ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         4. Nasantisuttavaṇṇanā
       [34] Catutthe kamanīyānīti rūpādīni iṭṭhārammaṇāni. Apunāgamanaṃ anāgantvā 8-
puriso maccudheyyāti tebhūmikavaṭṭasaṅkhātā maccudheyyā apunāgamanasaṅkhātaṃ
nibbānaṃ anāgantā. Nibbānaṃ hi patvā 9- punāgacchanti, tasmā taṃ
apunāgamananti vuccati. Taṃ kāmesu baddho ca pamatto ca anāgantā nāma
hoti, sotaṃ pāpuṇituṃ na sakkoti, tasmā evamāha. Chandajanti taṇhāchandato
@Footnote: 1 Ma. vettaraṇīti evamuparipi   2 Ma. vettaraṇīpi   3 cha.Ma., i. pañcanavuti.
@4 cha.Ma., i. bījāni  5 cha.Ma. avipannabījasadisā  6 cha.Ma. pubbatare ca
@7 cha.Ma., i. pubbe ca...dikāle pubbatare ca  8 cha.Ma. sattā
@9  cha.Ma. anāgantā, i. apunāgantā

--------------------------------------------------------------------------------------------- page62.

Jātaṃ. Aghanti pañcakkhandhadukkhaṃ. Dutiyapadaṃ tasseva vevacanaṃ. Chandavinayā aghavinayoti taṇhāvinayena pañcakkhandhavinayo. Aghavinayā dukkhavinayoti pañcakkhandhavinayena vaṭṭadukkhaṃ vinītameva hoti. Citrānīti ārammaṇacittāni. Saṅkapparāgoti saṅkappitarāgo. Evamettha vatthukāmaṃ paṭikkhipitvā kilesakāmo kāmoti vutto. Ayaṃ panattho pasurasuttena 1- vibhāvetabbo. Pasuraparibbājako hi therena "saṅkapparāgo purisassa kāmo"ti vutte:- "na te kāmā yāni citrāni loke saṅkapparāgaṃ ca vadesi kāmaṃ saṅkappayaṃ akusalavitakke bhikkhūpi te hehinti kāmabhogī"ti āha. Atha naṃ thero avoca:- "te ce kāmā yāni citrāni loke saṅkapparāgaṃ na vadesi kāmaṃ passanto rūpāni manoramāni satthāpi te hehiti kāmabhogī. Suṇanto saddāni ghāyanto gandhāni sāyanto rasāni phusanto phassāni manorammāni satthāpi te hehiti kāmabhogī"ti. Athettha dhīrāti atha etesu ārammaṇesu paṇḍitā chandarāgaṃ vinayanti. Saṃyojanaṃ sabbanti dasavidhampi saṃyojanaṃ. Akiñcananti rāgakiñcanādivirahitaṃ. Nānupatanti dukkhāti vaṭṭadukkhā pana tassa upari na patanti. Iccāyasmā mogharājāti "pahāsi saṅkhan"ti gāthaṃ sutvā tāsaṃ pi 3- parisati anusandhikusalo mogharājā nāma thero "imissā gāthāya attho na yathānusandhigato"ti cintetvā yathānusandhiṃ ghaṭento evamāha. Tattha idha vā huraṃ vāti idha loke vā paraloke vā. Naruttamaṃ atthacaraṃ narānanti kiñcāpi sabbakhīṇāsavā naruttamā @Footnote: 1 khu. sutta 25/831 ādi/496 aṭṭhakavagga @2 hehitīti hessati bhaveyyāti atthoti ṭīkā 3 cha.Ma. tassaṃ, Sī. tāyaṃ, Ma. tāsaṃ

--------------------------------------------------------------------------------------------- page63.

Ceva atthacarā ca narānaṃ, thero pana dasabalaṃ sandhāyevamāha. Ye taṃ namassanti pasaṃsiyā teti yadi tathā vimuttaṃ devamanussā namassanti, atha ye taṃ bhagavantaṃ kāyena vā vācāya vā anupaṭipattiyā vā namassanti, te kiṃ pasaṃsiyā, udāhu apasaṃsiyāti. Bhikkhūti mogharājattheraṃ ālapati. Aññāya dhammanti catusaccadhammaṃ jānitvā. Saṅagātītā 1- tepi bhavantīti ye taṃ kāyena vācāya vā anupaṭipattiyā vā namassanti, te catusaccadhammaṃ aññāya vicikicchaṃ pahāya saṅgātītāpi 1- honti, pasaṃsiyāpi hontīti. Catutthaṃ.


             The Pali Atthakatha in Roman Book 11 page 61-63. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1612&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1612&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=102              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=648              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=565              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=565              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]