ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        10. Samiddhisuttavaṇṇanā
       [20] Dasame tapodārāmeti tapodassa tattodakassa rahadassa vasena
evaṃ laddhanāme ārāme. Vebhārapabbatassa kira heṭṭhā bhummaṭṭhakanāgānaṃ
pañcayojanasatikaṃ nāgabhavanaṃ  devalokasadisaṃ maṇimayena 8- talena ārāmuyyānehi ca
samannāgataṃ. Tattha nāgānaṃ kīḷanaṭṭhāne mahāudakarahado, tato tapodā nāma
nadī sandati kuthitā uṇhodakā. Kasmā panesā edisā? rājagahaṃ kira
parivāretvā mahāpetaloko tiṭṭhati. Tattha dvinnaṃ mahālohakumbhīnirayānaṃ antarena
ayaṃ tapodā āgacchati. Tasmā kuthitā sandati. Vuttampi cetaṃ:-
           "yatāyaṃ 9- bhikkhave tapodā sandati, so daho 10-
            acchodako sātodako sītodako setodako
            supatittho 11- ramaṇīyo pahūtamacchakacchapo, cakkamattāni ca
            padumāni pupphanti. Apicāyaṃ bhikkhave tapodā dvinnaṃ mahānirayānaṃ
            anantarikāya āgacchati, tenāyaṃ tapodā kuthitā sandatī"ti 12-
@Footnote: 1 cha.Ma. dārabharaṇassa   2 Sī. puttanipphattiyā   3 Ma. āsayaṃ   4 cha.Ma., i. athassā
@5 Ma. anumodetvā       6 cha.Ma., i. vanditvā gandhamālādīhi     7 Ma. devabhavanameva
@8 Ma. nimmalena          9 ka. yatthāyaṃ, Sī. yatoyaṃ, Ma. yadāyaṃ   10 i. rahado
@11 ka. supatiṭṭho        12 vinaYu. mahāvi. 1/231/164 catutthapārājika vinītavatthu

--------------------------------------------------------------------------------------------- page39.

Imassa pana ārāmassa abhimukhaṭṭhāne tato mahāudakarahado jāto, tassa vasenāyaṃ vihāro "tapodārāmo"ti vuccati. Samiddhīti tassa kira therassa attabhāvo samiddho abhirūpo pāsādiko, tasmā "samiddhī"tveva saṅkhaṃ gato. Gattāni parisiñcitunti padhānikatthero esa, balavapaccūse uṭṭhāya senāsanaṃ utuṃ gāhāpetvā 1- bahi saṭṭhihatthamatte mahācaṅkame aparāparaṃ caṅkamitvā "sedagahitehi gattehi paribhuñjamānaṃ senāsanaṃ kilissatī"ti maññamāno gattānaṃ parisiñcanatthaṃ sarīradhovanatthaṃ upasaṅkami. Ekacīvaro aṭṭhāsīti nivāsanaṃ nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ hatthena gahetvā aṭṭhāsi. Gattāni sukkhāpayamānoti 2- gattāni pubbasadisāni nirodakāni 3- kurumāno. Allasarīre pārutañhi cīvaraṃ kilissati duggandhaṃ hoti, na cetaṃ vattaṃ. Thero pana vattasampanno, tasmā vatte ṭhitova nhāyitvā paccuttaritvā aṭṭhāsi. Tattha idaṃ nhānavattaṃ:- udakatiṭṭhaṃ gantvā yattha vā tattha 4- vā cīvarāni nikkhipitvā vegena ṭhitakeneva na otaritabbaṃ, sabbadisāva 5- oloketvā vivittabhāvaṃ ñatvā khāṇugumbalatādīni vavatthapetvā tikkhattuṃ ukkāsitvā avakujjaṭṭhitena uttarāsaṅgacīvara apanetvā pasāretabbaṃ, kāyabandhanaṃ mocetvā cīvarapiṭṭheyeva ṭhapetabbaṃ. Sace udakasāṭikā natthi, udakante ukkuṭikaṃ nisīditvā nivāsanaṃ mocetvā sace nisinnaṭṭhānaṃ 6- atthi, pasāretabbaṃ. No ce atthi, saṃharitvā ṭhapetabbaṃ. Udakaṃ otarantena saṇikaṃ nābhippamāṇamattaṃ otaritvā vīciṃ anuṭṭhapentena saddaṃ akarontena nivattitvā āgatadisābhimukhena nimmujjitabbaṃ, evaṃ cīvaraṃ rakkhitaṃ hoti. Ummujjantenapi saddaṃ akarontena saṇikaṃ ummujjetvā nhānapariyosāne udakante ukkuṭikena nisīditvā nivāsanaṃ parikkhipitvā uṭṭhāya suparimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ apārupetvāva ṭhātabbanti. Theropi tathā nhāyitvā paccuttaritvā vigacchamānaudakaṃ kāyaṃ olokiyamāno aṭṭhāsi. Tassa pakatiyāpi pāsādikassa paccūsasamaye sammā pariṇatāhārassa @Footnote: 1 cha.Ma., i. uṭṭhāyāsanā sarīraṃ utuṃ gāhāpetvā 2 cha.Ma., pubbāpayamānoti @3 cha.Ma., i. vodakāni 4 cha.Ma., i. yattha katthaci 5 cha.Ma., i. pana @6 cha.Ma. sanniṭṭhānaṃ

--------------------------------------------------------------------------------------------- page40.

Uṇhodakena nhātassa ativiya mukhavaṇṇo viroci, 1- bandhanā pamuttatālaphalaṃ viya pabhāsampanno puṇṇacando viya taṃkhaṇaṃ vikasitapadumaṃ viya mukhaṃ sassirikaṃ ahosi, sarīravaṇṇopi vippasīdati. Tasmiṃ samaye vanasaṇḍe adhivatthā bhummadevatā pāsādikaṃ bhikkhuṃ olokayamānā manaṃ 2- niggahetuṃ asakkontī kāmūpanitā lobhābhibhūtā 3- hutvā "theraṃ palobhissāmī"ti 4- attabhāvaṃ uḷārena alaṅkārena alaṅkaritvā sahassavaṭṭipadīpaṃ pajjalamānā viya candaṃ uṭṭhāpayamānā viya sakalārāmaṃ ekobhāsaṃ katvā theraṃ upasaṅkamitvā avanditvāva vehāse ṭhitā gāthaṃ abhāsi. Tena vuttaṃ "athakho aññatarā devatā .pe. Ajjhabhāsī"ti. Abhutvāti pañca kāmaguṇe aparibhuñjitvā. Bhikkhasīti piṇḍāya carasi. Mā taṃ kālo upaccagāti ettha kālo nāma pañcakāmaguṇapaṭisevanakkhamo daharayobbanakālo. Jarājiṇṇena hi obhaggena 5- daṇḍaparāyanena pavedhamānena kāsasāsābhibhūtena na sakkā kāme paribhuñjituṃ, iti imaṃ kālaṃ sandhāya devatā "mā taṃ kālo upaccagā"ti āha. Tattha mā upaccagāti mā atikkami. Kālaṃ vohaṃ na jānāmīti ettha voti nipātamattaṃ. Kālaṃ na jānāmīti maraṇakālaṃ sandhāya vadati. Sattānañhi:- jīvitaṃ byādhi kālo ca dehanikkhepanaṃ gati pañcete jīvalokasmiṃ animittā na jāyare. 6- Tattha jīvitaṃ tāva "ettakameva, na ito paran"ti vavatthānābhāvatopi 7- animittaṃ. Kalalakālepi hi sattā maranti, abbudapesighanamāsikadvimāsa- temāsacatumāsapañcamāsa .pe. Dasamāsakālepi, kucchito nikkhanta samayepi, tato paraṃ vassasatassa antopi bahipi marantiyeva. Byādhipi "imināva byādhinā sattā maranti, na aññenā"ti vavatthānābhāvato animitto. Cakkhurogenapi hi sattā maranti sotarogādīnaṃ aññatarenāpi. Kālopi "imasmiṃyeva kāle maritabbaṃ, na aññasmin"ti evaṃ vavatthānābhāvato animitto. Pubbaṇhepi hi sattā maranti @Footnote: 1 Ma. virocati 2 cha.Ma.samaṇaṃ 3 cha.Ma., i. kāmapariḷāhābhibhūtā @4 cha.Ma., i. palobhessāmi 5 Ma. obhaggavibhaggena 6 Sī. ñāyare @7 cha.Ma. vavatthānābhāvato

--------------------------------------------------------------------------------------------- page41.

Majjhantikādīnaṃ 1- aññatarasmiṃpi. Dehanikkhepanaṃpi "idheva miyyamānānaṃ 2- dehena patitabbaṃ, na aññatthā"ti evaṃ vavatthānābhāvato animittaṃ. Antogāme jātānañhi bahi gāmepi attabhāvo patati, bahigāmepi jātānaṃ antogāmepi. Tathā thalajānaṃ jale, jalajānaṃ thaleti anekappakārato vitthāretabbaṃ. Gatipi "ito cutena idha nibbattitabban"ti evaṃ vavatthānābhāvato animittā. Devalokato hi cutā manussesupi nibbattanti, manussalokato cutā devalokādīnaṃ yattha katthaci nibbattantīti evaṃ yantayuttagoṇo viya gatipañcako loko 3- samparivattati. Tasseva samparivattato "imasmiṃ nāma kāle maraṇaṃ bhavissatī"ti imaṃ maraṇassa kālaṃ vohaṃ na jānāmi. Channo kālo na dissatīti ayaṃ kālo mayhaṃ paṭicchanno avibhūto na paññāyati. Tasmāti yasmā ayaṃ kālo paṭicchanno na paññāyati, tasmā pañca kāmaguṇe abhutvāva bhikkhāmi. Mā maṃ kālo upaccagāti ettha samaṇadhammakaraṇakālaṃ sandhāya "kālo"ti āha. Ayañhi samaṇadhammo nāma pacchime kāle tisso vayasīmā 4- atikkantena obhaggena daṇḍaparāyanena pavedhamānena kāsasāsābhibhūtena na sakkā kātuṃ. Tadā hi na sakkā hoti icchiticchitaṃ buddhavacanaṃ vā uggaṇhituṃ, dhutaṅgaṃ vā paribhuñjituṃ, araññavāsaṃ vā vasituṃ, icchiticchitakkhaṇe samāpattiṃ vā samāpajjituṃ, padabhāṇasarabhaññadhammakathāanumodanādīni vā kātuṃ, taruṇayobbanakāle panetaṃ sabbaṃ sakkā kātunti ayaṃ samaṇadhammakaraṇakālo mā maṃ upaccagā, yāva maṃ nātikkamati, tāva kāme abhutvāva samaṇadhammaṃ karomīti āha. Paṭhaviyaṃ patiṭṭhahitvāti sā kira devatā "ayaṃ bhikkhusamaṇadhammakaraṇassa kālaṃ nāma katheti, akālaṃ nāma katheti, sahetukaṃ katheti sānisaṃsan"ti ettāvatā ca there lajjaṃ paccupaṭṭhapetvā mahābrahmaṃ viya aggikkhandhaṃ viya ca naṃ maññamānā gāravajātā ākāsā oruyha paṭhaviyaṃ aṭṭhāsi, taṃ sandhāyetaṃ vuttaṃ. Kiñcāpi paṭhaviyaṃ ṭhitā, yena panatthena āgatā, punapi tameva gahetvā daharo tvantiādimāha. Tattha susūti taruṇo. Kāḷakesoti suṭṭhu kāḷakeso. Bhadrenāti bhaddakena. @Footnote: 1 cha.Ma. majjhanhikādīnaṃ 2 cha.Ma., i. mīyamānānaṃ @3 cha.Ma. gatipañcake loko,i. gatipañcake loke 4 cha.Ma. vayosīmā

--------------------------------------------------------------------------------------------- page42.

Ekacco hi daharopi samāno kāṇo vā hoti kuṇiādīnaṃ vā aññataro, so bhadrena yobbanena samannāgato nāma na hoti. 1- Yo pana abhirūpo hoti dassanīyo pāsādiko sabbasampattisampanno, yaṃ yadeva alaṅkāraparihāraṃ icchati, tena tena alaṅkato devaputto viya carati, ayaṃ bhadrena yobbanena samannāgato nāma hoti. Thero ca uttamarūpasampanno, tena naṃ evamāha. Anikkīḷitāvī kāmesūti kāmesu akīḷitakīḷo abhuttāvī, akatakāmakāroti 2- attho. Mā sandiṭṭhikaṃ hitvāti yebhuyyena hi tā adiṭṭhasaccā avītarāgā aparacittavidūniyo devatā bhikkhū dasapi vassāni vīsatipi .pe. Saṭṭhīpi vassāni parisuddhaṃ akhaṇḍaṃ brahmacariyaṃ caramāne disvā "ime bhikkhū mānusake pañca kāmaguṇe pahāya dibabe kāme patthayantā samaṇadhammaṃ karontī"ti saññaṃ uppādenti, ayaṃpi tatheva uppādesi. Tasmā mānusake kāme sandiṭṭhike, dibbe ca kālike katvā evamāha. Na khvāhaṃ āvusoti āvuso ahaṃ sandiṭṭhike kāme hitvā na kālike kāme anudhāvāmi na patthemi na pihemi. Kālikañca khvāhaṃ āvusoti ahaṃ kho āvuso kālikaṃ kāmaṃ hitvā sandiṭṭhikaṃ lokuttaradhammaṃ anudhāvāmi. Iti thero cittānantaraṃ aladdhabbatāya dibbepi mānusakepi pañca kāmaguṇe kālikāti akāsi, cittānantaraṃ laddhabbatāya lokuttaradhammaṃ sandiṭaṭhikanti. Pañcasu kāmaguṇesu samohitesupi sampannakāmassāpi kāmino cittānantaraṃ icchiticchitārammaṇānubhavanaṃ na sampajjati. Cakkhudvāre iṭṭhārammaṇaṃ anubhavitukāmena hi cittakārapoṭṭhakāra- rūpakārādayo pakkosāpetvā "idaṃ nāma sajjethā"ti vattabbaṃ hoti, etthantare anekakoṭisatasahassāni cittāni uppajjitvā nirujjhanti. Atha pacchā taṃ ārammaṇaṃ sampāpuṇāti. Sesadvāresupi eseva nayo. Sotāpattimaggānantaraṃ pana sotā pattiphalameva uppajjati, antarā 3- aññassa cittassa vāro natthi. Sesaphalesupi eseva nayoti. So tamevatthaṃ gahetvā kālikā hi āvusotiādimāha. Tattha kālikāti vuttanayena samohitasampattināpi kālantare pattabbā. Bahudukkhāti pañca @Footnote: 1 i. samannāgato nāma hoti 2 cha.Ma., i. akatakāmakīḷoti 3 Sī. maggassa anantarā

--------------------------------------------------------------------------------------------- page43.

Kāmaguṇe nissāya pavattadukkhassa 1- bahutāya bahudukkhā. Taṃvatthukasseva upāyāsassa bahutāya bahūpāyāsā. Ādīnavo ettha bhiyyoti pañca kāmaguṇe nissāya laddhabbasukhato ādīnavo bhiyyo, dukkhameva bahutaranti attho. Sandiṭṭhiko ayaṃ dhammoti ayaṃ lokuttaradhammo yena yena adhigato hoti, tena tena parasaddhāya gantabbataṃ hitvā paccavekkhaṇañāṇena sayaṃ daṭṭhabboti sandiṭṭhiko. Attano phaladānaṃ sandhāya nāssa kāloti akālo, akāloyeva akāliko. Yo ettha ariyamaggadhammo, so attano pavattisamanantarameva phalaṃ detīti attho. "ehi passa imaṃ dhamman"ti evaṃ pavattaṃ ehipassavidhiṃ arahatīti ehipassiko. Ādittaṃ celaṃ vā sīsaṃ vā ajjhupekkhitvāpi bhāvanāvasena attano citte upaneyyaṃ 2- arahatīti opanayiko. Sabbehipi ugghaṭitaññūādīhi viññūhi "bhāvito me maggo, adhigataṃ phalaṃ, sacchikato nirodho"ti attani attani veditabboti paccattaṃ veditabbo viññūhīti. Ayamettha saṅkhepo, vitthāro pana visuddhimagge 3- dhammānussativaṇṇanā yaṃ vutto. Idāni sā devatā andho viya rūpavisesaṃ, therena kathitassa atthaṃ ajānantī kathañca bhikkhūtiādimāha. Tattha kathañcāti padassa "kathañca bhikkhu kālikā kāmā vuttā bhagavatā, kathaṃ bahudukkhā, kathaṃ bahūpāyāsā"ti evaṃ sabbapadehi sambandho veditabbo. Navoti aparipuṇṇapañcavasso bhikkhu hi navo nāma hoti, pañcavassato paṭṭhāya majjhimo, dasavassato paṭṭhāya thero. Aparo nayo:- aparipuṇṇadasavasso navo, dasavassato paṭṭhāya majjhimo, vīsativassato paṭṭhāya thero. Tesu 4- ahaṃ navoti vadati. Navopi ekacco sattaṭṭhavassakāle pabbajitvā dasa vassāni 5- sāmaṇerabhāveneva atikkanto cirapabbajito hoti, ahaṃ pana acirapabbajitoti vadati. Imaṃ dhammavinayanti imaṃ dhammañca vinayañca. Ubhayampetaṃ sāsanasseva nāmaṃ. Dhammena @Footnote: 1 cha.Ma. pattabbadukkhassa 2 cha.Ma. upanayaṃ Sī. upanayanaṃ @3 visuddhi. 1/272 chaanussatiniddesa: dhammānussatikathā 4 cha.Ma. tesaṃ @5 cha.Ma., i. dvādasaterasavassāni

--------------------------------------------------------------------------------------------- page44.

Hettha dve piṭakāni vuttāni, vinayena vinayapiṭakaṃ, iti tīhi piṭakehi pakāsitaṃ paṭipattiṃ adhunā āgatomhīti vadati. Mahesakkhāhīti mahāparivārāhi. Ekekassa hi devarañño koṭisataṃpi koṭisahassaṃpi parivāro hoti, te attānaṃ mahante ṭhāne ṭhapetvā tathāgataṃ passanti. Tattha amhādisānaṃ appesakkhānaṃ mātugāmajātikānaṃ kuto okāsoti dasseti. Mayaṃpi āgaccheyyāmāti idaṃ sā devatā "sacepi cakkavāḷaṃ pūretvā parisā nisinnā hoti, mahatāya 1- buddhavīthiyā satthu santikaṃ gantuṃ labhatī"ti ñatvā āha. Puccha bhikkhu puccha bhikkhūti thirakaraṇavasena āmeṇḍitaṃ 2- kataṃ. Akkheyyasaññinoti ettha "devo manusso gahaṭṭho pabbajito satto puggalo tisso pusso"tiādinā nayena akkheyyato sabbesaṃ akkhānaṃ sabbāsaṃ kathānaṃ vatthubhūtato pañcakkhandhā "akkheyyā"ti vuccanti. "satto naro poso puggalo itthī puriso"ti evaṃ saññā etesaṃ atthī"ti saññino, akkheyyaṃ eva saññino 3- akkheyyasaññino, pañcasu khandhesu sattapuggalādisaññinoti attho. Akkheyyasmiṃ patiṭṭhitāti pañcasu khandhesu aṭṭhahākārehi patiṭṭhitā. Ratto hi rāgavasena patiṭṭhito hoti, duṭṭho dosavasena, muḷho mohavasena, parāmaṭṭho diṭṭhivasena, thāmagato anusayavasena, vinibandho 4- mānavasena, aniṭṭhāgato 5- vicikicchāvasena, vikkhepagato uddhaccavasena patiṭṭhito hotīti. 6- Akkheyyaṃ apariññāyāti pañca khandhe tīhi pariññāhi aparijānitvā. Yogamāyanti maccunoti maccuno yogaṃ payogaṃ pakkhepaṃ upakkhepaṃ upakkamaṃ abbhantaraṃ āgacchanti, maraṇavasaṃ 7- āgacchantīti 8- attho. Evamimāya gāthāya kālikā 9- kāmā kathitā. Pariññāyāti ñātapariññā tīraṇapariññā pahānapariññāti imāhi tīhi pariññāhi parijānitvā. Tattha katamā ñātapariññā? pañcakkhandhe parijānāti "ayaṃ rūpakkhandho .pe. Ayaṃ viññāṇakkhandho, imāni nesaṃ @Footnote: 1 cha.Ma. i. mahatiyā 2 cha.Ma. āmeḍitaṃ 3 cha.Ma., i. akkheyyeseva saññinoti @4 cha.Ma. vinibaddho 5 cha.Ma. aniṭṭhaṅgato 6 iti-saddo na dissati @7 Sī. māravasaṃ 8 cha.Ma. gacchantīti 9 ka. kāyikā

--------------------------------------------------------------------------------------------- page45.

Lakkhaṇarasapaccupaṭṭhānapadaṭṭhānānī"ti, ayaṃ ñātapariññā. Katamā tīraṇapariññā? evaṃ ñātaṃ katvā pañcakkhandhe tīreti aniccato dukkhato rogatoti dvācattāḷīsāya ākārehi, ayaṃ tīraṇapariññā. Katamā pahānapariññā? evaṃ tīrayitvā aggamaggena pañcasu khandhesu chandarāgaṃ pajahati, ayaṃ pahānapariññā. Akkhātāraṃ na maññatīti evaṃ tīhi pariññāhi pañcakkhandhe parijānitvā khīṇāsavo bhikkhu akkhātāraṃ puggalaṃ na maññati. Akkhātāranti kammavasena kārakaṃ veditabbaṃ, akkhātabbaṃ kathetabbaṃ puggalaṃ na maññati, na passatīti attho. Kinti akkhātabbaṃ? "tisso"ti vā "pusso"ti vā evaṃ yena kenaci nāmena vā gottena vā pakāsetabbaṃ. Tañhi tassa na hotīti taṃ tassa khīṇāsavassa na hoti. Yena naṃ vajjāti yena naṃ "rāgena ratto"ti vā "dosena duṭṭho"ti vā "mohena muḷho"ti vāti koci vadeyya, taṃ kāraṇaṃ tassa khīṇāsavassa natthi. Sace vijānāsi vadehīti sace evarūpaṃ khīṇāsavaṃ jānāsi, "jānāmī"ti vadehi. No ce jānāsi, atha "na jānāmī"ti vadehi. Yakkhāti devataṃ ālapanto āha. Iti imāya kathāya sandiṭṭhiko navavidho lokuttaradhammo kathito. Sādhūti āyācanatthe nipāto. Yo maññatīti yo attānaṃ "ahaṃ samo"ti vā "visesī"ti vā "nihīno"ti vā maññati. Etena "seyyohamasmī"tiādayo tayo mānā gahitāva. Tesu gahitesu nava mānā gahitāva honti. So vivadetha tenāti so puggalo teneva mānena yena kenaci puggalena saddhiṃ "kena maṃ tvaṃ pāpuṇāsi, kiṃ jātiyā pāpuṇāsi, udāhu gottena, kulapadesena, vaṇṇapokkharatāya, bāhusaccena, dhutaguṇenā"ti evaṃ vivadeyya. Iti imāyapi upaḍḍhagāthāya kālikā kāmā kathitā. Tīsu vidhāsūti tīsu mānesu. "ekavidhena rūpasaṅgaho"tiādīsu 1- hi koṭṭhāso "vidhā"ti 2- vutto. "kathaṃvidhaṃ sīlavantaṃ vadanti, kathaṃvidhaṃ paññavantaṃ vadantī"tiādīsu 3- ākāro. 4- "tisso imā bhikkhave vidhā, katamā tisso? seyyohamasmīti vidhā, @Footnote: 1 abhi. saṅgaṇi. 34/584/168 rūpakaṇḍa 2 cha.Ma. vidho 3 saṃ. sagā. 15/95/61 nandanasutta @4 Ma. sabhāvo, aṭṭhasāsinī hanṛ´ā 448 rūpavibhattiekakaniddesavaṇṇanā

--------------------------------------------------------------------------------------------- page46.

Sadisohamasmīti vidhā, hīnohamasmīti vidhā"tiādīsu 1- māno "vidhā"ti vutto, idhāpi mānova. Tena vuttaṃ "tīsu vidhāsūti tīsu mānesū"ti. Avikampamānoti so puggalo etesu saṅkhepato tīsu, vitthārato navasu mānesu na kampati na calati. Samo visesīti na tassa hotīti tassa pahīnamānassa khīṇāsavassa "ahaṃ sadiso"ti vā "seyyo"ti vā "hīno"ti vā na hotīti dasseti. Pacchimapadaṃ vuttanayameva. Iti imāyapi upaḍḍhagāthāya navavidho sandiṭṭhiko lokuttaradhammo kathito. Pahāsi saṅkhanti "paṭisaṅkhā yoniso āhāraṃ āhāretī"tiādīsu 2- paññā "saṅkhā"ti āgatā. "atthi te koci gaṇako vā muddiko vā saṅkhāyiko vā, yo pahoti gaṅgāya vālikaṃ gaṇetun"ti 3- ettha gaṇanā. "saññānidānā hi papañcasaṅkhā"tiādīsu 4- koṭṭhāso. "yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā"ti 5- ettha paṇṇatti "saṅkhā"ti āgatā. Idhāpi ayameva adhippetā. Pahāsi saṅkhanti padassa hi ayamattho 6- :- ratto duṭṭho muḷhoti imaṃ paṇṇattiṃ khīṇāsavo pahāsi jahi pajahīti. Na vimānamajjhagāti navabhedaṃ tividhamānaṃ na upagato. Nivāsanaṭṭhena vā mātukucchi "vimānan"ti vuccati, taṃ āyatiṃ paṭisandhivasena na upagacchītipi attho. Anāgatatthe atītavacanaṃ. Acchejjīti chindi. Chinnaganthanti cattāro ganthe chinditvā ṭhitaṃ. Anighanti niddukkhaṃ. Nirāsanti nittaṇhaṃ. Pariyesamānāti olokayamānā. Nājjhagamunti na adhigacchanti na vindanti na passanti. Vattamānatthe atītavacanaṃ. Idha vā huraṃ vāti idha loke vā paraloke vā. Sabbanivesanesūti tayo bhavā, catasso yoniyo, pañca gatiyo, satta viññāṇaṭṭhitiyo, nava sattāvāsā, iti imesu sabbesupi sattanivesanesu evarūpaṃ khīṇāsavaṃ kāyassa bhedā upapajjamānaṃ vā upapannaṃ vā 7- na passantīti attho. Imāya gāthāya sandiṭṭhikaṃ lokuttaradhammameva kathesi. @Footnote: 1 saṃ. mahā. 19/162/52 vidhāsutta 2 saṃ. saḷā. 18/185/131 lokakāmaguṇavagga,- @ 318/221 āsīvisavagga (syā) 3 saṃ. saḷā. 18/756/457 abyākatasaṃyutta @4 khu. sutta 25/881/506 kalahavivādasutga 5 abhi. saṅgaṇi. 34/1313/297 nikkhepakaṇḍa @6 cha.Ma. ayamevattho 7 cha.Ma. uppajjamānaṃ vā uppannaṃ vā

--------------------------------------------------------------------------------------------- page47.

Imañca gāthaṃ sutvā sāpi devatā atthaṃ sallakkhesi, teneva kāraṇena imassa khvāhaṃ bhantetiādimāha. Tattha pāpaṃ na kayirāti gāthāya dasakusalakammapathavasenapi kathetuṃ vaṭṭati aṭṭhaṅgikamaggavasenapi. Dasakusalakammapathavasena tāva vacasāti catubbidhaṃ vacīsucaritaṃ gahitaṃ. Manasāti tividhaṃ manosucaritaṃ gahitaṃ. Kāyena vā kiñcana sabbaloketi tividhaṃ kāyasucaritaṃ gahitaṃ. Ime tāva dasakusalakammapathadhammā honti. Kāme pahāyāti iminā pana kāmasukhallikānuyogo paṭikkhitto. Satimā sampajānoti iminā dasakusalakammapathakārakaṃ 1- satisampajaññaṃ gahitaṃ. Dukkhaṃ na sevetha anatthasañhitanti iminā attakilamathānuyogo paṭisiddho. Iti devatā "ubho ante vajjetvā kārakehi 2- satisampajaññehi saddhiṃ dasakusalakammapathadhamme tumhehi kathite ājānāmi bhagavā"ti vadati. Aṭṭhaṅgikamaggavasena pana ayaṃ nayo:- tasmiṃ kira ṭhāne mahatīdhammadesanā ahosi. Desanāpariyosāne sā devatā yathāṭṭhāne ṭhitāva desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhāya attanā adhigataṃ aṭṭhaṅgikamaggaṃ dassentī evamāha. Tattha vacasāti sammāvācā gahitā, mano pana aṅgaṃ na hotīti manasāti maggasampayuttakacittaṃ 3- gahitaṃ. Kāyena vā kiñcana sabbaloketi sammākammanato gahito, ājīvo pana vācākammantapakkhikattā gahitova hoti. Satimāti iminā vāyāmasatisamādhayo gahitā. Sampajānoti padena sammādiṭṭhi sammāsaṅkapPo. Kāme pahāya dukkhaṃ na sevethāti padadvayena antadvayavajjanaṃ. 4- Iti ime dve ante anupagamma majjhimaṃ paṭipadaṃ tumhehi kathitaṃ ājānāmi bhagavāti vatvā tathāgataṃ gandhamālādīhi pūjetvā padakkhiṇaṃ katvā pakkāmīti. Samiddhisuttavaṇṇanā niṭṭhitā. Nandanavaggo dutiyo. ----------- @Footnote: 1 cha.Ma....kāraṇaṃ 2 cha.Ma. vivajjetvā kāraṇehi @3 Sī. maggasampayuttaṃ..., cha.Ma. maggasampayuttakaṃ cittaṃ 4 Sī. antadvayavajjaṃ


             The Pali Atthakatha in Roman Book 11 page 38-47. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1000&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1000&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=44              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=248              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=209              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=209              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]