ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                       9. Paṭhamaaputtakasuttavaṇṇanā
      [130] Navame divādivassāti divasassa divā, majjhantikasamayeti attho.
Sāpateyyanti dhanaṃ. Ko pana vādo rūpiyassāti suvaṇṇarajatatambaloha-
kāḷalohaphālakacchakādibhedassa ghanakatassa 2- ceva paribhogabhājanādibhedassa ca rūpiyabhaṇḍassa
ko pana 3- vādo, "ettakaṃ nāmā"ti kā paricchedakathāti attho. Kāṇājakanti 4-
sakoṇḍabhattaṃ. 5- Bilaṅgadutiyanti kañjikadutiyaṃ. Sāṇanti sāṇavākamayaṃ. Tipakkhavasananti
tīṇi khaṇḍāni dvīsu ṭhānesu sibbitvā katanivāsanaṃ.
      Asappurisoti lāmakapuriso. Uddhaggikantiādīsu uparūparibhūmīsu phaladānavasena
uddhaṃ aggamassāti uddhaggikā. Saggassa hitā tatrupapattijananatoti sovaggikā.
Nibbattanibbaṭṭhānesu 6- sukho vipāko assāti sukhavipākā. Suṭṭhu aggānaṃ
dibbavaṇṇādīnaṃ visesānaṃ nibbattanato saggasaṃvattanikā. Evarūpaṃ dakkhiṇadānaṃ na
patiṭṭhapetīti.
      Sātodakāti madhurodakā. Setakāti 7- vīcīnaṃ bhinnaṭṭhāne udakassa setatāya
setakā. 7- Supatitthāti sundaratitthā. Tañjanoti yena udakena sā 8- sātodakā, taṃ
udakaṃ jano bhājanāni pūretvā neva hareyya. Na yathāpaccayaṃ vā kareyyāti yaṃ yaṃ
udakena udakakiccaṃ kātabbaṃ, taṃ taṃ na kareyya. Tadapeyyamānanti taṃ apeyyamānaṃ.
Kiccakaro ca hotīti attano kammantakiccakaro 9- ceva kusalakiccakaro ca, bhuñjati
ca, kammante ca payojeti, dānañca detīti attho. Navamaṃ.



             The Pali Atthakatha in Roman Book 11 page 152. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3967&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3967&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=386              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2867              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2508              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2508              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]