ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page83.

6. Accharāsuttavaṇṇanā [46] Chaṭṭhe accharāgaṇasaṅghuṭṭhanti ayaṃ kira devaputto satthu sāsane pabbajitvā vattapaṭipattiṃ pūrayamāno pañcavassakāle pavāretvā dve mātikā paguṇā 1- katvā kammākammaṃ uggahetvā cittarucitaṃ 2- kammaṭṭhānaṃ uggaṇhitvā sallahukavuttiko araññaṃ pavisitvā yo bhagavatā majjhimayāmo sayanassa koṭṭhāsoti anuññāto, tasmiṃpi sampatte "pamādassa bhāyāmī"ti mañcakaṃ ukkhipitvā rattiṃ ca divā ca nīrāhāro kammaṭṭhānameva manasākāsi. Athassa abbhantare satthakavātā uppajjitvā jīvitaṃ pariyādiyiṃsu. So dhurasmiṃyeva kālamakāsi. Yo hi koci bhikkhu caṅkame caṅkamamāno vā ālambanakhandhaṃ 3- nissāya ṭhito vā caṅkamakoṭiyaṃ cīvaraṃ sīse ṭhapetvā nisinno vā nipanno vā parisamajjhe alaṅkatadhammāsane dhammaṃ desento vā kālaṃ karoti, sabbo so dhurasmiṃ kālaṃ karoti nāma. iti ayaṃpi caṅkamane kālaṃ katvā upanissayamandatāya āsavakkhayaṃ appatto tāvatiṃsabhavane mahāvimānadvāre niddāyitvā pabujjhanto viya paṭisandhiṃ aggahesi. Tāvadevassa suvaṇṇatoraṇaṃ viya tigāvuto attabhāvo nibbatti. Anto vimāne sahassamattā accharā taṃ disvā "vimānasāmiko devaputto āgato, ramayissāma 4- nan"ti turiyāni 5- gahetvā parivārayiṃsu. Devaputto na tāva cutabhāvaṃ 6- jānāti, pabbajitasaññīyeva accharā oloketvā vihāracārikaṃ āgataṃ mātugāmaṃ disvā lajjī paṃsukuliko viya upari ṭhitaṃ ghanadukulaṃ ekaṃsaṃ karonto aṃsakūṭaṃ paṭicchādetvā indriyāni okkhipitvā adhomukho aṭṭhāsi. Tassa kāyavikāreneva tā devatā "samaṇadevaputto ayan"ti ñatvā evamāhaṃsu "ayya devaputta devaloko nāmāyaṃ, na samaṇadhammassa karaṇokāso, sampattianubhavanokāso"ti. So tatheva aṭṭhāsi. Devatā "na tāvāyaṃ sallakkhetī"ti turiyāni 5- paggaṇhiṃsu. So tathāpi anolokentova aṭṭhāsi. @Footnote: 1 cha.Ma. dve mātikaṃ paguṇaṃ 2 Sī. cittarucikaṃ 3 Ma. ālambaṇakkhandhaṃ @4 Ma. passisāma 5 cha.Ma. tūriyāni 6 i. cutibhāvaṃ

--------------------------------------------------------------------------------------------- page84.

Athassa sabbakāyikādāsaṃ purato ṭhapayiṃsu. So chāyaṃ disvā cutabhāvaṃ 1- ñatvā "na mayā imaṃ ṭhānaṃ patthetvā samaṇadhammo kato, uttamatthaṃ arahattaṃ patthetvā kato"ti sampattiyā vippaṭisārī ahosi "suvaṇṇapaṭaṃ paṭilabhissāmī"ti takkayitvā yuddhaṭṭhānaṃ otiṇṇamallo mūlakamuṭṭhiṃ labhitvā viya. So "ayaṃ saggasampatti nāma sulabhā, buddhānaṃ pātubhāvo dullabho"ti cintetvā vimānaṃ apavisitvāva asambhinneneva sīlena accharāsaṃghaparivuto dasabalassa santikaṃ āgamma abhivādetvā ekamantaṃ ṭhito imaṃ gāthaṃ abhāsi. Tattha accharāgaṇasaṅghuṭṭhanti accharāgaṇena gītavāditasaddehi saṅghositaṃ. Pisācagaṇasevitanti tameva accharāgaṇaṃ pisācagaṇaṃ katvā vadati. Vananti nandanavanaṃ sandhāya vadati. Ayañhi niyāmacittatāya attano garukabhāvena 2- devagaṇaṃ "devagaṇo"ti vattuṃ na roceti, "pisācagaṇo"ti vadati. Nandanavanaṃ "nandanavanan"ti 3- avatvā "mohanan"ti vadati. Kathaṃ yātrā bhavissatīti kathaṃ nikkhamanaṃ 4- bhavissati, kathaṃ atikkamo bhavissati, arahattassa me padaṭṭhānabhūtaṃ vipassanaṃ ācikkhatha bhagavāti vadati. Athakho bhagavā "atisallakkhateva 5- ayaṃ devaputto, kiṃ nukho idan"ti āvajjento attano sāsane pabbajitabhāvaṃ ñatvā "ayaṃ accāraddhaviriyatāya kālaṃ katvā devaloke nibbatto, ajjāpissa caṅkamanasmiṃyeva attabhāvo asambhinnena sīlena āgato"ti cintesi. Buddhā ca akatābhinivesassa ādikammikassa akataparikammassa antevāsino cittakāro bhittiparikammaṃ viya "sīlaṃ tāva visodhehi, 6- samādhiṃ bhāvehi, kammassakatapaññaṃ ujuṃ karohī"ti paṭhamaṃ pubbabhāgapaṭipadaṃ ācikkhanti, kārakassa pana yuttapayuttassa arahattamaggapadaṭṭhānabhūtaṃ saṇhasukhumaṃ suññatāvipassanaṃyeva ācikkhanti, ayañca devaputto kārako abhinnasīlo, eko maggo cassa 7- anāgatoti suññatāvipassanaṃ ācikkhanto ujuko nāmāādimāha. Tattha ujukoti kāyavaṅkādīnaṃ abhāvato aṭṭhaṅgiko maggo ujuko nāma. Abhayā nāma sā disāti nibbānaṃ sandhāyāha. Tasmiṃ hi kiñci bhayaṃ natthi, taṃ @Footnote: 1 i.cutibhāvaṃ 2 cha.Ma. garubhāvena, Sī., i. garugāravena @3 cha.Ma., i.nandanavanaṃ ca "nandanan"ti 4 cha.Ma., i. niggamanaṃ @5 cha.Ma. atisallikhateva, i. atisallekhakova, Ma. atisallekhateva @6 cha.Ma., i. sodhehi 7 cha.Ma., i. assa

--------------------------------------------------------------------------------------------- page85.

Vā pattassa bhayaṃ natthīti "abhayā nāma sā disā"ti vuttaṃ. Ratho akujjanoti 1- aṭṭhaṅgikamaggo ca 2- adhippeto. Yathā hi pākatikaratho akkhe vā anabbhañjite atirekesu vā manussesu abhiruḷhesu kujjati 3- viravati, na evaṃ ariyamaggo. So hi ekappahārena caturāsītiyāpi pāṇasahassesu abhirūhantesu na kujjati 4- na viravati. Tasmā "akujjano"ti 5- vutto. Dhammacakkehi saṃyutoti kāyikacetasikaviriyasaṅkhātehi dhammacakkehi saṃyutto. Hirīti ettha hirigahaṇena ottappaṃpi gahitameva hoti. Tassa apālamboti yathā bāhirakarathassa rathe ṭhitānaṃ yodhānaṃ apatanatthāya dārumayaṃ apālambanaṃ hoti, evaṃ imassa maggarathassa ajjhattabahiddhāsamuṭṭhānaṃ hirottappaṃ apālambanaṃ. Satyassa parivāraṇanti rathassa sīhacammādiparivāro viya imassāpi maggarathassa sampayuttā sati parivāraṇaṃ. Dhammanti lokuttaramaggaṃ. 6- Sammādiṭṭhipurejavanti vipassanāsammādiṭṭhi purejavā assa pubbayāyikāti 7- sammādiṭṭhipurejavo, taṃ sammādiṭṭhipurejavaṃ. Yathā hi paṭhamataraṃ rājapurisehi kāṇakuṇiādīnaṃ nīharaṇena magge sodhite pacchā rājā nikkhamati, evameva 8- vipassanāsammādiṭṭhiyā aniccādi- vasena khandhādīsu sodhitesu pacchā bhūmiladdhavaṭṭaṃ parijānamānā maggasammādiṭṭhi uppajjati. Tena vuttaṃ "dhammāhaṃ sārathiṃ brūmi, sammādiṭṭhipurejavan"ti. Iti bhagavā desanaṃ niṭṭhāpetvā avasāne cattāri saccāni dīpesi. Desanāpariyosāne devaputto sotāpattiphale patiṭṭhāsi. Yathā hi rañño bhojanakāle attano pamāṇena 9- kabaḷe ukkhitte aṅke nisinno putto attano mukhappamāṇeneva tato kabaḷaṃ karoti, evameva 10- bhagavati arahattanikūṭena desanaṃ desentepi sattā attano upanissayānurūpena sotāpattiphalādīni pāpuṇantīti. 11- Ayaṃpi devaputto sotāpattiphalaṃ patvā bhagavantaṃ gandhādīhi pūjetvā pakkāmīti. Chaṭṭhaṃ. @Footnote: 1 cha.Ma., i. akūjano 2 cha.Ma., i. va 3 cha.Ma., i. kūjati 4 cha.Ma., i. kūjati @5 cha.Ma.,i. akūjano 6 Ma. lokuttaradhammaṃ 7 Ma. pubbayāyitā @8 cha.Ma. evamevaṃ, i.evaṃ 9 cha.Ma. mukhappamāṇe @10 cha.Ma., i. evamevaṃ 11 cha.Ma. pāpuṇanti


             The Pali Atthakatha in Roman Book 11 page 83-85. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2177&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2177&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=143              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=955              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=846              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=846              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]