ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        3. Jarāmaraṇasuttavaṇṇanā
      [114] Tatiye aññatra jarāmaraṇāti jarāmaraṇato mutto nāma atthīti
pucchati. Khattiyamahāsālāti khattiyamahāsālā nāma mahāsārappattā khattiyā.
Yesaṃ hi khattiyānaṃ heṭṭhimantena koṭisataṃ nidhānagataṃ hoti, tayo kahāpaṇakumbhā
vaḷañjanatthāya gehamajjhe rāsiṃ katvā ṭhapitā honti, te khattiyamahāsālā
nāma. Yesaṃ brāhmaṇānaṃ asītikoṭidhanaṃ nihitaṃ hoti, diyaḍḍho kahāpaṇakumbho
vaḷañjanatthāya gehamajjhe rāsiṃ katvā ṭhapito hoti, te brāhmaṇamahāsālā
@Footnote: 1 cha.Ma., i. bhikkhusaṃghañcāti        2 cha.Ma. mohoti
@3 cha.Ma., i. samphalanti, ka. vaṃsaphalanti
Nāma. Yesaṃ gahapatīnaṃ cattāḷīsakoṭidhanaṃ nihitaṃ hoti, kahāpaṇakumbho vaḷañjanatthāya
gehamajjhe rāsiṃ katvā ṭhapito hoti, te gahapatimahāsālā nāma
       aḍḍhāti issaRā. Nidhānagatassa 1- mahantatāya mahaddhanā. Suvaṇṇarajatabhājanādīnaṃ
upabhogabhaṇḍānaṃ mahantatāya mahābhogā. Anidhānagatassa jātarūparajatassa
pahūtatāya pahūtajātarūparajatā. Vittūpakaraṇassa tuṭṭhikāraṇassa 2- pahūtatāya
pahūtavittūpakaraṇā. Godhanādīnañca sattavidhadhaññānañca pahūtatāya pahūtadhanadhaññā. Tesampi
jātānaṃ natthi aññatra jarāmaraṇāti tesampi evaṃ issarānaṃ jātānaṃ nibbattānaṃ
natthi aññatra jarāmaraṇā, jātattāyeva jarāmaraṇato mokkho nāma natthi,
antojarāmaraṇeyeva teti. 3-
       Arahantotiādīsu ārakā kilesehīti arahanto. Khīṇā etesaṃ cattāro
āsavāti khīṇāsavā. Brahmacariyavāsaṃ vutthā pariniṭṭhitavāsāti vusitavanto. Catūhi
maggehi karaṇīyaṃ etesaṃ katanti katakaraṇīyā. Khandhabhāro kilesabhāro abhisaṅkhārabhāro
kāmaguṇabhāroti ime ohitā bhārā etesanti ohitabhāRā. Anuppatto
arahattasaṅkhāto sako attho etesanti anuppattasadatthā. Dasavidhampi parikkhīṇaṃ
bhavasaṃyojanaṃ etesanti parikkhīṇabhavasaṃyojanā. Sammā kāraṇena 4- jānitvā vimuttāti
sammadaññāvimuttā. Maggapaññāya catusaccadhammaṃ ñatvā phalavimuttiyā vimuttāti
attho. Bhedanadhammoti bhijjanasabhāvo. Nikkhepanadhammoti nikkhipitabbasabhāvo.
Khīṇāsavassa hi ajīraṇadhammopi atthi, ārammaṇato paṭividdhanibbānaṃ, taṃ hi 5- na
jīrati. Idha panassa jīraṇadhammaṃ dassento evamāha. Atthuppattiko kirassa
suttassa nikkhePo. Sīvikasālāya nisīditvā kathitanti vadanti. Tattha bhagavā citrāni
rathayānādīni disvā diṭṭhameva upamaṃ katvā "jīranti ve rājarathā"ti gāthamāha.
      Tattha jīrantīti jaraṃ pāpuṇanti. Rājarathāti rañño abhirūpā rathā. 6- Sucittāti
suvaṇṇarajatādīhi suṭṭhu cittā. 7- Atho sarīrampi jaraṃ upetīti evarūpesu
anupādinnakesu sāradārumayesu rathesu jarantesu 8- imasmiṃ ajjhattike upādinnake
@Footnote: 1 cha.Ma., i. nidhānagatadhanassa   2 cha.Ma., i. tuṭṭhikaraṇassa    3 Sī., i. hoti
@4 cha.Ma., i. kāraṇehi        5 Ma. tampi             6 cha.Ma., i. abhirūhanarathā
@7 cha.Ma., i........cittitā        8 cha.Ma., i. jīrantesu
Maṃsalohitādimaye sarīre kiṃ vattabbaṃ, sarīraṃ 1- jaraṃ upetiyevāti attho. Santo
have sabbhi pavedayantīti santo sabbhi 2- saddhiṃ sataṃ dhammo na jaraṃ upetīti
evaṃ pavedayanti. Sataṃ dhammo nāma nibbānaṃ, taṃ na jīrati, ajaraṃ amaranti 3- evaṃ
kathentīti attho. Yasmā vā nibbānaṃ āgamma sīdanasabhāvā kilesā bhijjanti,
tasmā taṃ sabbhīti vuccati. Iti purimapadassa kāraṇaṃ dassento "santo have
sabbhi pavedayantī"ti āha. Idaṃ hi vuttaṃ hoti:- sataṃ dhammo na jaraṃ upeti,
tasmā santo sabbhi pavedayanti, ajaraṃ nibbānaṃ sataṃ dhammoti ācikkhantīti
attho. Sundarādhivacanaṃ vā etaṃ sabbhīti. Yaṃ sabbhidhammabhūtaṃ nibbānaṃ santo
pavedayanti kathayanti, so sataṃ dhammo na jaraṃ upetīti 4- attho. Tatiyaṃ.



             The Pali Atthakatha in Roman Book 11 page 130-132. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3407              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3407              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=331              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2244              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=1949              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=1949              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]