ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         7. Samayasuttavaṇṇanā
      [37] Sattame sakkesūti "sakyā vata bho kumārā"ti  1- udānaṃ paṭicca
sakkāti laddhanāmānaṃ rākumārānaṃ nivāso ekopi janapado ruḷhisaddena
sakkāti vuccati. Tasmiṃ sakkesu janapade. Mahāvaneti sayaṃ jāte aropite
himavantena saddhiṃ ekābaddhe mahāvane. Sabbeheva arahantehīti imaṃ suttaṃ
kathitadivaseyeva pattaarahantehi.
       Tatrāyaṃ anupubbīkathā:- sākiyakoliyā kira kapilavatthunagarassa ca koliyanagarassa
ca antare rohiṇiṃ nāma nadiṃ ekeneva āvaraṇena bandhāpetvā sassāni
kārenti. Atha jeṭṭhamūlamāse sassesu milāyantesu ubhayanagaravāsikānaṃ kammakarā 2-
sannipatiṃsu. Tattha lokiyanagaravāsino āhaṃsu "idaṃ udakaṃ ubhato hariyamānaṃ 3- na
tumhākaṃ, na amhākaṃ pahossati, 4- amhākaṃ pana sassaṃ ekaudakeneva nipphajjissati,
idaṃ udakaṃ amhākaṃ dethā"ti. Kapilavatthuvāsino āhaṃsu "tumhesu koṭṭhe pūretvā
ṭhitesu mayaṃ rattasuvaṇṇanīlamaṇikāḷakahāpaṇe ca gahetvā pacchipasibbakādihatthā na
sakkhissāma tumhākaṃ gharadvāre vicarituṃ, amhākaṃpi sassaṃ ekeneva udakena
nipphajjissati, idaṃ udakaṃ amhākaṃ dethā"ti. "na mayaṃ dassāmā"ti. "mayaṃpi na
dassāmā"ti. Evaṃ kathaṃ vaḍḍhetvā eko uṭṭhāya ekassa pahāraṃ adāsi, sopi
aññassāti evaṃ aññamaññaṃ paharitvā rājakulānaṃ jātiṃ ghaṭṭetvā kalahaṃ vaḍḍhayiṃsu.
       Koliyakammakarā 2- vadanti "tumhe kapilavatthuvāsino 5- dārake gahetvā
tajjetha, 6- ye soṇasiṅgālādayo viya attano bhaginīhi saddhiṃ saṃvāsaṃ vasiṃsu, etesaṃ
@Footnote: 1 dī.Sī. 9/267/93 dāsīputtavāda 2 cha.Ma., i. kammakārā evamuparipi
@3 cha.Ma., i. āhariyamānaṃ  4 Ma., Sī., i. pahoti  5 cha.Ma., i. kapilavatthuvāsike
@6 cha.Ma. gajjatha evamuparipi
Hatthino ca assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantī"ti. Te
sākiyakammakarā vadanti "tumhedāni kuṭṭhino dārake gahetvā tajjetha, ye
anāthā nigatikā tiracchānā viya kolarukkhe vasiṃsu, etesaṃ hatthino ca assā ca
phalakāvudhāni ca amhākaṃ kiṃ karissantī"ti. Te gantvā  tasmiṃ kamme niyuttāmaccānaṃ
kathesuṃ, amaccā rājakulānaṃ kathesuṃ, tato sākiyā "bhaginīhi saddhiṃ saṃvasitakānaṃ thāmaṃ
ca balaṃ ca dassessāmā"ti yuddhasajjā nikkhamiṃsu. Koliyāpi "kolarukkhavāsīnaṃ
thāmaṃ ca balaṃ ca dassessāmā"ti yuddhasajjā nikkhamiṃsu.
       Bhagavāpi rattiyā paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento
ime evaṃ yuddhasajje nikkhamante addasa. Disvā "mayi gate ayaṃ kalaho
vūpasamissati nukho"ti 1-  upadhārayanto "ahamettha gantvā kalahavūpasamanatthaṃ tīṇi
jātakāni kathessāmi, tato kalaho vūpasamissati. Atha sāmaggidīpanatthāya dve
jātakāni kathetvā attadaṇḍasuttaṃ dassessāmi. Desanaṃ sutvā ubhayanagaravāsinopi
aḍḍhatiyāni aḍḍhatiyāni kumārasatāni dassanti, ahante pabbājessāmi, tadā
mahāsamāgamo bhavissatī"ti sanniṭṭhānamakāsi. Tasmā imesu yuddhasajjesu nikkhamantesu
kassaci anārocetvā sayameva pattacīvaramādāya gantvā dvinnaṃ senānaṃ antare
ākāse pallaṅkaṃ ābhujitvā chabbaṇṇaraṃsiyo vissajjetvā nisīdi.
      Kapilavatthuvāsino bhagavantaṃ disvāva "amhākaṃ ñātiseṭṭho satthā āgato,
diṭṭho nukho tena amhākaṃ kalahakaraṇabhāvo"ti cintetvā "na kho pana sakkā
bhagavati āgate amhehi parassa sarīre satthaṃ pātetuṃ, koliyanagaravāsino amhe
hanantu vā bajjhantu vā"ti āvudhāni chaḍḍetvā bhagavantaṃ vanditvā nisīdiṃsu.
Koliyanagaravāsinopi tatheva cintetvā āvudhāni chaḍḍetvā bhagavantaṃ vanditvā
nisīdiṃsu.
      Bhagavā jānantova "kasmā āgatattha mahārājā"ti pucchi. "na bhagavā
titthakīḷāyanapabbatakīḷāyananadīkīḷāyanagiridassanatthaṃ, imasmiṃ pana ṭhāne saṅgāmaṃ
paccupaṭṭhāpetvā āgatamhā"ti. Kiṃ nissāya vo kalaho mahārājāti. Udakaṃ
@Footnote: 1 cha.Ma. nukho udāhu no"ti
Bhanteti. Udakaṃ kiṃ agghati mahārājāti. Appaṃ bhanteti. Paṭhavī nāma kiṃ agghati
mahārājāti. Anagghā bhanteti. Khattiyā kiṃ agghantīti. Khattiyā nāma anagghā
bhanteti. Appamūlakaṃ udakaṃ nissāya kimatthaṃ anagghe khattiye nāsetha mahārāja,
kalahe assādo nāma natthi, kalahavasena mahārāja aṭṭhāne veraṃ katvā ekāya
rukkhadevatāya kāḷasīhena saddhiṃ baddhāghāto sakalaṃpi imaṃ kappaṃ anuppavattoyevāti 1-
vatvā phandanajātakaṃ 2- kathesi. Tato "parapattiyena nāma mahārāja na bhavitabbaṃ
parapattiyā hutvā hi ekassa sasakassa kathāya tiyojanasahassavitthate himavante
catuppadagaṇā mahāsamuddaṃ pakkhandino ahesuṃ. Tasmā parapattiyena na bhavitabban"ti
vatvā paṭhavīudriyanajātakaṃ 3- kathesi. Tato "kadāci mahārāja dubbalopi mahābalassa
randhaṃ vivaraṃ passati, kadāci mahābalo dubbalassa. Laṭukikāpi hi sakuṇikā
hatthināgaṃ ghātesī"ti laṭukikajātakaṃ 4- kathesi. Evaṃ kalahavūpasamanatthāya tīṇi jātakāni
kathetvā sāmaggiparidīpanatthāya dve jātakāni kathesi. Kathaṃ? samaggānaṃ hi
mahārāja koci otāraṃ nāma passituṃ na sakkotīti vatvā rukkhadhammajātakaṃ  5-
kathesi. Tato "samaggānaṃ mahārāja koci vivaraṃ passituṃ nāsakkhi. Yadā pana
aññamaññaṃ vivādamakaṃsu, atha te nesādaputto jīvitā voropetvā ādāya gatoti
vivāde assādo nāma natthī"ti vatvā vaṭṭakajātakaṃ 6- kathesi. Evaṃ imāni
pañca jātakāni kathetvā avasāne attadaṇḍasuttaṃ 7- kathesi.
       Rājāno ca pasannā "sace satthā nāgamissa, mayaṃ sahatthā aññamaññaṃ
vadhitvā lohitanadiṃ pavattayissāma. Amhākaṃ puttabhātaro ca gehadvāre na
passāma, 8- sāsanapaṭisāsanaṃpi no āharaṇako nābhavissa. Satthāraṃ nissāya no
jīvitaṃ laddhaṃ. Sace pana satthā agāraṃ ajjhāvasissa 9- , dīpasahassadvayaparivāraṃ
catumahādīparajjamassa hatthagataṃ abhavissa, atirekasahassaṃ kho panassa puttā abhavissaṃsu,
@Footnote: 1 cha.Ma. anuppattoyevāti   2  khu. jā. terasa. 27/1738/345 (syā)
@3 pāli. duddubhāyajātakaṃ, khu. jā. catukka. 27/586 ādi/142 (syā)
@4 khu. jā. pañcaka. 27/732 ādi/170 (syā) 5 khu. jā. eka.27/74/23
@varuṇavagga (syā) 6 khu. jā. eka. 27/118/38 haṃsivagga (syā)
@ 7 khu. sutta. 25/942 ādi/518  aṭṭhakavagga
@8 cha.Ma., i. passeyyāma  9 Ma. ajjhāvasissati
Tato ca khattiyaparivāro vicarissati. 1- Taṃ kho panesa sampattiṃ pahāya nikkhamitvā
sambodhiṃ patto. Idānipi khattiyaparivāroyeva vicaratū"ti ubhayanagaravāsino aḍḍhatiyāni
aḍḍhatiyāni kumārasatāni adaṃsu. Bhagavāpi te pabbājetvā mahāvanaṃ agamāsi. Tesaṃ
garubhāvena 2- na attano ruciyā pabbajitānaṃ anabhirati uppajji. Purāṇadutiyikāyopi
tesaṃ "ayyaputtā ukkaṇṭhantu, gharāvāso na saṇṭhātī"tiādīni vatvā sāsanaṃ
pesenti. Te ca atirekataraṃ ukkaṇṭhiṃsu.
      Bhagavā āvajjento tesaṃ anabhiratibhāvaṃ ñatvā "ime bhikkhū mādisena
buddhena saddhiṃ ekato vasantā ukkaṇṭhanti, handa nesaṃ kuṇāladahassa vaṇṇaṃ
kathetvā tattha netvā anabhiratiṃ vinodessāmī"ti kuṇāladahassa vaṇṇaṃ kathesi. Te
taṃ daṭṭhukāmā ahesuṃ. Daṭṭhukāmattha bhikkhave kuṇāladahanti. Āma bhagavāti. Yadi
evaṃ etha gacchāmāti. Iddhimantānaṃ bhagavā āgamanaṭṭhānaṃ mayaṃ kathaṃ gamissāmāti.
Tumhe gantukāmā hotha, ahaṃ mamānubhāvena gahetvā gamissāmīti. Sādhu bhanteti.
Bhagavā pañca bhikkhusatāni gahetvā ākāse uppatitvā kuṇāladahe patiṭṭhāya te
bhikkhū āha "bhikkhave imasmiṃ kuṇāladahe yesaṃ macchānaṃ nāmaṃ na jānātha maṃ 3-
pucchathāti.
       Te pucchiṃsu, bhagavā pucchitapucchitaṃ kathesi. Na kevalaṃ ca, macchānaṃyeva,
tasmiṃ vanasaṇḍe rukkhānaṃpi pabbatapāde dipadacatupadasakuṇānaṃpi nāmāni pucchāpetvā
kathesi. Atha dvīhi sakuṇehi mukhatuṇḍakena ḍaṃsitvā gahitadaṇḍake nisinno
kuṇālo sakuṇarājā purato pacchato ubhosu ca passesu sakuṇasaṅghaparivuto
āgacchati. Bhikkhū taṃ disvā "esa bhante imesaṃ sakuṇānaṃ rājā bhavissati,
parivārā ete tassā"ti maññemāti. 4- Evameva bhikkhave, ayampi mameva vaṃso
mama paveṇīti. Idāni tāva mayaṃ bhante ete sakuṇe passāma. Yaṃ pana
bhagavā "ayampi mameva vaṃso mama paveṇī"ti āha. Taṃ sotukāmamhāti.
Sotukāmattha bhikkhaveti. Āma bhagavāti. Tenahi suṇāthāti tīhi gāthāsatehi
maṇḍetvā kuṇālajātakaṃ 5- kathento anabhiratiṃ vinodesi. Desanāpariyosāne sabbepi
@Footnote: 1 cha.Ma. avicarissa, i. vicarissatha.   2 cha.Ma. garugāravena   3 cha.Ma. mamaṃ
@4 cha.Ma., i. maññāmāti.    5 khu.jā.asīti. 28/296/106 (syā)
Sotāpattiphale patiṭṭhahiṃsu, maggeneva ca nesaṃ iddhipi āgatā. Bhagavā "hotu
tāva ettakaṃ tesaṃ bhikkhūnan"ti ākāse uppatitvā mahāvanameva agamāsi. Tepi
bhikkhū gamanakāle dasabalassa ānubhāvena gantvā āgamanakāle attano ānubhāvena
bhagavantaṃ parivāretvā mahāvane otariṃsu.
       Bhagavā paññattāsane nisīditvā te bhikkhū āmantetvā "etha bhikkhave
nisīdatha, uparimaggattayavajjhānaṃ vo kilesānaṃ kammaṭṭhānaṃ kathessāmī"ti kammaṭṭhānaṃ
kathesi. Bhikkhū cintayiṃsu "bhagavā amhākaṃ anabhiratibhāvaṃ ñatvā kuṇāladahaṃ netvā
anabhiratiṃ vinodesi, tattha sotāpattiphalaṃ pattānaṃ no idāni idha tiṇṇaṃ maggānaṃ
kammaṭṭhānaṃ adāsi, na kho panamhehi `sotāpannā mayan'ti vītināmetuṃ vaṭṭati,
purisasadisehi 1- no bhavituṃ vaṭṭatī"ti te dasabalassa pāde vanditvā uṭṭhāya
nisīdanaṃ pappoṭhetvā 2- visuṃ visuṃ pabbhārarukkhamūlesu nisīdiṃsu.
       Bhagavā cintesi "ime bhikkhū pakatiyāpi avisaṭṭhakammantā 3- laddhupāyassa
pana bhikkhuno kilamanakāraṇaṃ nāma natthi. Gacchantā gacchantā ca vipassanaṃ
paṭṭhapetvā 4- arahattaṃ pattā 5- `attanā paṭividdhaguṇaṃ ārocessāmā'ti mama
santikaṃ āgamissanti. Etesu āgatesu dasasahassacakkavāḷadevatā ekacakkavāḷe
sannipatissanti, mahāsamayo bhavissati, vivitte okāse mayā nisīdituṃ vaṭṭatī"ti.
Tato vivitte okāse buddhāsanaṃ paññāpetvā nisīdi.
       Sabbapaṭhamaṃ kammaṭṭhānaṃ gahetvā gatatthero saha paṭisambhidāhi arahattaṃ
pāpuṇi. Tato aparo tato aparoti pañcasatāpi paduminiyaṃ padumāni viya vikasiṃsu.
Sabbapaṭhamaṃ arahattappattabhikkhu "bhagavato ārocessāmī"ti pallaṅkaṃ vinibhujitvā
nisīdanaṃ pappoṭhetvā 2- uṭṭhāya dasabalābhimukho ahosi. Evaṃ aparopi aparopīti
pañcasatāpi bhattasālaṃ pavisantā viya paṭipāṭiyāva āgamiṃsu. Paṭhamaṃ āgato
vanditvā nisīdanaṃ paññāpetvā ekamantaṃ nisīditvā paṭividdhaguṇaṃ ārocetukāmo
"atthi nukho añño koci, natthī"ti nivattitvā āgatamaggaṃ olokento aparaṃpi
addasa aparaṃpi addasayevāti sabbepi te āgantvā ekamantaṃ nisīditvā ayaṃ
@Footnote: 1 cha.Ma. purisapurisehi, Sī. uttamapurisasadisehi   2 cha.Ma. papphoṭetvā
@3 cha.Ma. avisaṭṭhakammaṭṭhānā  4 cha.Ma. vaḍḍhetvā   5 cha.Ma. patvā
Imassa harāyamāno na kathesi, ayaṃ imassa harāyamāno na kathesi. Khīṇāsavānaṃ
kira dve ākārā honti:- "aho vata mayā paṭividdhaguṇaṃ 1- sadevako loko
khippameva paṭivijjheyyā"ti cittaṃ uppajjati. Paṭividdhabhāvaṃ 1- pana nidhiladdhapuriso
viya na aññassa ārocetukāmā honti.
       Evaṃ uṭṭhānamatte 2- pana tasmiṃ ariyamaṇḍale pācīnayugandharaparikkhepato
abbhā mahikā dhūmo rajo rāhūti imehi upakkilesehi vippamuttaṃ
buddhuppādapaṭimaṇḍitassa lokassa rāmaṇeyyakadassanatthaṃ pācīnadisāya
ukkhittarajatamayamahāādāsamaṇḍalā 3- viya nemivaṭṭiyaṃ gahetvā
parivattiyamānarajatacakkasassirikaṃ puṇṇacandamaṇḍalaṃ ullaṅghitvā anīlapathaṃ
paṭipajjittha. Iti evarūpe khaṇe laye muhutte bhagavā sakkesu
viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṃghena saddhiṃ pañcamattehi
bhikkhusatehi sabbeheva arahantehi.
        Tattha bhagavāpi mahāsammatassa vaṃse uppanno, tepi pañcasatā bhikkhū
mahāsammatassa kule uppannā. Bhagavāpi khattiyagabbhe jāto, tepi khattiyagabbhe
jātā. Bhagavāpi rājapabbajito, tepi rājapabbajitā. Bhagavāpi setacchattaṃ pahāya
hatthagataṃ cakkavattirajjaṃ nissajjitvā pabbajito, tepi setacchattaṃ pahāya
hatthagatāni rajjāni vissajjitvā pabbajitā. Iti bhagavā parisuddhe okāse
parisuddhe rattibhāge sayaṃ parisuddho parisuddhaparivāro vītarāgo vītarāgaparivāro
vītadoso vītadosaparivāro vītamoho vītamohaparivāro nittaṇho nittaṇhaparivāro
nikkileso nikkilesaparivāro santo santaparivāro danto dantaparivāro mutto
muttaparivāro ativiya virocatīti. Vaṇṇabhūmi nāmesā, yattakaṃ sakkoti, tattakaṃ
vattabbaṃ. Iti ime bhikkhū sandhāya vuttaṃ "pañcamattehi bhikkhusatehi sabbeheva
arahantehī"ti.
        Yebhuyyenāti bahutarā sannipatitā, mandā na sannipatitā
asaññārūpāvacaradevatāyeva. 4- Tatrāyaṃ sannipātakkamo:- mahāvanassa kira sāmantā
@Footnote: 1 su. vi. 2/331/292 paṭiladdha...
@2 cha.Ma., i. osaṭamatte, su.vi. 2/331/292 osīdamatte  3 cha.Ma., i....maṇḍalaṃ viya
@4 cha.Ma., i. asaññī arūpāvacaradevatā samāpannadevatāyo ca
Devatā vasiṃsu, 1- "āyāma bho buddhadassanaṃ nāma bahūpakāraṃ, dhammassavanaṃ bahūpakāraṃ,
bhikkhusaṃghadassanaṃ bahūpakāraṃ, āyāma āyāmā"ti mahāsaddaṃ kurumānā āgantvā
bhagavantaṃ ca taṃmuhuttaṃ arahattappattakhīṇāsave ca vanditvā ekamantaṃ aṭṭhaṃsu. Eteneva
upāyena tāsaṃ tāsaṃ saddaṃ sutvā saddantaraaḍḍhagāvutagāvutaaḍḍhayojanādivasena
tiyojanasahassavitthate himavante, tikkhattuṃ tesaṭṭhiyā nagarasahassesu, navanavutiyā
doṇamukhasatasahassesu, chanavutiyā  paṭṭanakoṭisatasahassesu, chapaṇṇāsāya ratanākaresūti
sakalajambūdīpe, pubbavidehe, amaragoyāne, uttarakurumhi, dvīsu
parittadīpasahassesūti sakalacakkavāḷe, tato dutiyatatiyacakkavāḷeti evaṃ dasasahassa-
cakkavāḷesu devatā sannipatitāti veditabbā. Dasasahassacakkavāḷaṃ hi idha dasalokadhātuyoti
adhippetaṃ. Tena vuttaṃ "dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā hontī"ti.
        Evaṃ sannipatitāhi devatāhi sakalacakkavāḷagabbhaṃ yāva brahmalokā sūcighare
nirantarapakkhittasūci 2- viya paripuṇṇaṃ hoti. Tattha brahmalokassa evaṃ uccataraṃ 3-
veditabbaṃ:- lohapāsāde kira pabbatakūṭāgārasamo 4- pāsāṇo brahmaloke ṭhatvā
adho khitto catūhi māsehi paṭhaviṃ pāpuṇāti. Evaṃ mahante okāse yathā heṭṭhā
ṭhatvā khittapupphāni vā dumā 5- vā upari gantuṃ, upari vā ṭhatvā khittasāsapā
heṭṭhā otarituṃ antaraṃ na labhanti, evaṃ nirantarā devatā ahesuṃ. Yathā kho pana
cakkavattirañño nisinnaṭṭhānaṃ asambādhaṃ hoti, āgatāgatā mahesakkhā khattiyā
okāsaṃ labhantiyeva, parato ca parato ca na atisambādhaṃ 6- hoti. Evameva
bhagavato nisinnaṭṭhānaṃ asambādhaṃ, āgatāgatā mahesakkhā devā ca brahmāno ca
okāsaṃ labhantiyeva. Api sudaṃ bhagavato āsannaṭṭhāne 7- vālagganittudanamatte
padese dasapi vīsatipi devā sukhume attabhāve māpetvā aṭṭhaṃsu. Sabbaparato
saṭṭhī saṭṭhī devatā aṭṭhaṃsu.
       Suddhāvāsakāyikānanti suddhāvāsavāsīnaṃ. Suddhāvāsā nāma suddhānaṃ
anāgāmikhīṇāsavānaṃ āvāsā pañca brahmalokā. Etadahosīti kasmā ahosi?
@Footnote: 1 cha.Ma. caliṃsu 2 cha.Ma. nirantaraṃ pakkhittasūcīhi
@3 cha.Ma. uccattanaṃ, i. uccattaṃ  4 cha.Ma. sattakūṭāgārasamo, i. sattamakūṭāgārasamo
@5 cha.Ma. khittāni pupphāni vā dhūmo vā  6 cha.Ma., i. parato parato pana atisambādhaṃ
@7 cha.Ma., i. āsannāsannaṭṭhāne
Te kira brahmāno samāpattiṃ samāpajjitvā yathāparicchedena vuṭṭhitā brahmabhavanaṃ
olokentā pacchābhatte bhattagehaṃ viya suññataṃ 1- addasaṃsu. Tato "kuhiṃ
brahmāno gatā"ti āvajjentā mahāsamāgamaṃ ñatvā "ayaṃ samāgamo mahā, mayaṃ
ohīnā, ohīnakānampana okāso dullabho hoti, tasmā gacchantā atucchahatthā
hutvā ekekaṃ gāthaṃ abhisaṅkharitvā gacchāma. Tāya mahāsamāgame ca attano
āgatabhāvaṃ jānāpessāma, dasabalassa ca vaṇṇaṃ bhāsissāmā"ti. Iti tesaṃ
samāpattito vuṭṭhāya āvajjitattā etadahosi.
       Bhagavato purato pāturahesunti pāliyā bhagavato santike abhimukhaṭṭhāneyeva
otiṇṇā viya katvā vuttā, na kho panettha evaṃ attho veditabbo. Te
pana brahmaloke ṭhitāyeva gāthā abhisaṅkharitvā eko puratthimacakkavāḷamukhavaṭṭiyaṃ
otari, eko dakkhiṇacakkavāḷamukhavaṭṭiyaṃ, eko pacchimacakkavāḷamukhavaṭṭiyaṃ, eko
uttaracakkavāḷamukhavaṭṭiyaṃ otari. Tato puratthimacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā
nīlakasiṇaṃ samāpajjitvā nīlarasmiyo vissajjetvā dasasahassacakkavāḷadevatānaṃ
maṇicammaṃ 2- paṭimuñcanto viya attano āgatabhāvaṃ jānāpetvā buddhavithī nāma
kenaci uttarituṃ na sakkā, tasmā pahaṭabuddhavīthiyāva 3- āgantvā bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho attanā abhisaṅkhatagāthaṃ abhāsi.
        Dakkhiṇacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā pītakasiṇaṃ samāpajjitvāva
suvaṇṇapabhaṃ muñcitvā dasasahassacakkavāḷadevatānaṃ suvaṇṇapaṭaṃ pārupanto 4- viya
attano āgatabhāvaṃ jānāpetvā tatheva akāsi. Pacchimacakkavāḷamukhavaṭṭiyaṃ
otiṇṇabrahmā lohitakasiṇaṃ samāpajjitvā lohitakarasmiyo muñcitvā dasasahassa-
cakkavāḷadevatānaṃ rattavarakambalena parikkhipanto viya attano āgatabhāvaṃ jānāpetvā
tatheva akāsi. Uttaracakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā odātakasiṇaṃ samāpajjitvā
odātarasmiyo vissajjetvā dasasahassacakkavāḷadevatānaṃ sumanakusumapaṭaṃ pārupanto
viya attano āgatabhāvaṃ  jānāpetvā tatheva akāsi.
@Footnote: 1 Sī. suññakaṃ, i. suññaṃ.               2 cha.Ma. maṇivammaṃ
@3 cha.Ma. mahatiyā buddhavīthiyāva          4 Ma. pārupento
     Pāliyaṃ pana bhagavato purato pāturahesuṃ athakho tā devatā bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhaṃsūti evaṃ ekakkhaṇe viya purato pātubhāvo ca
abhivādetvā ekamantaṃ ṭhitabhāvo ca vutto, so iminā anukkamena ahosi,
ekato katvā pana dassito. Gāthābhāsanaṃ pana pāliyaṃpi visuṃ visuṃyeva vuttaṃ.
      Tattha mahāsamayoti mahāsamūho. Pavanaṃ vuccati vanasaṇḍo. Ubhayenapi bhagavā
"imasmiṃ pana vanasaṇḍe ajja mahāsamūho sannipāto"ti āha. Tato yesaṃ so
sannipāto, te dassetuṃ devakāyā samāgatāti āha. Tattha devakāyāti devaghaṭā.
Āgatamha imaṃ dhammasamayanti evaṃ samāgate devakāye disvā mayaṃpi imaṃ dhammasamūhaṃ
āgatā. Kiṃ kāraṇā? dakkhitāyeva aparājitasaṃghanti kenaci aparājitaṃ ajjeva
tayo māre madditvā vijitasaṅgāmaṃ imaṃ aparājitasaṃghaṃ dassanatthāya āgatamhāti
attho. So pana brahmā imaṃ gāthaṃ bhāsitvā bhagavantaṃ abhivādetvā
puratthimacakkavāḷamukhavaṭṭiyaṃyeva aṭṭhāsi.
      Atha dutiyo vuttanayeneva āgantvā abhāsi. Tattha tatra bhikkhavoti tasmiṃ
sannipātaṭṭhāne bhikkhū. Samādahaṃsūti samādhinā yojesuṃ. Cittaṃ attano ujukamakaṃsūti
attano citte sabbe  vaṅkakuṭilajimhabhāve haritvā ujukaṃ akariṃsu. Sārathīva
nettāni gahetvāti yathā samappavattesu sindhavesu odhastapaṭodo sārathī
sabbayottāni gahetvā acodento asārento 1- tiṭṭhati, evaṃ chaḷaṅgupekkhāya
samannāgatā  guttadvārā sabbepete pañcasatā bhikkhū indriyāni rakkhanti
paṇḍitā, evaṃ te 2- daṭṭhuṃ idhāgatamhā bhagavāti, sopi gantvā yathāṭṭhāneyeva
aṭṭhāsi.
      Atha tatiyo vuttanayeneva āgantvā abhāsi. Tattha chetvā khīlanti
rāgadosamohakhīlaṃ chinditvā. Palīghanti rāgadosamohapalighameva. Indakhīlanti
rāgadosamohindakhīlameva. Ohaccamanejāti ete taṇhāejāya anejā bhikkhū indakhīlaṃ
ohacca samūhanitvā. Te carantīti 3- catūsu disāsu appaṭihatacārikaṃ caranti.
Suddhāti nirupakkilesā. Vimalāti nimmalā. Idaṃ tasseva vevacanaṃ. Cakkhacumatāti
@Footnote: 1 cha.Ma. avārento  2 cha.Ma., i. ete    3 cha.Ma. te carantīti na dissati
Pañcahi cakkhūhi cakkhumantena. Sudantāti cakkhutopi dantā sotatopi ghānatopi
jivhātopi kāyatopi manatopi dantā. Susū  nāgāti taruṇanāgā. Tatrāyaṃ
vacanattho:- chandādīhi na gacchantīti nāgā tena tena maggena pahīne kilese
na āgacchantīti nāgā, nānappakāraṃ āguṃ na karontīti nāgā. Ayamettha
saṅkhepo, vitthāro pana mahāniddese 1- vuttanayeneva veditabbo. Apica:-
             "āguṃ na karoti kiñci loke
              sabbasaṃyoge visajja bandhanāni
              sabbattha na sajjatī vimutto
              nāgo tādi pavuccate tathattā"ti 2-
      evamettha attho veditabbo. Susū nāgāti susū nāgā, nāgabhāvasampattiṃ 3-
pattāti attho. Te evarūpena 4- anuttarena yogācariyena damite taruṇanāge
dassanāya āgatamha bhagavāti. Sopi gantvā yathāṭṭhāneyeva aṭṭhāsi.
      Atha catuttho vuttanayeneva āgantvā abhāsi. Tattha gatāseti
nibbematikasaraṇagamanena gatā. Sopi gantvā yathāṭṭhāneyeva aṭṭhāsīti. Sattamaṃ.



             The Pali Atthakatha in Roman Book 11 page 66-75. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1735              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1735              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=115              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=752              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=664              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=664              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]