ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                    10. Nānātitthiyasāvakasuttavaṇṇanā
    [111] Dasame nānātitthiyasāvakāti te kira kammavādino ahesuṃ, tasmā
dānādīni puñañāni katvā sagge nibbattā, te "attano attano satthari
pasādena nibbattamhā"ti saññino hutvā "gacchāma dasabalassa santike ṭhatvā
amhākaṃ satthārānaṃ vaṇṇaṃ kathessāmā"ti āgantvā paccekagāthāhi kathayiṃsu. Tattha
chinditamāriteti chindite ca mārite ca. Hatajānīsūti pothane ca dhanajānīsu ca.
Puññaṃ vā panāti attano puññaṃpi na samanupassati, saṅkhepato puññāpuññānaṃ
vipāko natthīti vadati. Sa ve vissāsamācikkhīti so "evaṃ katapāpānaṃpi
katapuññānaṃpi vipāko natthī"ti vadanto sattānaṃ vissāsaṃ avassayaṃ patiṭṭhaṃ
ācikkhati, tasmā mānanaṃ vandanaṃ pūjanaṃ arahatīti vadati.
       Tapojigucchāyāti kāyakilamathatapena pāpajigucchanena. Susaṃvutattoti samannāgato
pihito vā. Jegucchīti tapena pāpajigucchako. Nipakoti paṇḍito. Cātuyāmasusaṃvutoti
cātuyāmena susaṃvuto. Cātuyāmo nāma sabbavārivārito ca hoti
sabbavāriyutto ca sabbavāridhuto ca sabbavāriphuṭṭho 1- cāti ime cattāro
koṭṭhāsā. Tattha sabbavārivārito cāti 2- vāritasabbaudako, paṭikkhittasabbasītodakoti
attho. So kira sītodake sattasaññī hoti, tasmā taṃ na valañjeti.
Sabbavāriyuttoti sabbena pāpavāraṇena yutto. Sabbavāridhutoti sabbena
pāpavāraṇena dhutapāPo. Sabbavāriphuṭṭhoti 3- sabbena pāpavāraṇena phuṭṭho. Diṭṭhaṃ
sutaṃ ca ācikkhanti diṭṭhaṃ "diṭṭhaṃ me"ti sutaṃ "sutaṃ me"ti ācikkhanto, na
niguhanto. Na hi nūna kibbisīti evarūpo satthā kibbisakārako nāma na hoti.
        Nānātitthiyeti so kira nānātitthiyānaṃyeva upaṭṭhāko, tasmā te
ārabbha vadati. Pakudhakoti 4- kātiyānoti pakudho 5- kaccāyano. Nigaṇṭhoti
nāṭputto. Makkhalipūraṇā seti makkhali ca pūraṇo ca. Sāmaññappattāti
@Footnote: 1 cha.Ma. sabbavāriphuṭo   2 cha.Ma. sabbavāri vāritoti  3 cha.Ma.....phuṭoti
@4 ka. pakuddhako        5 ka. pakuddho
Samaṇadhamme koṭippattā. Na hi nūna teti te sappurisehi na dūre, teyeva loke
sappurisāti vadati. Paccabhāsīti "ayaṃ ākoṭako imesaṃ nagganissirikānaṃ dasabalassa
santike ṭhatvā vaṇṇaṃ kathetīti tesaṃ avaṇṇaṃ kathessāmī"ti paṭiabhāsīti.
     Tattha sahā caritenāti saha caritamattena. 1- Chavo sigāloti lāmako
kāṇasigālo. 2- Koṭṭhukoti 3- tasseva vevacanaṃ. Saṅkassarācāroti āsaṅkitasamācāro.
Na sataṃ sarikkhoti paṇḍitānaṃ sappurisānaṃ sadiso na hoti, kiṃ tvaṃ kāṇasigālasadiso 4-
titthiye sīhe karosīti.
      Anvāvisitvāti "ayaṃ evarūpānaṃ satthārānaṃ avaṇṇaṃ katheti, teneva naṃ
mukhena vaṇṇaṃ kathāpessāmī"ti cintetvā tassa sarīre anvāvisi adhimucci, evaṃ
anvāvisitvā. Āyuttāti tapojigucchane yuttapayuttā. Pālayaṃ pavivekiyanti
pavivekaṃ pālayantā. Te kira "nhāpitapavivekaṃ pālessāmā"ti sayaṃ kese luñcanti,
"cīvarapavivekaṃ pālessāmā"ti 5- naggā vicaranti, "piṇḍapātapavivekaṃ  pālessāmā"ti
sunakhā viya bhūmiyaṃ vā bhuñjanti hatthesu vā, "senāsanapavivekaṃ pālessāmā"ti
kaṇṭakaseyyādīni kappenti. Rūpe niviṭṭhāti taṇhādiṭṭhīhi rūpe patiṭṭhitā.
Devalokābhinandinoti devalokapatthanakā. 6- Mātiyāti maccā, teva macce 7-
paralokatthāya sammāanusāsantīti vadati.
       Iti viditvāti "ayaṃ paṭhamaṃ etesaṃ avaṇṇaṃ kathetvā idāni vaṇṇaṃ
katheti, ko nu kho eso"ti āvajjento jānitvā. 8- Ye cantalikkhasmiṃ
pabhāsavaṇṇāti ye antalikkhe candobhāsasuriyobhāsasajjharāgaindadhanutārakarūpānaṃ
pabhāvaṇṇā. 9- Sabbeva te teti sabbeva te tayā. Namucīti māraṃ ālapati.
Āmisaṃva macchānaṃ vadhāya khittāti yathā macchānaṃ vadhatthāya balisalaggaṃ āmisaṃ
khipati, evaṃ tayā pasaṃsamānena ete rūpā sattānaṃ vadhāya khittāti vadati.
@Footnote: 1 ka. saha racitenāti saha racitamattena  2 cha.Ma. kālasigālo  3 cha.Ma. kotthako..., i.
@kutthako... 4 cha.Ma. kāṇasigālasadise  5 cha.Ma. pātessāma  6 cha.Ma......patthanakāmā
@7 cha.Ma. te ve maccā, Sī. te  8 cha.Ma., i. jānitvā va   9 cha.Ma., i. pabhāsavaṇṇā
      Māṇavagāmiyoti ayaṃ kira devaputto buddhupaṭṭhāko. Rājagahiyānanti
rājagahapabbatānaṃ. Setoti kelāso. Aghagāminanti ākāsagāmīnaṃ. Udadhinanti
udakanidhānānaṃ. Idaṃ vuttaṃ hoti:- yathā rājagahiyānaṃ pabbatānaṃ vipulo seṭṭho,
himavantapabbatānaṃ kelāso, ākāsagāmīnaṃ ādicco, udakanidhānānaṃ samuddo,
nakkhattānaṃ cando, evaṃ sadevakassa lokassa buddho seṭṭho. 1- Dasamaṃ.
                           Tatiyo vaggo.
                     Devaputtasaṃyuttavaṇṇanā niṭṭhitā.
                          -----------
@Footnote: 1 cha.Ma., i. seṭṭhoti



             The Pali Atthakatha in Roman Book 11 page 120-122. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3144              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3144              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=313              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2091              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=1803              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=1803              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]