ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page110.

5. Jantusuttavaṇṇanā [106] Pañcame kosalesu viharantīti bhagavato santike kammaṭṭhānaṃ gahetvā tattha gantvā viharanti. Uddhatāti akappiye kappiyasaññitāya ca kappiye akappiyasaññitāya ca anavajje vajjasaññitāya 1- ca vajje 2- anavajjasaññitāya ca uddhaccapakatikā hutvā. Unnaḷāti uggatanaḷā, uṭṭhitatucchamānāti vuttaṃ hoti. Capalāti pattacīvaramaṇḍanādinā cāpalena 3- yuttā. Mukharāti mukhakharā, kharavacanāti vuttaṃ hoti. Vikiṇṇavācāti asaṃyatavacanā, divasaṃpi niratthakavacanappalāpino. Muṭṭhassatinoti naṭṭhasatī 4- sativirahitā, idha kataṃ ettha pamussanti. Asampajānāti nippaññā. Asamāhitāti appanāupacārasamādhirahitā, caṇḍasote bandhanāvāsadisā. Vibbhantacittāti anavatthitacittā, pathāruḷhabālamigasadisā. 5- Pākatindriyāti saṃvarābhāvena gihikāle viya vivaṭaindriyā. Jantūti evaṃ nāmako devaputto. Tadahuposatheti tasmiṃ ahu uposathe, uposathadivaseti attho. Paṇṇaraseti cātuddasikādipaṭikkhePo. Upasaṅkamīti codanatthāya upagato. So kira cintesi "ime bhikkhū satthu santike kammaṭṭhānaṃ gahetvā nikkhantā, idāni pamattā hutvā viharanti, na kho panete pāṭiyekkaṃ nisinnaṭṭhāne codiyamānā kathaṃ gaṇhissanti, samāgamakāle 6- codissāmī"ti uposathadivase tesaṃ sannipatitabhāvaṃ ñatvā upasaṅkami. Gāthāhi ajjhabhāsīti sabbesaṃ majjhe ṭhatvā gāthā abhāsi. Tattha yasmā guṇakathāya saddhiṃ nigguṇassa aguṇo pākaṭo hoti, tasmā guṇaṃ tāva kathento sukhajīvino pure āsuntiādimāha. Tattha sukhajīvino pure āsunti pubbe bhikkhū supposā subharā ahesuṃ, uccanīcakulesu sapadānañcaritvā laddhena missakapiṇḍena yāpesunti adhippāyena evamāha. Anicchāti nittaṇhā hutvā. Evaṃ porāṇakabhikkhūnaṃ vaṇṇaṃ kathetvā idāni tesaṃ avaṇṇaṃ kathento dupposantiādimāha. Tattha gāme gāmaṇikā viyāti yathā gāme gāmakūṭā @Footnote: 1 cha.Ma. sāvajja.... 2 cha.Ma. sāvajje 3 cha.Ma., i. cāpallena 4 cha.Ma. naṭṭhassatino @5 cha.Ma., i. panthā.... Sī. panthā.... vāḷamiga.... 6 cha.Ma. samāgamana.....

--------------------------------------------------------------------------------------------- page111.

Nānappakārena janaṃ pīḷetvā khīradadhitaṇḍulādīni āharāpetvā bhuñjanti, evaṃ tumhepi anesanāya ṭhitā tumhākaṃ jīvitaṃ kappethāti adhippāyena vadati. Nipajjantīti uddesaparipucchāmanasikārehi anatthikā hutvā sayanamhi hatthapāde vissajjetvā nipajjanti. Parāgāresūti paragehesu, kulasuṇhādīsūti attho. Mucchitāti kilesamucachāya mucchitā. Ekacceti vattabbayuttakeyeva. Apaviddhāti chaḍḍitakā. Anāthāti apatiṭṭhā. Petāti susāne chaḍḍitā kālakatamanussā. Yathā hi susāne chaḍḍitā nānāsakuṇādīhi khajjanti, ñātakāpi nesaṃ nāthakiccaṃ na karonti, na rakkhanti na gopayanti, evameva 1- evarūpāpi ācariyūpajjhāyādīnaṃ santikā ovādānusāsaniṃ na labhantīti apaviddhā anāthā, yathā petā, tatheva honti. Pañcamaṃ.


             The Pali Atthakatha in Roman Book 11 page 110-111. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2877&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2877&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=293              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=1947              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=1641              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=1641              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]