ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page54.

4. Satullapakāyikavagga 1. Sabbhisuttavaṇṇanā [31] Satullapakāyikavaggassa paṭhame satullapakāyikāti sataṃ dhammasamādānavasena ullapitvā sagge nibbattāti satullapakāyikā. Tatridaṃ vatthuṃ:- sambahulā kira samuddavāṇijā nāvāya samuddaṃ pakkhandiṃsu. Tesaṃ khittasaravegena gacchantiyā nāvāya sattame divase samuddamajjhe mahantaṃ uppātikaṃ 1- pātubhūtaṃ, mahāummiyo 2- uṭṭhahitvā nāvaṃ udakassa pūrenti. Nāvāya nimmujjamānāya mahājano attano attano devatānaṃ nāmāni gahetvā āyācanādīni karonto paridevi. Tesaṃ majjhe eko puriso "atthi nu no me evarūpe bhaye patiṭṭhā"ti āvajjento attano parisuddhāni saraṇāni ceva sīlāni ca disvā yogī viya pallaṅkaṃ ābhujitvā nisīdi. Tametaṃ 3- itare abhayakāraṇaṃ pucchiṃsu. So tesaṃ kathesi "āma bho 4- ahaṃ nāvaṃ abhiruhanadivaseva bhikkhusaṃghassa dānaṃ datvā saraṇāni ceva sīlāni ca aggahesiṃ, tena me bhayaṃ natthī"ti. Kiṃ pana sāmi etāni aññesaṃpi vaṭṭantīti. 5- Āma vaṭṭantīti. Tenahi amhākaṃpi dethāti. So te manusse sataṃ sataṃ katvā satta koṭṭhāse akāsi, tato pañca sīlāni adāsi. tesu paṭhamaṃ janasataṃ 6- gopphakamatte udake ṭhitaṃ aggahesi, dutiyaṃ jānumatte, tatiyaṃ kaṭimatte, catutthaṃ nābhimatte, pañcamaṃ thanamatte, chaṭṭhaṃ galappamāṇe, sattamaṃ mukhena loṇodake pavisante aggahesi. So tesaṃ sīlāni datvā "aññaṃ tumhākaṃ paṭisaraṇaṃ natthi, sīlameva āvajjethā"ti ugghosesi. Tāni sattapi satāni 7- tattha kālaṃ katvā āsannakāle gahitasīlaṃ nissāya tāvatiṃsabhavane nibbattiṃsu, tesaṃ ghaṭāvaseneva vimāni nibbattiṃsu. Sabbamajjhe ācariyassa yojanasatikaṃ suvaṇṇavimānaṃ nibbatti, avasesāni tassa parivārāni hutvā sabbaheṭṭhimaṃ dvādasayojanikaṃ ahosi. Te nibbattakkhaṇeyeva kammaṃ āvajjentā ācariyaṃ nissāya taṃ sampattilābhaṃ ñatvā "gacchāma tāva, @Footnote: 1 cha.Ma. uppātitaṃ, Sī. ugghāṭikaṃ 2 cha.Ma. mahāūmiyo 3 cha.Ma. tamenaṃ, i. tameva @4 cha.Ma., i. ambho 5 cha.Ma., i. vattantīti evamuparipi 6 cha.Ma., i. jaṅghasataṃ @7 cha.Ma. jaṅghasatāni

--------------------------------------------------------------------------------------------- page55.

Dasabalassa santike amhākaṃ ācariyassa vaṇṇaṃ kathessāmā"ti 1- majjhimayāmasamanantare bhagavantaṃ upasaṅkamiṃsu, tāsu cha devatā 2- ācariyassa vaṇṇabhaṇanatthaṃ ekekaṃ gāthaṃ abhāsiṃsu. Tattha sabbhirevāti paṇḍitehi sappurisehi eva. Rakāro padasandhikaro. Samāsethāti saha nisīdeyya. Desanāsīsameva cetaṃ, sabbairiyāpathe sabbhireva saha kappeyyāti 3- attho. Kubbethāti kareyya. Santhavanti mittasanthavaṃ. Taṇhāsanthavo pana na kenaci saddhiṃ kātabbo, mittasanthavo buddhapaccekabudadhabuddhasāvakehi saha kātabbo. Idaṃ sandhāyetaṃ vuttaṃ. Satanti buddhādīnaṃ sappurisānaṃ. Saddhammanti pañcasīladasasīlacatusatipaṭṭhānādibhedaṃ saddhammaṃ, idha pana pañcasīlaṃ adhippetaṃ. Seyyo hotīti vuḍḍhi hoti. Na pāpiyoti lāmakaṃ kiñci na hoti. Nāññatoti vālikādīhi telādīni viya aññato andhabālato paññā nāma na labbhati, tilādīhi pana telādīni viya sataṃ dhammaṃ ñatvā paṇḍitameva sevanto bhajanto labhatīti. Sokamajjheti sokavatthūnaṃ sokānugatānaṃ vā sattānaṃ majjhe gato na socati bandhulasenāpatissa 4- upāsikā viya, pañcannaṃ corasatānaṃ majjhe dhammasenāpatissa saddhivihāriko saṅkiccasāmaṇero viya ca. Ñātimajjhe virocatīti ñātigaṇamajjhe saṅkiccattherassa saddhivihāriko adhimuttakasāmaṇero viya sobhati. So kirassa 5- bhāgineyyo hoti, atha naṃ thero āha "sāmaṇera mahallakosi jāto, gaccha, vassāni pucchitvā ehi, upasampādessāmī"ti. So "sādhū"ti theraṃ vanditvā pattacīvaramādāya corāṭaviyā orabhāge bhaginiyā gāmaṃ gantvā piṇḍāya cari, bhaginī naṃ 6- disvā vanditvā gehe nisīdāpetvā bhojesi. So katabhattakicco vassāni pucchi. Sā "ahaṃ na jānāmi, mātā me jānātī"ti āha. Atha so "tiṭṭhatha tumhe, ahaṃ mātu santikaṃ gamissāmī"ti aṭaviṃ otiṇṇo. Tamenaṃ dūratova corapuriso 7- disvā corānaṃ āṇāpesi. 8- Corā "sāmaṇero kireko aṭaviṃ otiṇṇo, gacchatha naṃ ānethā"ti @Footnote: 1 cha.Ma., i. katheyyāmā"ti 2 cha.Ma. tā devatā 3 cha.Ma. kubbeyyāti @4 cha.Ma., i. bandhulamallasenāpatissa 5 cha.Ma. kira therassa 6 cha.Ma., i. taṃ bhaginī @7 cha.Ma. carapuriso 8 cha.Ma.,i. ārocesi

--------------------------------------------------------------------------------------------- page56.

Āṇāpetvā ekacce "mārema 1- nan"ti āhaṃsu, ekacce vissajjemāti. 2- Sāmaṇeropi cintesi "ahaṃ sekkho sakaraṇīyo, imehi saddhiṃ mantetvā sotthimattānaṃ karissāmī"ti corajeṭṭhakaṃ āmantetvā "upamante āvuso karissāmī"ti imā gāthā abhāsi:- "ahu atītamaddhānaṃ araññasmiṃ brahāvane cheto 3- kūṭāni oḍetvā campakaṃ 4- avadhī tadā. Campakañca mataṃ 5- disvā ubbiggā migapakkhino ekarattiṃ apakkāmuṃ `akiccaṃ vattate idha'. Tatheva samaṇaṃ hantvā atimuttaṃ akiñcanaṃ addhiyā 6- nāgamissanti dhanātītā gamissathā"ti. 7- Saccaṃ kho samaṇo āha atimutto akiñcano addhiyā nāgamissanti dhanajāni bhavissati. Sace paṭipathe disvā nārocessasi kassaci tava saccamanurakkhanto gaccha bhante yathāsukhanti. So tehi corehi vissajjito gacchanto ñātayopi disvā tesampi na ārocesi. Atha ne 8- anuppatte corā gahetvā viheṭhayiṃsu, uraṃ paharitvā paridevamānaṃ cassa mātaraṃ corā etadavocuṃ:- "kinte hoti adhimutto udare vasitoti bhāsasi 9- puṭṭhā me amma akkhāhi kathaṃ jānemu taṃ mayan"ti. Adhimuttassa ahaṃ mātā ayañca janako pitā bhaginī bhātaro cāpi sabbeva idha ñātayo. Akiccakārī adhimutto yaṃ disvā na nivāraye etaṃ kho vattaṃ samaṇānaṃ ariyānaṃ dhammajīvinaṃ. @Footnote: 1 Sī.,Ma. māretha 2 Ma. vissajjetha 3 cha.Ma., i. ceto 4 cha.Ma., i. sasakaṃ @5 Ma. vadhaṃ 6 cha.Ma., i. addhikā evamuparipi 7 cha.Ma., i. dhanajāni bhavissati @8 cha.Ma., i. te 9 cha.Ma. vasiko asi, i. vasitoti ca

--------------------------------------------------------------------------------------------- page57.

Saccavādī adhimutto yaṃ disvā na nivāraye adhimuttassa suciṇṇena saccavādissa bhikkhuno. Sabbeva abhayaṃ pattā sotthiṃ gacchantu ñātayoti. Evaṃ te corehi vissajjitā gantvā adhimuttaṃ āhaṃsu:- "tava tāta suciṇṇena saccavādissa bhikkhuno sabbeva abhayaṃ pattā sotthipaccāgamāmhase"ti. 1- Te 2- pañcasatā corā pasādaṃ āpajjitvā adhimuttassa sāmaṇerassa santike pabbajiṃsu. So te ādāya upajjhāyassa santikaṃ gantvā paṭhamaṃ attanā upasampanno pacchā te pañcasate attano antevāsike katvā upasampādesi. Te adhimuttattherassa ovāde ṭhitā sabbe aggaphalaṃ arahattaṃ pāpuṇiṃsu. Imamatthaṃ gahetvā devatā "sataṃ saddhammamaññāya, ñātimajjhe virocatī"ti āha. Sātatanti satataṃ sukhaṃ vā ciraṃ sukhaṃ vā 3- tiṭṭhantīti vadati. Sabbāsaṃ voti sabbāsaṃ tumhākaṃ. Pariyāyenāti kāraṇena. Sabbadukkhā pamuccatīti na kevalaṃ seyyova hoti, na ca kevalaṃ paññaṃ labhati, sokamajjhe na socati, ñātimajjhe virocati, sugatiyaṃ nibbattati, ciraṃ sukhaṃ tiṭṭhati, sakalasmā pana vaṭṭadukkhāpi pamuccatīti. Paṭhamaṃ.


             The Pali Atthakatha in Roman Book 11 page 54-57. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1413&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1413&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=78              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=480              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=424              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=424              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]