ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         9. Susimasuttavaṇṇanā
     [110] Navame tuyhaṃpi no ānanda sāriputto ruccatīti satthā therassa
vaṇṇaṃ kathetukāmo, vaṇṇo ca nāmesa visabhāgapuggalassa santike kathetuṃ na
vaṭṭati. Tassa santike kathito hi matthakaṃ na pāpuṇāti. So hi "asuko nāma
bhikkhu sīlavā"ti vutte "kiṃ tassa sīlaṃ, gorūpasīlo so, kiṃ tayā añño sīlavā
na diṭṭhapubbo"ti vā, "paññavā"ti vutte "kiṃ paññā 6- so, kiṃ tayā
@Footnote: 1-1 cha.Ma., i.....vaṭṭiyaṃ             2-2 cha.Ma., i. akkamati
@3 cha.Ma., i. dhovitvā kāle sampatte      4 cha.Ma., i.....kālo
@5 cha.Ma.  cātu...., i. cātum....          6 cha.Ma. pañño
Añño paññavā na diṭṭhapubbo"ti 1- ādīni vatvā vaṇṇakathāya antarāyaṃ karoti.
Ānandatthero pana sāriputtattherassa sabhāgo, paṇītāni cīvarādīni 2- labhitvā
therassa deti, attano upaṭṭhākadārake pabbājetvā therassa santike upajjhaṃ
gaṇhāpeti, 3- sāriputtattheropi ānandattherassa tatheva karoti. Kiṃkāraṇā?
aññamaññassa guṇesu pasīditvā. 4- Ānandatthero hi "amhākaṃ jeṭṭhabhātiko ekaṃ
asaṅkheyyaṃ satasahassañca kappaṃ 5- pāramiyo pūretvā soḷasavidhaṃ paññaṃ paṭivijjhitvā
dhammasenāpatiṭṭhāne ṭhito"ti therassa guṇesu pasīditvā ca 6- theraṃ mamāyati.
Sāriputtattheropi "sammāsambuddhassa mayā kattabbaṃ mukhodakadānādikiccaṃ sabbaṃ
ānando karoti, ānandaṃ nissāyāhaṃ icchiticchitaṃ samāpattiṃ samāpajjituṃ labhāmī"ti
tassāyasmato 7- guṇesu pasīditvā 8- taṃ mamāyati. Tasmā bhagavā sāriputtattherassa
vaṇṇaṃ kathetukāmo ānandattherassa santike kathetuṃ āraddho.
      Tattha tuyhaṃpīti sampiṇḍanatthe 9- pikāro. Idaṃ vuttaṃ hoti:- ānanda
sāriputtassa ācāro gocaro vihāro abhikkamo paṭikkamo ālokitavilokitaṃ
sammiñjitapasāraṇaṃ mayhaṃ ruccati, asītimahātherānaṃ ruccati, sadevakassa lokassa
ruccati, tuyhaṃpi ruccatīti.
      Tato thero sāṭakantare laddhokāso balavamallo viya tuṭṭhamānaso
hutvā "satthā mayhaṃpi sahāyassa 10- vaṇṇaṃ kathāpetukāmo, labhissāmi no ajja
dīpadhajabhūtaṃ mahājambuṃ vidhunanto viya balāhakantarato candaṃ nīharitvā dassento
viya sāriputtattherassa vaṇṇaṃ kathetun"ti cintetvā paṭhamataraṃ tāva catūhi padehi
puggalapalāpe 11- haranto kassa hi nāma bhante abālassātiādimāha. Bālo
hi bālatāya, duṭṭho dosatāya, muḷho mohena, vipallatthacitto ummattako
cittavipallāsena vaṇṇaṃ "vaṇṇo"ti vā avaṇṇaṃ "avaṇṇo"ti vā "ayaṃ buddho,
@Footnote: 1 cha.Ma., i. na diṭṭhapubbo"ti vā    2 cha.Ma. ayaṃ saddo na dissati
@3 cha.Ma., i. gaṇhāpeti, upasampādeti    4 Sī., i., Ma. pasīditvāva mamāyanti
@5 cha.Ma., i. kappe    6 cha.Ma., i. va     7 cha.Ma. āyasmato ānandassa
@8 cha.Ma. pasīditvā va   9 cha.Ma., i. sampiṇḍanattho
@10 cha.Ma., i. mayhaṃ piyasahāya ssa  11 Ma.  puggalapalāse
Ayaṃ sāvako"ti vā na jānāti, abālādayo nāma 1- jānanti, tasmā
abālassātiādimāha. Na rucceyyāti bālādīnaṃyeva hi so na rucaceyya, aññassa
kassa 2- na rucceyya.
       Evaṃ puggalapalāpe haritvā idāni soḷasahi padehi yathābhūtaṃ vaṇṇaṃ
kathento paṇḍito bhantetiādimāha. Tattha paṇḍitoti paṇḍiccena samannāgato,
catūsu kosallesu ṭhitassetaṃ nāmaṃ. Vuttaṃ hetaṃ:- "yato kho ānanda bhikkhu
dhātukusalo ca hoti āyatanakusalo ca paṭiccasamuppādakusalo ca ṭhānāṭhānakusalo ca,
ettāvatā kho ānanda `paṇḍito bhikkhū'ti alaṃ vacanāyā"ti. 3-  Mahāpaññotiādīsu
mahāpaññādīhi samannāgatoti attho. Tatrīdaṃ mahāpaññādīnaṃ nānattaṃ 4- :- katamā
mahāpaññā? mahante sīlakkhandhe pariggaṇhātīti mahāpaññā, mahante samādhikkhandhe,
paññākkhandhe, vimuttikkhandhe, vimuttiñāṇadassanakkhandhe pariggaṇhātīti
mahāpaññā. Mahantāni ṭhānāṭhānāni, mahāvihārasamāpattiyo, mahantāni ariyasaccāni,
mahante satipaṭṭhāne, sammappadhāne, iddhipāde, mahantāni indriyāni, balāni,
bojjhaṅgāni, mahante ariyamagge, mahantāni sāmaññaphalāni, mahāabhiññāyo,
mahantaṃ paramatthanibbānaṃ pariggaṇhātīti mahāpaññā.
       Sā pana therassa devorohanaṃ katvā saṅkassanagaradvāre ṭhitena satthārā
puthujjanapañcake 5-  pañhe pucchite taṃ vissajjentassa pākaṭā jātā.
       Katamā puthupaññā? puthu nānākhandhesu ñāṇaṃ pavattatīti puthupaññā, puthu
Nānādhātūsu, puthu nānāāyatanesu, puthu nānāpaṭiccasamuppādesu, puthu
nānāsuññatamanupalabbhesu, puthu nānāatthesu, dhammesu, niruttīsu, paṭibhāṇesu, puthu
nānāsīlakkhandhesu, puthu nānāsamādhipaññāvimuttivimuttiñāṇadassanakkhandhesu, puthu
nānāṭhānāṭhānesu, puthu nānāvihārasamāpattīsu, puthu nānāariyasaccesu, puthu
nānāsatipaṭṭhānesu, sammappadhānesu, iddhipādesu, indariyesu, balesu,
bojjhaṅgesu, puthu nānāariyamaggesu, sāmaññaphalesu, abhiññāsu, puthu
nānājanasādhāraṇadhamme 6- samatikkamma paramatthe nibbāne ñāṇaṃ pavattatīti puthupaññā.
@Footnote: 1 cha.Ma., i. pana    2 cha.Ma., i. kassaci  3 Ma. upari. 14/124/111 bahudhātukasutta
@4 khu. paṭi. 31/665/570 mahāpaññākathā (syā)  5 Sī. puthujjanādike pañcake
@6 Sī. sādhāraṇe sīladhamme
      Katamā hāsapaññā? idhekacco hāsabahulo vedabahulo tuṭṭhibahulo
pāmojjabahulo sīlaṃ paripūreti, indriyasaṃvaraṃ paripūreti, bhojane
mattaññutājāgariyānuyogaṃ, 1- sīlakkhandhaṃ, samādhikkhandhaṃ, paññākkhandhaṃ,
vimuttikkhandhaṃ, vimuttiñāṇadassanakkhandhaṃ paripūretīti hāsapaññā. Hāsabahulo
pāmojjabahulo ṭhānāṭhānāni 2- paṭivijjhatīti hāsapaññā. Hāsabahulo vihārasamāpattiyo
paripūretīti hāsapaññā. Hāsabahulo ariyasaccāni paṭivijjhatīti 3- hāsapaññā. 4-
Satipaṭṭhāne, sammappadhāne, iddhipāde, indriyāni, balāni, bojjhaṅgāni,
ariyamaggaṃ bhāvetīti hāsapaññā. Hāsabahulo sāmaññaphalāni sacchikaroti, abhiññāyo
paṭivijjhatīti hāsapaññā, hāsabahulo vedatuṭṭhipāmojjabahulo paramatthanibbānaṃ
sacchikarotīti hāsapaññā.
      Thero ca sarado nāma tāpaso hutvā anomadassissa bhagavato pādamūle
aggasāvakapatthanaṃ patthesi, 5- taṃkālato paṭṭhāya hāsabahulo sīlaparipūraṇādīni akāsīti
hāsapaññā. 6-
      Katamā javanapaññā? yaṃkiñci rūpaṃ atītānāgatapaccuppannaṃ .pe. Yaṃ dūre
santike vā, sabbaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā. Dukkhato khippaṃ,
anattato khippaṃ javatīti javanapaññā. Yākāci vedanā .pe. Yaṃkiñci viññāṇaṃ
atītānāgatapaccuppannaṃ .pe. Sabbaṃ viññāṇaṃ aniccato, dukkhato, anattato
khippaṃ javatīti javanapaññā. Cakkhuṃ 7- .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ
aniccato, dukkhato, anattato khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ
aniccaṃ khayatthena, dukkhaṃ bhayatthena, anattā asārakatthenāti tulayitvā
tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā.
Vedanā, saññā, saṅkhārā, viññāṇaṃ, cakkhuṃ 7- .pe. Jarāmaraṇaṃ atītānāgata-
paccuppannaṃ aniccaṃ khayatthena .pe. Vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne
khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ .pe. Viññāṇaṃ. Cakkhuṃ 7-
@Footnote: 1 cha.Ma., i. bhojane mattaññutaṃ,jāgariyānuyogaṃ,
@2 cha.Ma. ṭhānāṭṭhānaṃ, i. ṭhānāṭṭhānāni  3 cha.Ma., i. paṭivijjhati
@4 cha.Ma., i. ayaṃ saddo na dissati   5 cha.Ma., i paṭṭhapesi
@6 cha.Ma. hāsapañño      7 cha.Ma. cakkhu
.pe. Jarāmaraṇaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ
nirodhadhammanti tulayitvā tīratvā  vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe
nibbāne khippaṃ javatīti javanapaññā.
      Katamā tikkhapaññā? khippaṃ kilese chindatīti tikkhapaññā. Uppannaṃ
Kāmavitakkaṃ nādhivāseti, uppannaṃ byāpādavitakkaṃ, uppannaṃ vihiṃsāvitakkaṃ,
uppannuppanne pāpake akusale dhamme, uppannaṃ rāgaṃ, dosaṃ, mohaṃ, kodhaṃ,
upanāhaṃ, makkhaṃ, palāsaṃ, issaṃ, macchariyaṃ, māyaṃ, sātheyyaṃ, thambhaṃ, sārambhaṃ, mānaṃ,
atimānaṃ, madaṃ, pamādaṃ, sabbe kilese, sabbe duccarite, sabbe abhisaṅkhāre
sabbe bhavagāmikamme nādhivāseti pajahati vinodeti, byantīkaroti, anabhāvaṅgametīti
tikkhapaññā. Ekasmiṃ āsane cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni,
catasso ca paṭisambhidāyo, cha ca abhiññāyo adhigatā honti sacchikatā phusitā 1-
paññāyāti tikkhapaññā.
       Thero ca bhāgineyyassa dīghanakhaparibbājakassa vedanāpariggahasutte desiyamāne
ṭhitakova sabbakilese chinditvā sāvakapāramiñāṇaṃ paṭividdhakālato paṭṭhāya
tikkhapañño nāma jāto. Tenāha "tikkhapañño bhante āyasmā sāriputto"ti.
        Katamā nibbedhikapaññā? idhekacco sabbasaṅkhāresu ubbegabahulo hoti
Utrāsabahulo 2- ukkaṇṭhabahulo aratibahulo anabhiratibahulo bahimukho na ramati
sabbasaṅkhāresu, anibbidhapubbaṃ appadālitapubabaṃ lobhakkhandhaṃ nibbijjhati padāletīti
nibbedhikapaññā. Anibbidhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ, mohakkhandhaṃ, kodhaṃ,
upanāhaṃ .pe. Sabbe bhavagāmikamme nibbijjhati padāletīti nibbedhikapaññā.
        Appicchoti santaguṇaniguhanatā, paccayapaṭiggahaṇe ca mattaññutā, etaṃ
appicchalakkhaṇanti 3- iminā lakkhaṇena samannāgato. Santuṭṭhoti catūsu paccayesu
yathālābhasantoso yathābalasantoso yathāsāruppasantosoti imehi tīhi santosehi
samannāgato. Pavivittoti kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ,
cittaviveko ca parisuddhacittānaṃ paramavodānapattānaṃ, upadhiviveko ca nirūpadhīnaṃ
@Footnote: 1 cha.Ma. phassitā   2 cha.Ma., i. uttāsa....   3 Ma. appicchatālakkhaṇanti
Puggalānaṃ visaṅkhāragatānanti imesaṃ tiṇṇaṃ vivekānaṃ lābhī. Asaṃsaṭṭhogi dassana-
saṃsaggo savanasaṃsaggo samullāpasaṃsaggo 1- paribhogasaṃsaggo kāyasaṃsaggoti imehi
pañcahi saṃsaggehi virahito. Ayañca pañcavidho saṃsaggo rājūhi rājamahāmattehi
titthiyehi titthiyasāvakehi upāsakehi upāsikāhi bhikkhūhi bhikkhunīhīti aṭṭhahi
puggalehi saddhiṃ jāyati, so sabbopi therassa natthīti asaṃsaṭṭho.
       Āraddhaviriyoti paggahitaviriyo paripuṇṇaviriyo. Tattha āraddhaviriyo bhikkhu
gamane uppannakilesassa ṭhānaṃ pāpuṇituṃ na deti, ṭhāne uppannassa nisajjaṃ,
nisajjāya uppannassa sayanaṃ 2- pāpuṇituṃ na deti, tasmiṃ tasmiṃ iriyāpathe uppannaṃ
tattha tattheva niggaṇhāti. Thero pana catucattāḷīsavassāni mañce pīṭṭhiṃ na
pasāresi. 3- Taṃ sandhāya "āraddhaviriyo"ti āha. Vattāti odhunanavattā. Bhikkhūnaṃ
ajjhācāraṃ disvā "ajja kathessāmi, sve kathessāmī"ti tiṇavatthāraṃ 4- na karoti,
tasmiṃ tasmiṃyeva  ṭhāne ovadati anusāsatīti attho.
       Vacanakkhamoti vacanaṃ khamati. Eko hi parassa ovādaṃ deti, sayaṃ pana
aññena ovadiyamāno kujjhati. Thero pana parassapi ovādaṃ deti, sayaṃ
ovadiyamānopi sirasā sampaṭicchati. Ekadivasaṃ kira sāriputtattheraṃ sattavassiko
sāmaṇero "bhante sāriputta tumhākaṃ nivāsanakaṇṇo olambatī"ti āha. Thero
kiñci avatvāva ekamantaṃ gantvā parimaṇḍalaṃ nivāsetvā āgamma "ettakaṃ
vaṭṭati ācariyā"ti añjaliṃ paggayha aṭṭhāsi.
             "tadahupabbajito  santo,    jātiyā sattavassiko.
              Sopi maṃ anusāseyya,     sampaṭicchāmi matthakenā"ti 5- āha.
       Codakoti vatthusmiṃ otiṇṇe vā anotiṇṇe vā vītikkamaṃ disvā
"āvuso bhikkhunā nāma evaṃ nivāsetabbaṃ, evaṃ pārupitabbaṃ, evaṃ gantabbaṃ
evaṃ ṭhātabbaṃ, evaṃ nisīditabbaṃ, evaṃ khāditabbaṃ, evaṃ bhuñjitabban"ti tantivasena
anusiṭṭhiṃ deti.
@Footnote: 1 samullapana...., i. samullāpa.....    2 cha.Ma. seyyaṃ     3 cha.Ma.,i. pasāreti
@4 cha.Ma. kathāvavatthānaṃ           5 cha.Ma., i.matthaketi, milindapañha hanṛ´ā 382
      Pāpagarahīti "pāpapuggale na passe na tesaṃ vacanaṃ suṇe, tehi saddhiṃ
ekacakkavāḷepi na vaseyyaṃ.
            "mā me kadāci pāpiccho 1-    kusīto hīnaviriyo.
             Appassuto anācāro 2-      sameto ahu katthacī"ti 3-
     evaṃ pāpapuggalepi garahati, samaṇena nāma rāgavasikena dosamohavasikena
na hotabbaṃ, uppanno rāgo doso moho pahātabbo"ti evaṃ pāpadhammepi
garahatīti dvīhi kāraṇehi "pāpagarahī bhante āyasmā sāriputto"ti vadati.
     Evaṃ āyasmatā ānandena soḷasahi padehi therassa yathābhūtaṃ
vaṇṇappakāsane kate "kiṃ ānando attano piyasahāyassa vaṇṇaṃ kathetuṃ na labhati,
kathetu  kiṃ pana tena kathitaṃ tatheva hoti, kiṃ so sabbaññū"ti koci pāpapuggalo
vattuṃ mā labhīti. 4- Satthā taṃ vaṇṇabhaṇanaṃ akuppaṃ sabbaññūbhāsitaṃ karonto
jinamuddikāya lañchanto evametantiādimāha.
     Evaṃ tathāgatena ca ānandattherena ca mahāsāvakassa 5- vaṇṇe kathiyamāne
bhūmaṭṭhakā devatā uṭṭhahitvā eteheva soḷasahi padehi vaṇṇaṃ kathayiṃsu,
tato ākāsaṭṭhakadevatā sītabalāhakā uṇhabalāhakā  cātummahārājikāti yāva
akaniṭṭhabrahmalokā devatā uṭṭhahitvā eteheva soḷasahi padehi vaṇṇaṃ kathayiṃsu.
Etenupāyena ekacakkavāḷaṃ ādiṃ katvā dasasu cakkavāḷasahassesu devatā
uṭṭhahitvā kathayiṃsu. Athāyasmato sāriputtassa saddhivihāriko susimo devaputto
cintesi "ime devaputtā 6- attano attano nakkhattakīḷaṃ pahāya tattha ṭhatvā 7-
mayhaṃ upajjhāyasseva vaṇṇaṃ kathenti, gacchāmi tathāgatassa santikaṃ, gantvā
etadeva vaṇṇabhaṇanaṃ devatā bhāsitaṃ karomī"ti, so tathā akāsi. Taṃ dassetuṃ
athakho susimo devaputtoti 8- ādi vuttaṃ.
@Footnote: 1 ka. mekatadassī dussīlo      2 cha.Ma. anādaro, ka. anādāno
@3 ka. samantā katthaci ahūti, khu. apa. 32/365/44 sāriputtattherāpadāna
@4 cha.Ma. labhatūti  5 cha.Ma. mahātherassa   6 cha.Ma., i. imā devatā
@7 cha.Ma., i. tattha tattha gantvā  8 cha.Ma., i. devaputtoti pāṭho na dissati
       Uccāvacāti aññesu ṭhānesu paṇītaṃ uccaṃ vuccati, hīnaṃ avacaṃ. Idha
pana uccāvacāti nānāvidhā vaṇṇanibhā. Tassā kira devaparisāya nīlaṭṭhānaṃ
atinīlaṃ, pītakaṭṭhānaṃ atipītakaṃ, lohitaṭṭhānaṃ atilohitaṃ, odātaṭṭhānaṃ accodātanti
cutubbidhā vaṇṇanibhā pātubhavi. Teneva seyyathāpi nāmāti catsso upamā
āgatā. Tattha subhoti sundaro. Jātimāti jātisampanno. Suparikammakatoti
dhovanādiparikammena suṭṭhu parikammakato. Paṇḍukambale ṭhapito. 1- Evamevanti
ratkambale nikkhittamaṇī viya sabbā ekappahāreneva virocituṃ āraddhā. Nikkhanti 2-
atirekapañcasuvaṇṇena katapilandhanaṃ. Taṃ hi ghaṭṭanamajjanakkhamaṃ hoti. Jambonadanti
mahājambusākhāya pavattanadiyaṃ nibbattaṃ, mahājambuphalarase vā paṭhaviyaṃ paviṭṭhe
suvaṇṇaṅkurā uṭṭhahanti, tena suvaṇṇena kataṃ pilandhanantipi attho.
Dakkhakammāraputtaukkāmukhasukusalasampahaṭaṭhanti sukusalena kammāraputtena ukakāmukhe
pacitvā sampahaṭṭhaṃ. Dhātuvibhaṅge 3- akatabhaṇḍaṃ gahitaṃ, idha pana katabhaṇḍaṃ.
       Viddheti dūribhūte. Deveti ākāse. Nabhaṃ abbhussakkamānoti 4- ākāsaṃ
abhilaṅghanto. Iminā taruṇasuriyabhāvo dassito. Soratoti soraccena samannāgato.
Dantoti nibbisevano. Satthuvaṇṇabhatoti satthārā ābhatavaṇṇo. Satthā hi
aṭṭhaparisamajjhe nisīditvā "sevatha bhikkhave sāriputtamoggallāne"ti ādinā 5-
nayena therassa vaṇṇaṃ āharati. Thero ābhatavaṇṇo nāma hoti. Kālaṃ kaṅkhatīti
parinibbānakālaṃ pattheti. Khīṇāsavo hi neva maraṇaṃ abhinandati, na jīvitaṃ pattheti,
divase 6- vetanaṃ gantvā 7- ṭhitapuriso viya kālaṃ pana pattheti, olokento
tiṭṭhatīti attho. Tenāha:- 8-
            "nābhinandāmi  maraṇaṃ         nābhinandāmi jīvitaṃ.
             Kālaṃ ca pāṭikaṅkhāmi        nibbisaṃ bhatako yathā"ti. 9- Navamaṃ.
@Footnote: 1 cha.Ma., i. paṇḍukambale nikkhittoti rattakambale ṭhapito     2 ka. nekkhanti
@3 Ma. upari. 14/360/311 dhātuvibhaṅgasutta  4 ka. abbhussukkamāno....
@5 Ma. upari. 14/371/316 saccavibhaṅgasutta  6 cha.Ma., i. divasasaṅkhepaṃ, Sī. divase
@divase  7 cha.Ma., i. gahetvā  8 cha.Ma., i. tenevāha
@9 khu. thera. 26/1002/397 sāriputtatheragāthā



             The Pali Atthakatha in Roman Book 11 page 112-119. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2947              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2947              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=303              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2026              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=1720              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=1720              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]