ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         7. Samayasuttavaṇṇanā
      [37] Sattame sakkesūti "sakyā vata bho kumārā"ti  1- udānaṃ paṭicca
sakkāti laddhanāmānaṃ rākumārānaṃ nivāso ekopi janapado ruḷhisaddena
sakkāti vuccati. Tasmiṃ sakkesu janapade. Mahāvaneti sayaṃ jāte aropite
himavantena saddhiṃ ekābaddhe mahāvane. Sabbeheva arahantehīti imaṃ suttaṃ
kathitadivaseyeva pattaarahantehi.
       Tatrāyaṃ anupubbīkathā:- sākiyakoliyā kira kapilavatthunagarassa ca koliyanagarassa
ca antare rohiṇiṃ nāma nadiṃ ekeneva āvaraṇena bandhāpetvā sassāni
kārenti. Atha jeṭṭhamūlamāse sassesu milāyantesu ubhayanagaravāsikānaṃ kammakarā 2-
sannipatiṃsu. Tattha lokiyanagaravāsino āhaṃsu "idaṃ udakaṃ ubhato hariyamānaṃ 3- na
tumhākaṃ, na amhākaṃ pahossati, 4- amhākaṃ pana sassaṃ ekaudakeneva nipphajjissati,
idaṃ udakaṃ amhākaṃ dethā"ti. Kapilavatthuvāsino āhaṃsu "tumhesu koṭṭhe pūretvā
ṭhitesu mayaṃ rattasuvaṇṇanīlamaṇikāḷakahāpaṇe ca gahetvā pacchipasibbakādihatthā na
sakkhissāma tumhākaṃ gharadvāre vicarituṃ, amhākaṃpi sassaṃ ekeneva udakena
nipphajjissati, idaṃ udakaṃ amhākaṃ dethā"ti. "na mayaṃ dassāmā"ti. "mayaṃpi na
dassāmā"ti. Evaṃ kathaṃ vaḍḍhetvā eko uṭṭhāya ekassa pahāraṃ adāsi, sopi
aññassāti evaṃ aññamaññaṃ paharitvā rājakulānaṃ jātiṃ ghaṭṭetvā kalahaṃ vaḍḍhayiṃsu.
       Koliyakammakarā 2- vadanti "tumhe kapilavatthuvāsino 5- dārake gahetvā
tajjetha, 6- ye soṇasiṅgālādayo viya attano bhaginīhi saddhiṃ saṃvāsaṃ vasiṃsu, etesaṃ
@Footnote: 1 dī.Sī. 9/267/93 dāsīputtavāda 2 cha.Ma., i. kammakārā evamuparipi
@3 cha.Ma., i. āhariyamānaṃ  4 Ma., Sī., i. pahoti  5 cha.Ma., i. kapilavatthuvāsike
@6 cha.Ma. gajjatha evamuparipi

--------------------------------------------------------------------------------------------- page67.

Hatthino ca assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantī"ti. Te sākiyakammakarā vadanti "tumhedāni kuṭṭhino dārake gahetvā tajjetha, ye anāthā nigatikā tiracchānā viya kolarukkhe vasiṃsu, etesaṃ hatthino ca assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantī"ti. Te gantvā tasmiṃ kamme niyuttāmaccānaṃ kathesuṃ, amaccā rājakulānaṃ kathesuṃ, tato sākiyā "bhaginīhi saddhiṃ saṃvasitakānaṃ thāmaṃ ca balaṃ ca dassessāmā"ti yuddhasajjā nikkhamiṃsu. Koliyāpi "kolarukkhavāsīnaṃ thāmaṃ ca balaṃ ca dassessāmā"ti yuddhasajjā nikkhamiṃsu. Bhagavāpi rattiyā paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento ime evaṃ yuddhasajje nikkhamante addasa. Disvā "mayi gate ayaṃ kalaho vūpasamissati nukho"ti 1- upadhārayanto "ahamettha gantvā kalahavūpasamanatthaṃ tīṇi jātakāni kathessāmi, tato kalaho vūpasamissati. Atha sāmaggidīpanatthāya dve jātakāni kathetvā attadaṇḍasuttaṃ dassessāmi. Desanaṃ sutvā ubhayanagaravāsinopi aḍḍhatiyāni aḍḍhatiyāni kumārasatāni dassanti, ahante pabbājessāmi, tadā mahāsamāgamo bhavissatī"ti sanniṭṭhānamakāsi. Tasmā imesu yuddhasajjesu nikkhamantesu kassaci anārocetvā sayameva pattacīvaramādāya gantvā dvinnaṃ senānaṃ antare ākāse pallaṅkaṃ ābhujitvā chabbaṇṇaraṃsiyo vissajjetvā nisīdi. Kapilavatthuvāsino bhagavantaṃ disvāva "amhākaṃ ñātiseṭṭho satthā āgato, diṭṭho nukho tena amhākaṃ kalahakaraṇabhāvo"ti cintetvā "na kho pana sakkā bhagavati āgate amhehi parassa sarīre satthaṃ pātetuṃ, koliyanagaravāsino amhe hanantu vā bajjhantu vā"ti āvudhāni chaḍḍetvā bhagavantaṃ vanditvā nisīdiṃsu. Koliyanagaravāsinopi tatheva cintetvā āvudhāni chaḍḍetvā bhagavantaṃ vanditvā nisīdiṃsu. Bhagavā jānantova "kasmā āgatattha mahārājā"ti pucchi. "na bhagavā titthakīḷāyanapabbatakīḷāyananadīkīḷāyanagiridassanatthaṃ, imasmiṃ pana ṭhāne saṅgāmaṃ paccupaṭṭhāpetvā āgatamhā"ti. Kiṃ nissāya vo kalaho mahārājāti. Udakaṃ @Footnote: 1 cha.Ma. nukho udāhu no"ti

--------------------------------------------------------------------------------------------- page68.

Bhanteti. Udakaṃ kiṃ agghati mahārājāti. Appaṃ bhanteti. Paṭhavī nāma kiṃ agghati mahārājāti. Anagghā bhanteti. Khattiyā kiṃ agghantīti. Khattiyā nāma anagghā bhanteti. Appamūlakaṃ udakaṃ nissāya kimatthaṃ anagghe khattiye nāsetha mahārāja, kalahe assādo nāma natthi, kalahavasena mahārāja aṭṭhāne veraṃ katvā ekāya rukkhadevatāya kāḷasīhena saddhiṃ baddhāghāto sakalaṃpi imaṃ kappaṃ anuppavattoyevāti 1- vatvā phandanajātakaṃ 2- kathesi. Tato "parapattiyena nāma mahārāja na bhavitabbaṃ parapattiyā hutvā hi ekassa sasakassa kathāya tiyojanasahassavitthate himavante catuppadagaṇā mahāsamuddaṃ pakkhandino ahesuṃ. Tasmā parapattiyena na bhavitabban"ti vatvā paṭhavīudriyanajātakaṃ 3- kathesi. Tato "kadāci mahārāja dubbalopi mahābalassa randhaṃ vivaraṃ passati, kadāci mahābalo dubbalassa. Laṭukikāpi hi sakuṇikā hatthināgaṃ ghātesī"ti laṭukikajātakaṃ 4- kathesi. Evaṃ kalahavūpasamanatthāya tīṇi jātakāni kathetvā sāmaggiparidīpanatthāya dve jātakāni kathesi. Kathaṃ? samaggānaṃ hi mahārāja koci otāraṃ nāma passituṃ na sakkotīti vatvā rukkhadhammajātakaṃ 5- kathesi. Tato "samaggānaṃ mahārāja koci vivaraṃ passituṃ nāsakkhi. Yadā pana aññamaññaṃ vivādamakaṃsu, atha te nesādaputto jīvitā voropetvā ādāya gatoti vivāde assādo nāma natthī"ti vatvā vaṭṭakajātakaṃ 6- kathesi. Evaṃ imāni pañca jātakāni kathetvā avasāne attadaṇḍasuttaṃ 7- kathesi. Rājāno ca pasannā "sace satthā nāgamissa, mayaṃ sahatthā aññamaññaṃ vadhitvā lohitanadiṃ pavattayissāma. Amhākaṃ puttabhātaro ca gehadvāre na passāma, 8- sāsanapaṭisāsanaṃpi no āharaṇako nābhavissa. Satthāraṃ nissāya no jīvitaṃ laddhaṃ. Sace pana satthā agāraṃ ajjhāvasissa 9- , dīpasahassadvayaparivāraṃ catumahādīparajjamassa hatthagataṃ abhavissa, atirekasahassaṃ kho panassa puttā abhavissaṃsu, @Footnote: 1 cha.Ma. anuppattoyevāti 2 khu. jā. terasa. 27/1738/345 (syā) @3 pāli. duddubhāyajātakaṃ, khu. jā. catukka. 27/586 ādi/142 (syā) @4 khu. jā. pañcaka. 27/732 ādi/170 (syā) 5 khu. jā. eka.27/74/23 @varuṇavagga (syā) 6 khu. jā. eka. 27/118/38 haṃsivagga (syā) @ 7 khu. sutta. 25/942 ādi/518 aṭṭhakavagga @8 cha.Ma., i. passeyyāma 9 Ma. ajjhāvasissati

--------------------------------------------------------------------------------------------- page69.

Tato ca khattiyaparivāro vicarissati. 1- Taṃ kho panesa sampattiṃ pahāya nikkhamitvā sambodhiṃ patto. Idānipi khattiyaparivāroyeva vicaratū"ti ubhayanagaravāsino aḍḍhatiyāni aḍḍhatiyāni kumārasatāni adaṃsu. Bhagavāpi te pabbājetvā mahāvanaṃ agamāsi. Tesaṃ garubhāvena 2- na attano ruciyā pabbajitānaṃ anabhirati uppajji. Purāṇadutiyikāyopi tesaṃ "ayyaputtā ukkaṇṭhantu, gharāvāso na saṇṭhātī"tiādīni vatvā sāsanaṃ pesenti. Te ca atirekataraṃ ukkaṇṭhiṃsu. Bhagavā āvajjento tesaṃ anabhiratibhāvaṃ ñatvā "ime bhikkhū mādisena buddhena saddhiṃ ekato vasantā ukkaṇṭhanti, handa nesaṃ kuṇāladahassa vaṇṇaṃ kathetvā tattha netvā anabhiratiṃ vinodessāmī"ti kuṇāladahassa vaṇṇaṃ kathesi. Te taṃ daṭṭhukāmā ahesuṃ. Daṭṭhukāmattha bhikkhave kuṇāladahanti. Āma bhagavāti. Yadi evaṃ etha gacchāmāti. Iddhimantānaṃ bhagavā āgamanaṭṭhānaṃ mayaṃ kathaṃ gamissāmāti. Tumhe gantukāmā hotha, ahaṃ mamānubhāvena gahetvā gamissāmīti. Sādhu bhanteti. Bhagavā pañca bhikkhusatāni gahetvā ākāse uppatitvā kuṇāladahe patiṭṭhāya te bhikkhū āha "bhikkhave imasmiṃ kuṇāladahe yesaṃ macchānaṃ nāmaṃ na jānātha maṃ 3- pucchathāti. Te pucchiṃsu, bhagavā pucchitapucchitaṃ kathesi. Na kevalaṃ ca, macchānaṃyeva, tasmiṃ vanasaṇḍe rukkhānaṃpi pabbatapāde dipadacatupadasakuṇānaṃpi nāmāni pucchāpetvā kathesi. Atha dvīhi sakuṇehi mukhatuṇḍakena ḍaṃsitvā gahitadaṇḍake nisinno kuṇālo sakuṇarājā purato pacchato ubhosu ca passesu sakuṇasaṅghaparivuto āgacchati. Bhikkhū taṃ disvā "esa bhante imesaṃ sakuṇānaṃ rājā bhavissati, parivārā ete tassā"ti maññemāti. 4- Evameva bhikkhave, ayampi mameva vaṃso mama paveṇīti. Idāni tāva mayaṃ bhante ete sakuṇe passāma. Yaṃ pana bhagavā "ayampi mameva vaṃso mama paveṇī"ti āha. Taṃ sotukāmamhāti. Sotukāmattha bhikkhaveti. Āma bhagavāti. Tenahi suṇāthāti tīhi gāthāsatehi maṇḍetvā kuṇālajātakaṃ 5- kathento anabhiratiṃ vinodesi. Desanāpariyosāne sabbepi @Footnote: 1 cha.Ma. avicarissa, i. vicarissatha. 2 cha.Ma. garugāravena 3 cha.Ma. mamaṃ @4 cha.Ma., i. maññāmāti. 5 khu.jā.asīti. 28/296/106 (syā)

--------------------------------------------------------------------------------------------- page70.

Sotāpattiphale patiṭṭhahiṃsu, maggeneva ca nesaṃ iddhipi āgatā. Bhagavā "hotu tāva ettakaṃ tesaṃ bhikkhūnan"ti ākāse uppatitvā mahāvanameva agamāsi. Tepi bhikkhū gamanakāle dasabalassa ānubhāvena gantvā āgamanakāle attano ānubhāvena bhagavantaṃ parivāretvā mahāvane otariṃsu. Bhagavā paññattāsane nisīditvā te bhikkhū āmantetvā "etha bhikkhave nisīdatha, uparimaggattayavajjhānaṃ vo kilesānaṃ kammaṭṭhānaṃ kathessāmī"ti kammaṭṭhānaṃ kathesi. Bhikkhū cintayiṃsu "bhagavā amhākaṃ anabhiratibhāvaṃ ñatvā kuṇāladahaṃ netvā anabhiratiṃ vinodesi, tattha sotāpattiphalaṃ pattānaṃ no idāni idha tiṇṇaṃ maggānaṃ kammaṭṭhānaṃ adāsi, na kho panamhehi `sotāpannā mayan'ti vītināmetuṃ vaṭṭati, purisasadisehi 1- no bhavituṃ vaṭṭatī"ti te dasabalassa pāde vanditvā uṭṭhāya nisīdanaṃ pappoṭhetvā 2- visuṃ visuṃ pabbhārarukkhamūlesu nisīdiṃsu. Bhagavā cintesi "ime bhikkhū pakatiyāpi avisaṭṭhakammantā 3- laddhupāyassa pana bhikkhuno kilamanakāraṇaṃ nāma natthi. Gacchantā gacchantā ca vipassanaṃ paṭṭhapetvā 4- arahattaṃ pattā 5- `attanā paṭividdhaguṇaṃ ārocessāmā'ti mama santikaṃ āgamissanti. Etesu āgatesu dasasahassacakkavāḷadevatā ekacakkavāḷe sannipatissanti, mahāsamayo bhavissati, vivitte okāse mayā nisīdituṃ vaṭṭatī"ti. Tato vivitte okāse buddhāsanaṃ paññāpetvā nisīdi. Sabbapaṭhamaṃ kammaṭṭhānaṃ gahetvā gatatthero saha paṭisambhidāhi arahattaṃ pāpuṇi. Tato aparo tato aparoti pañcasatāpi paduminiyaṃ padumāni viya vikasiṃsu. Sabbapaṭhamaṃ arahattappattabhikkhu "bhagavato ārocessāmī"ti pallaṅkaṃ vinibhujitvā nisīdanaṃ pappoṭhetvā 2- uṭṭhāya dasabalābhimukho ahosi. Evaṃ aparopi aparopīti pañcasatāpi bhattasālaṃ pavisantā viya paṭipāṭiyāva āgamiṃsu. Paṭhamaṃ āgato vanditvā nisīdanaṃ paññāpetvā ekamantaṃ nisīditvā paṭividdhaguṇaṃ ārocetukāmo "atthi nukho añño koci, natthī"ti nivattitvā āgatamaggaṃ olokento aparaṃpi addasa aparaṃpi addasayevāti sabbepi te āgantvā ekamantaṃ nisīditvā ayaṃ @Footnote: 1 cha.Ma. purisapurisehi, Sī. uttamapurisasadisehi 2 cha.Ma. papphoṭetvā @3 cha.Ma. avisaṭṭhakammaṭṭhānā 4 cha.Ma. vaḍḍhetvā 5 cha.Ma. patvā

--------------------------------------------------------------------------------------------- page71.

Imassa harāyamāno na kathesi, ayaṃ imassa harāyamāno na kathesi. Khīṇāsavānaṃ kira dve ākārā honti:- "aho vata mayā paṭividdhaguṇaṃ 1- sadevako loko khippameva paṭivijjheyyā"ti cittaṃ uppajjati. Paṭividdhabhāvaṃ 1- pana nidhiladdhapuriso viya na aññassa ārocetukāmā honti. Evaṃ uṭṭhānamatte 2- pana tasmiṃ ariyamaṇḍale pācīnayugandharaparikkhepato abbhā mahikā dhūmo rajo rāhūti imehi upakkilesehi vippamuttaṃ buddhuppādapaṭimaṇḍitassa lokassa rāmaṇeyyakadassanatthaṃ pācīnadisāya ukkhittarajatamayamahāādāsamaṇḍalā 3- viya nemivaṭṭiyaṃ gahetvā parivattiyamānarajatacakkasassirikaṃ puṇṇacandamaṇḍalaṃ ullaṅghitvā anīlapathaṃ paṭipajjittha. Iti evarūpe khaṇe laye muhutte bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. Tattha bhagavāpi mahāsammatassa vaṃse uppanno, tepi pañcasatā bhikkhū mahāsammatassa kule uppannā. Bhagavāpi khattiyagabbhe jāto, tepi khattiyagabbhe jātā. Bhagavāpi rājapabbajito, tepi rājapabbajitā. Bhagavāpi setacchattaṃ pahāya hatthagataṃ cakkavattirajjaṃ nissajjitvā pabbajito, tepi setacchattaṃ pahāya hatthagatāni rajjāni vissajjitvā pabbajitā. Iti bhagavā parisuddhe okāse parisuddhe rattibhāge sayaṃ parisuddho parisuddhaparivāro vītarāgo vītarāgaparivāro vītadoso vītadosaparivāro vītamoho vītamohaparivāro nittaṇho nittaṇhaparivāro nikkileso nikkilesaparivāro santo santaparivāro danto dantaparivāro mutto muttaparivāro ativiya virocatīti. Vaṇṇabhūmi nāmesā, yattakaṃ sakkoti, tattakaṃ vattabbaṃ. Iti ime bhikkhū sandhāya vuttaṃ "pañcamattehi bhikkhusatehi sabbeheva arahantehī"ti. Yebhuyyenāti bahutarā sannipatitā, mandā na sannipatitā asaññārūpāvacaradevatāyeva. 4- Tatrāyaṃ sannipātakkamo:- mahāvanassa kira sāmantā @Footnote: 1 su. vi. 2/331/292 paṭiladdha... @2 cha.Ma., i. osaṭamatte, su.vi. 2/331/292 osīdamatte 3 cha.Ma., i....maṇḍalaṃ viya @4 cha.Ma., i. asaññī arūpāvacaradevatā samāpannadevatāyo ca

--------------------------------------------------------------------------------------------- page72.

Devatā vasiṃsu, 1- "āyāma bho buddhadassanaṃ nāma bahūpakāraṃ, dhammassavanaṃ bahūpakāraṃ, bhikkhusaṃghadassanaṃ bahūpakāraṃ, āyāma āyāmā"ti mahāsaddaṃ kurumānā āgantvā bhagavantaṃ ca taṃmuhuttaṃ arahattappattakhīṇāsave ca vanditvā ekamantaṃ aṭṭhaṃsu. Eteneva upāyena tāsaṃ tāsaṃ saddaṃ sutvā saddantaraaḍḍhagāvutagāvutaaḍḍhayojanādivasena tiyojanasahassavitthate himavante, tikkhattuṃ tesaṭṭhiyā nagarasahassesu, navanavutiyā doṇamukhasatasahassesu, chanavutiyā paṭṭanakoṭisatasahassesu, chapaṇṇāsāya ratanākaresūti sakalajambūdīpe, pubbavidehe, amaragoyāne, uttarakurumhi, dvīsu parittadīpasahassesūti sakalacakkavāḷe, tato dutiyatatiyacakkavāḷeti evaṃ dasasahassa- cakkavāḷesu devatā sannipatitāti veditabbā. Dasasahassacakkavāḷaṃ hi idha dasalokadhātuyoti adhippetaṃ. Tena vuttaṃ "dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā hontī"ti. Evaṃ sannipatitāhi devatāhi sakalacakkavāḷagabbhaṃ yāva brahmalokā sūcighare nirantarapakkhittasūci 2- viya paripuṇṇaṃ hoti. Tattha brahmalokassa evaṃ uccataraṃ 3- veditabbaṃ:- lohapāsāde kira pabbatakūṭāgārasamo 4- pāsāṇo brahmaloke ṭhatvā adho khitto catūhi māsehi paṭhaviṃ pāpuṇāti. Evaṃ mahante okāse yathā heṭṭhā ṭhatvā khittapupphāni vā dumā 5- vā upari gantuṃ, upari vā ṭhatvā khittasāsapā heṭṭhā otarituṃ antaraṃ na labhanti, evaṃ nirantarā devatā ahesuṃ. Yathā kho pana cakkavattirañño nisinnaṭṭhānaṃ asambādhaṃ hoti, āgatāgatā mahesakkhā khattiyā okāsaṃ labhantiyeva, parato ca parato ca na atisambādhaṃ 6- hoti. Evameva bhagavato nisinnaṭṭhānaṃ asambādhaṃ, āgatāgatā mahesakkhā devā ca brahmāno ca okāsaṃ labhantiyeva. Api sudaṃ bhagavato āsannaṭṭhāne 7- vālagganittudanamatte padese dasapi vīsatipi devā sukhume attabhāve māpetvā aṭṭhaṃsu. Sabbaparato saṭṭhī saṭṭhī devatā aṭṭhaṃsu. Suddhāvāsakāyikānanti suddhāvāsavāsīnaṃ. Suddhāvāsā nāma suddhānaṃ anāgāmikhīṇāsavānaṃ āvāsā pañca brahmalokā. Etadahosīti kasmā ahosi? @Footnote: 1 cha.Ma. caliṃsu 2 cha.Ma. nirantaraṃ pakkhittasūcīhi @3 cha.Ma. uccattanaṃ, i. uccattaṃ 4 cha.Ma. sattakūṭāgārasamo, i. sattamakūṭāgārasamo @5 cha.Ma. khittāni pupphāni vā dhūmo vā 6 cha.Ma., i. parato parato pana atisambādhaṃ @7 cha.Ma., i. āsannāsannaṭṭhāne

--------------------------------------------------------------------------------------------- page73.

Te kira brahmāno samāpattiṃ samāpajjitvā yathāparicchedena vuṭṭhitā brahmabhavanaṃ olokentā pacchābhatte bhattagehaṃ viya suññataṃ 1- addasaṃsu. Tato "kuhiṃ brahmāno gatā"ti āvajjentā mahāsamāgamaṃ ñatvā "ayaṃ samāgamo mahā, mayaṃ ohīnā, ohīnakānampana okāso dullabho hoti, tasmā gacchantā atucchahatthā hutvā ekekaṃ gāthaṃ abhisaṅkharitvā gacchāma. Tāya mahāsamāgame ca attano āgatabhāvaṃ jānāpessāma, dasabalassa ca vaṇṇaṃ bhāsissāmā"ti. Iti tesaṃ samāpattito vuṭṭhāya āvajjitattā etadahosi. Bhagavato purato pāturahesunti pāliyā bhagavato santike abhimukhaṭṭhāneyeva otiṇṇā viya katvā vuttā, na kho panettha evaṃ attho veditabbo. Te pana brahmaloke ṭhitāyeva gāthā abhisaṅkharitvā eko puratthimacakkavāḷamukhavaṭṭiyaṃ otari, eko dakkhiṇacakkavāḷamukhavaṭṭiyaṃ, eko pacchimacakkavāḷamukhavaṭṭiyaṃ, eko uttaracakkavāḷamukhavaṭṭiyaṃ otari. Tato puratthimacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā nīlakasiṇaṃ samāpajjitvā nīlarasmiyo vissajjetvā dasasahassacakkavāḷadevatānaṃ maṇicammaṃ 2- paṭimuñcanto viya attano āgatabhāvaṃ jānāpetvā buddhavithī nāma kenaci uttarituṃ na sakkā, tasmā pahaṭabuddhavīthiyāva 3- āgantvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho attanā abhisaṅkhatagāthaṃ abhāsi. Dakkhiṇacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā pītakasiṇaṃ samāpajjitvāva suvaṇṇapabhaṃ muñcitvā dasasahassacakkavāḷadevatānaṃ suvaṇṇapaṭaṃ pārupanto 4- viya attano āgatabhāvaṃ jānāpetvā tatheva akāsi. Pacchimacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā lohitakasiṇaṃ samāpajjitvā lohitakarasmiyo muñcitvā dasasahassa- cakkavāḷadevatānaṃ rattavarakambalena parikkhipanto viya attano āgatabhāvaṃ jānāpetvā tatheva akāsi. Uttaracakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā odātakasiṇaṃ samāpajjitvā odātarasmiyo vissajjetvā dasasahassacakkavāḷadevatānaṃ sumanakusumapaṭaṃ pārupanto viya attano āgatabhāvaṃ jānāpetvā tatheva akāsi. @Footnote: 1 Sī. suññakaṃ, i. suññaṃ. 2 cha.Ma. maṇivammaṃ @3 cha.Ma. mahatiyā buddhavīthiyāva 4 Ma. pārupento

--------------------------------------------------------------------------------------------- page74.

Pāliyaṃ pana bhagavato purato pāturahesuṃ athakho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsūti evaṃ ekakkhaṇe viya purato pātubhāvo ca abhivādetvā ekamantaṃ ṭhitabhāvo ca vutto, so iminā anukkamena ahosi, ekato katvā pana dassito. Gāthābhāsanaṃ pana pāliyaṃpi visuṃ visuṃyeva vuttaṃ. Tattha mahāsamayoti mahāsamūho. Pavanaṃ vuccati vanasaṇḍo. Ubhayenapi bhagavā "imasmiṃ pana vanasaṇḍe ajja mahāsamūho sannipāto"ti āha. Tato yesaṃ so sannipāto, te dassetuṃ devakāyā samāgatāti āha. Tattha devakāyāti devaghaṭā. Āgatamha imaṃ dhammasamayanti evaṃ samāgate devakāye disvā mayaṃpi imaṃ dhammasamūhaṃ āgatā. Kiṃ kāraṇā? dakkhitāyeva aparājitasaṃghanti kenaci aparājitaṃ ajjeva tayo māre madditvā vijitasaṅgāmaṃ imaṃ aparājitasaṃghaṃ dassanatthāya āgatamhāti attho. So pana brahmā imaṃ gāthaṃ bhāsitvā bhagavantaṃ abhivādetvā puratthimacakkavāḷamukhavaṭṭiyaṃyeva aṭṭhāsi. Atha dutiyo vuttanayeneva āgantvā abhāsi. Tattha tatra bhikkhavoti tasmiṃ sannipātaṭṭhāne bhikkhū. Samādahaṃsūti samādhinā yojesuṃ. Cittaṃ attano ujukamakaṃsūti attano citte sabbe vaṅkakuṭilajimhabhāve haritvā ujukaṃ akariṃsu. Sārathīva nettāni gahetvāti yathā samappavattesu sindhavesu odhastapaṭodo sārathī sabbayottāni gahetvā acodento asārento 1- tiṭṭhati, evaṃ chaḷaṅgupekkhāya samannāgatā guttadvārā sabbepete pañcasatā bhikkhū indriyāni rakkhanti paṇḍitā, evaṃ te 2- daṭṭhuṃ idhāgatamhā bhagavāti, sopi gantvā yathāṭṭhāneyeva aṭṭhāsi. Atha tatiyo vuttanayeneva āgantvā abhāsi. Tattha chetvā khīlanti rāgadosamohakhīlaṃ chinditvā. Palīghanti rāgadosamohapalighameva. Indakhīlanti rāgadosamohindakhīlameva. Ohaccamanejāti ete taṇhāejāya anejā bhikkhū indakhīlaṃ ohacca samūhanitvā. Te carantīti 3- catūsu disāsu appaṭihatacārikaṃ caranti. Suddhāti nirupakkilesā. Vimalāti nimmalā. Idaṃ tasseva vevacanaṃ. Cakkhacumatāti @Footnote: 1 cha.Ma. avārento 2 cha.Ma., i. ete 3 cha.Ma. te carantīti na dissati

--------------------------------------------------------------------------------------------- page75.

Pañcahi cakkhūhi cakkhumantena. Sudantāti cakkhutopi dantā sotatopi ghānatopi jivhātopi kāyatopi manatopi dantā. Susū nāgāti taruṇanāgā. Tatrāyaṃ vacanattho:- chandādīhi na gacchantīti nāgā tena tena maggena pahīne kilese na āgacchantīti nāgā, nānappakāraṃ āguṃ na karontīti nāgā. Ayamettha saṅkhepo, vitthāro pana mahāniddese 1- vuttanayeneva veditabbo. Apica:- "āguṃ na karoti kiñci loke sabbasaṃyoge visajja bandhanāni sabbattha na sajjatī vimutto nāgo tādi pavuccate tathattā"ti 2- evamettha attho veditabbo. Susū nāgāti susū nāgā, nāgabhāvasampattiṃ 3- pattāti attho. Te evarūpena 4- anuttarena yogācariyena damite taruṇanāge dassanāya āgatamha bhagavāti. Sopi gantvā yathāṭṭhāneyeva aṭṭhāsi. Atha catuttho vuttanayeneva āgantvā abhāsi. Tattha gatāseti nibbematikasaraṇagamanena gatā. Sopi gantvā yathāṭṭhāneyeva aṭṭhāsīti. Sattamaṃ.


             The Pali Atthakatha in Roman Book 11 page 66-75. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1735&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1735&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=115              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=752              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=664              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=664              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]