ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        6. Rohitassasuttavaṇṇanā
      [107] Chaṭṭhe yatthāti cakkavāḷalokassa ekokāse bhummaṃ. Na cavati
na upapajjatīti idaṃ aparāparacutipaṭisandhivasena gahitaṃ. Gamanenāti padagamanena.
Nāhantaṃ lokassa antanti satthā saṅkhāralokassa antaṃ sandhāya vadati.
Ñāteyyantiādīsu ñātabbaṃ, daṭṭhabbaṃ, pattabbanti attho.
      Iti devaputtena cakkavāḷalokassa anto pucchito, satthārā saṅkhāralokassa
kathito. So pana attano pañhena saddhiṃ satthu byākaraṇaṃ sametīti saññāya
sampahaṃsanto 2- acchariyantiādimāha.
      Daḷhadhammoti 3- daḷhadhanu, uttamappamāṇena dhanunā samannāgato.
Dhanuggahoti dhanuācariyo. Susikkhitoti dvādasa 6- vassāni dhanusippaṃ sikkhito.
Katahatthoti usabhappamāṇepi bālaggaṃ vijjhituṃ samatthabhāvena katahattho. Katupāsanoti
katasarakkhepo dassitasipPo. Asanenāti kaṇḍena. Atipāteyyāti atikkameyya.
Yāvatā so tālacchāyaṃ atikkameyya, tāvatā kālena ekacakkavāḷaṃ atikkamāmīti
attano javasampattiṃ dasseti.
@Footnote: 1 cha.Ma., i. evamevaṃ               2 cha.Ma., i. pasaṃsanto
@3 cha.Ma. daḷhadhammāti                4 cha.Ma. dasa dvādasa
      Puratthimā samuddā pacchimoti yathā puratthimasamuddā pacchimasamuddo dūre,
evaṃ me dūre padavītihāro ahosīti vadati. So kira pācīnacakkavāḷamukhavaṭṭiyaṃ ṭhito
pādaṃ pasāretvā pacchimacakkavāḷamukhavaṭṭiṃ 1- atikkamati, 2- puna dutiyapādaṃ pasāretvā
paracakkavāḷamukhavaṭṭiṃ 1- atikkamati. 2- Icchāgatanti icchā eva. Aññatrevāti
nippapañcataṃ dasseti. Bhikkhācārakāle kiresa nāgalatādantakaṭṭhaṃ khāditvā anotatte
mukhaṃ dhovitvā sampatto 3- uttarakurumhi piṇḍāya caritvā cakkavāḷamukhavaṭṭiyaṃ
nisinno bhattakiccaṃ karoti, tattha muhuttaṃ visamitvā puna javati. Vassasatāyukoti
tadā dīghāyukakāle 4- hoti, ayaṃ pana vassasatāvasiṭṭhe āyumhi gamanaṃ ārabhi.
Vassasatajīvīti taṃ vassasataṃ anantarāyena jīvanto. Antarāva kālakatoti
cakkavāḷalokassa antaṃ appatvā antarāva mato. So pana tattha kālaṃ katvāpi
āgantvā imasmiṃyeva cakkavāḷe nibbatti. Appatvāti saṅkhāralokassa antaṃ
appatvā. Dukkhassāti vaṭṭadukkhassa. Antakiriyanti pariyantakaraṇaṃ. Kaḷevareti
attabhāve. Sasaññimhi samanaketi sasaññe sacitte. Lokanti dukkhasaccaṃ.
Lokasamudayanti samudayasaccaṃ. Lokanirodhanti nirodhasaccaṃ. Paṭipadanti maggasaccaṃ. Iti
nāhaṃ āvuso imāni cattāri saccāni tiṇakaṭṭhādīsu paññapemi, imasmiṃ pana
catumahābhūtike 5- kāyasmiṃyeva paññapemī"ti dasseti. Samitāvīti samitapāPo. Nāsiṃsatīti
na pattheti. Chaṭṭhaṃ. Sattamaṭṭhamāni vuttatthāneva.



             The Pali Atthakatha in Roman Book 11 page 111-112. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2914              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2914              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=295              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=1966              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=1658              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=1658              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]