasaṃhārena vā appaṭikūlasaññī viharati. Appaṭikūle asubhapharaṇena vā
aniccato upasaṃhārena vā paṭikūlasaññī viharati. Sesapadesupi eseva nayo.
Tadubhayaṃ abhinivajjetvā majjhatto hutvā viharitukāmo pana kiṃ karotīti.
Iṭṭhāniṭṭhesu āpāthagatesu neva somanassiko na domanassiko hoti. Vuttaṃ hetaṃ:-
                kathaṃ paṭikūle appaṭikūlasaññī viharati, aniṭṭhasmiṃ vatthusmiṃ
         mettāya vā pharati, dhātuto vā upasaṃharati, evaṃ paṭikūle
         appaṭikūlasaññī viharati.  kathaṃ appaṭikūle paṭikūlasaññī viharati,
         iṭṭhasmiṃ  vatthusmiṃ asubhāya vā pharati, aniccato vā upasaṃharati,
         evaṃ appaṭikūle paṭikūlasaññī viharati. Kathaṃ paṭikūle ca appaṭikūle
         ca appaṭikūlasaññī viharati, aniṭṭhasmiñca iṭṭhasmiñca vatthusmiṃ
         mettāya vā pharati, dhātuto vā upasaṃharati, evaṃ paṭikūle ca
         appaṭikūle ca appaṭikūlasaññī viharati. Kathaṃ appaṭikūle ca paṭikūle
         ca paṭikūlasaññī viharati, iṭṭhasmiñca aniṭṭhasmiñca vatthusmiṃ
         asubhāya vā pharati, aniccato vā upasaṃharati, evaṃ appaṭikūle ca
         paṭikūle ca paṭikūlasaññī viharati. Kathaṃ paṭikūle ca appaṭikūle ca
         tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno,
         idha bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano,
         upekkhako viharati sato sampajāno .pe. Manasā dhammaṃ viññāya
         neva sumano hoti na dummano, upekkhako viharati sato
         sampajāno. Evaṃ paṭikūle ca appaṭile ca tadubhayaṃ abhinivajjetvā
         upekkhako viharati sato sampajānoti. 2-
@Footnote: 1 Sī. īsakaṃpoṇeti          2 khu. paṭi. 31/17/424
     Imesu ca tīsu nayesu paṭhamanaye manāpaṃ amanāpaṃ manāpāmanāpanti
saṅkilesaṃ vaṭṭati, nikkilesaṃ vaṭṭati. Dutiyanaye saṅkilesaṃ, tatiyanaye
saṅkilesanikkilesaṃ vaṭṭati, puna vuttaṃ "paṭhamaṃ saṅkilesaṃ vaṭṭati, dutiyaṃ
saṅkilesampi nikkilesampi, tatiyaṃ nikkilesameva vaṭṭatī"ti. Sesaṃ sabbattha
uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    indriyabhāvanāsuttavaṇṇanā niṭṭhitā.
                    Pañcamavaggavaṇṇanā niṭṭhitā.
                               Iti
             papañcasūdaniyā majjhimanikāyaṭṭhakathāya uparipaṇṇāsakavaṇṇanā
                             niṭṭhitā.
              Pañcavaggapaṭimaṇḍitā dvipaṇṇāsakasuttantasaṅgahaṭṭhakathā
                             niṭṭhitā.
       Yo cāyaṃ "sabbadhammamūlapariyāyaṃ vo bhikkhave desessāmī"ti āraddhattā
ādikalyāṇo, majjhe "suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ
jātakaṃ abbhutadhammaṃ vedallan"ti vacanato majjhekalyāṇo, sanniṭṭhāne "ariyo
bhāvitindriyo"ti vacanato pariyosānakalyāṇoti tividhakalyāṇo majjhimanikāyo
"mahāvipassanā nāmāyan"ti vutto, so vaṇṇanāvasena samatto hoti.
                             Nigamanakathā
ettāvatā ca:-
                āyācito sumatinā therena bhadantabuddhamittena 1-
                pubbe mayūradūtapaṭṭanamhi saddhiṃ nivasantena.
                Paravādavidhaṃsanassa 2- majjhimanikāyaseṭṭhassa
                yamahaṃ papañcasūdanimaṭṭhakathaṃ kātumārabhiṃ.
                Sā hi mahāaṭṭhakathāya sāramādāya niṭṭhitā esā
                sattuttarasatamattāya pāḷiyā bhāṇavārehi.
                Ekūnasaṭṭhimatto visuddhamaggopi bhāṇavārehi
                atthappakāsanatthāya āgamānaṃ kato yasmā.
                Tasmā tena sahā'yaṃ gāthāgaṇanānayena  aṭṭhakathā
                samadhikachasaṭṭhisatamiti 3- viññeyyā bhāṇavārānaṃ. 4-
                Samadhichasaṭṭhisatapamāṇamiti bhāṇavārato esā
                samayaṃ pakāsayantī 5- mahāvihārādhivāsīnaṃ. 6-
                Mūlaṭṭhakathāsāraṃ ādāya mayā imaṃ karontena
                yaṃ puññamupacitaṃ tena hotu loko sadā sukhitoti.
     Paramavisuddhasaddhābuddhivīriyappaṭimaṇḍitena sīlācārajjavamaddavādi-
guṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhanasamatthena paññāveyyattiya-
samannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthu sāsane appaṭihatañāṇappabhāvena
mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena
yuttamuttavādinā vādivarena mahākavinā
@Footnote: 1 Ma. bhadantabuddhaputtena  2 Sī. paravādavādi...   3 Ma.,ka....sataṃ  4 Ma.,ka. bhāṇavārehi
@5 ka. pakāsayantiṃ    6 Ma.,ka. mahāvihāravāsīnaṃ
Pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇappaṭimaṇḍite uttarimanussadhamme
supatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena
vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katāyaṃ papañcasūdanī
nāma majjhimanikāyaṭṭhakathā:-
        tāva tiṭṭhatu lokasmiṃ             lokanittharaṇesinaṃ
        dassentī kulaputtānaṃ             nayaṃ diṭṭhivisuddhiyā.
        Yāva buddhoti nāmampi            suddhacittassa tādino
        lokamhi lokajeṭṭhassa            pavattati mahesinoti.
        Antarāyaṃ vinā esā            suddhiṭṭhānamupāgatā
        tathā sijjhantu saṅkappā           sattānaṃ dhammanissitāti.
                        Papañcasūdanī nāma
               majjhimanikāyaṭṭhakathā sabbākārena niṭṭhitā.


             The Pali Atthakatha in Roman Book 10 page 256-260. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6519              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6519              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=853              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=10912              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=10795              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=10795              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]