ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page60.

3. Sādhusuttavaṇṇanā [33] Tatiye udānaṃ udānesīti udāhāraṃ udāhari. Yathā hi yaṃ telaṃ pamāṇaṃ 1- gahetuṃ na sakkoti visanditvā gacchati, taṃ avasesakoti 2- vuccati. Yaṃ ca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ oghoti vuccati, evameva yaṃ pītivacanaṃ dahayaṃ gahetuṃ na sakkoti, adhikaṃ hutvā anto asaṇṭhahitvā bahi nikkhamati, taṃ udānanti vuccati, evarūpaṃ pītimayavacanaṃ nicchāresīti attho. Saddhāyapi sāhu dānanti kammañca kammaphalañca saddahitvāpi dinnadānaṃ sāhu laddhakaṃ bhaddakameva. Āhūti kathenti. Kathaṃ panetaṃ ubhayaṃ samaṃ nāma hotīti? jīvitabhīruko hi yujjhituṃ na sakkoti, khayabhīruko dātuṃ na sakkoti. "jīvitaṃ ca rakkhissāmi yujjhissāmi cā"ti hi vadanto na yujjhati. Jīvate pana ālayaṃ vissajjetvā chejjaṃ vā hotu maraṇaṃ vā, gamissāmetaṃ issariyan"ti ussahantova yujjhati. "bhoge ca rakkhissāmi, dānaṃ ca dassāmī"ti vadanto na dadāti. Bhogesu pana ālayaṃ vissajjetvā mahādānaṃ dassāmīti ussahantova deti. Evaṃpi 3- dānañca yuddhañca samaṃ hoti. Kiñci bhiyyo:- appāpi santā bahuke jinantīti yathā ca yuddhe appāpi vīrapurisā bahuke bhīrukapurise jinanti, evaṃ saddhādisampanno appakaṃpi dānaṃ dadanto bahumaccheraṃ maddati, bahuñca dānavipākaṃ adhigacchati. Evaṃpi dānaṃ ca yuddhaṃ ca samānaṃ. Tenevāha:- "appaṃpi ce saddahāno dadāti teneva so hoti sukhī paratthā"ti. Imassa ca panatthassa pakāsanatthaṃ ekasāṭakabrāhmaṇavatthuṃ ca aṅkuravatthuṃ ca vitthāretabbaṃ. Dhammaladdhassāti dhammena samena laddhassa bhogassa dhammaladdhassa ca puggalassa. Ettha puggalo laddhadhammo nāma adhigatadhammo ariyapuggalo. Iti yaṃ dhammaladdhassa bhogassa dānaṃ dhammaladdhassa ariyapuggalassa dīyati, taṃpi sādhūti attho. Yo dhammaladdhassāti imasmiṃpi gāthāpade ayameva attho. Uṭṭhānaviriyādhigatassāti @Footnote: 1 cha.Ma., i. mānaṃ 2 Sī. avasekoti. 3 cha.Ma. evaṃ

--------------------------------------------------------------------------------------------- page61.

Uṭṭhānena ca viriyena ca adhigatassa bhogassa. Vetaraṇinti 1- desanāsīsamattamevetaṃ. Yamassa pana vetaraṇimpi 2- sañjīvakāḷasuttādayopi ekatiṃsa mahānirayepi sabbasova atikkamitvāti attho. Viceyya dānanti vicinitvā dinnadānaṃ. Tattha dve vicinanā dakkhiṇāvicinanaṃ ca dakkhiṇeyyavicinanaṃ ca. Tesu lāmakalāmake paccaye apanetvā paṇītapaṇīte vicinitvā tesaṃ dānaṃ dakkhiṇāvicinanaṃ nāma. Vipannasīle ito bahiddhā chanavuti 3- pāsaṇḍabhede vā dakkhiṇeyyaṃ pahāya sīlādiguṇasampannānaṃ sāsane pabbajitānaṃ dānaṃ dakkhiṇeyyavicinanaṃ nāma. Evaṃ dvīhākārehi viceyya dānaṃ. Sugatappasaṭṭhanti sugatena vaṇṇitaṃ. Tattha dakkhiṇeyyavicinanaṃ dassento ye dakkhiṇeyyātiādimāha. Vījāni 4- vuttāni yathāti iminā pana dakkhirāvicinanaṃ āha. Avicinabījasadisā 5- hi vicinitvā gahitā paṇītapaṇītā deyyadhammāti. Pāṇesupi sādhu saṃyamoti pāṇesu saṃyatabhāvopi bhaddako. Ayaṃ devatā itarāhi kathitaṃ dānānisaṃsaṃ atikkamitvā sīlānisaṃsaṃ kathetuṃ āraddhā. Aheṭhayaṃ caranti avihiṃsanto caramāno. Parūpavādāti parassa upavādabhayena. Bhayāti upavādabhayā. Dānā ca kho dhammapadaṃva seyyoti dānato nibbānasaṅkhātaṃ dhammapadameva seyyo. Pubbe ca hi pubbatareva 6- santoti pubbe vā kassapabuddhādikāle pubbatare vā 7- konāgamanabuddhādikāle, sabbepi vā ete pubbe ca pubbatare ca santo nāmāti. Tatiyaṃ.


             The Pali Atthakatha in Roman Book 11 page 60-61. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1568&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1568&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=94              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=583              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=506              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=506              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]