ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        5. Arahantasuttavaṇṇanā
       [25] Pañcame katāvīti catūhi maggehi katakicco. Ahaṃ vadāmīti ayaṃ
devatā vanasaṇḍavāsinī, sā araññikānaṃ bhikkhūnaṃ "ahaṃ bhuñjāmi, ahaṃ nisīdāmi,
mama patto, mama cīvaran"tiādikathāvohāraṃ sutvā cintesi "ahaṃ ime bhikkhū
`khīṇāsavā'ti maññāmi, khīṇāsavānañca nāma evarūpā attūpaladdhinissitakathā hoti,
na hoti nukho"ti jānanatthaṃ evaṃ pucchati.
       Samaññanti 2-  lokaniruttiṃ lokavohāraṃ. Kusaloti khandhādikusalo.
Vohāramattenāti upaladdhinissitakathaṃ hitvā vohārabhedaṃ akaronto "ahaṃ mamā"ti
vadeyya. "khandhā bhuñjanti, khandhā nisīdanti, khandhānaṃ patto, khandhānaṃ
cīvaran"ti hi vutte vohārabhedo hoti, na koci jānāti. Tasmā evaṃ avatvā
lokavohārena voharatīti.
       Atha devatā "yadi diṭṭhiyā vasena na vadati, mānavasena nukho vadatī"ti
cintetvā puna yo hotīti pucchi. Tattha mānaṃ nukhoti so bhikkhu mānaṃ
upagantavā mānavasena vadeyya nukhoti. Atha bhagavā "ayaṃ devatā khīṇāsavaṃ samānaṃ
viya karotī"ti cintetvā "khīṇāsavassa navavidhopi māno pahīno"ti dassento
paṭigāthaṃ āha. Tattha vidhūpitāti vidhaṃsitā. 3- Mānaganthassāti mānā ca ganthā
ca assa. Maññatanti 4- maññanaṃ. Tividhaṃpi taṇhādiṭṭhimānamaññanaṃ so vītivatto,
atikkantoti  attho. Sesaṃ uttānamevāti. Pañcamaṃ.
@Footnote: 1 cha.Ma. namassā  2 cha.Ma. sāmaññanti  3 cha.Ma. vidhamitā Ma. viddhaṃsitā  4 Sī. mānanti



             The Pali Atthakatha in Roman Book 11 page 51. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1344              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1344              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=64              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=411              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=355              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=355              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]