ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                       4. Issatthasuttavaṇṇanā *-
      [135] Catutthassa atthuppattiko nikkhePo. Bhagavato kira paṭhamabodhiyaṃ
mahālābhasakkāro udapādi bhikkhusaṃghassa ca. Titthiyā hatalābhasakkārā hutvā kulesu
evaṃ kathentā vicaranti:- "samaṇo gotamo evamāha `mayhameva dānaṃ dātabbaṃ,
na aññesaṃ dānaṃ dātabbaṃ. Mayhameva sāvakānaṃ dānaṃ dātabbaṃ, na aññesaṃ
sāvakānaṃ dānaṃ dātabbaṃ. Mayhameva dinnaṃ mahapphalaṃ, na aññesaṃ dinnaṃ mahapphalaṃ.
Mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ, na aññesaṃ sāvakānaṃ dinnaṃ mahapphalan'ti,
@Footnote: 1 cha.Ma. rosakoti ghaṭṭako  2 cha.Ma., i. cirakālaṃ  3 cha.Ma., i. ayyikāmātuṭṭhāne
@4 cha.Ma., i. satasahassagghanako 5 cha.Ma., i. kariyamānameva  6 cha.Ma., i. katapariyositaṃ
@* cha.Ma. issattasuttavaṇaṇanā
Yuttaṃ nukho sayampi bhikkhācāranissitena paresaṃ bhikkhācāranissitānaṃ catunnaṃ
paccayānaṃ antarāyaṃ kātuṃ, ayuttaṃ karoti ananucchavikan"ti. Sā kathā pattharamānā
rājakulaṃ sampattā. Rājā sutvā cintesi "aṭṭhānametaṃ yaṃ tathāgato paresaṃ lābhantarāyaṃ
kareyya, ete tathāgatassa alābhāya ayasāya parisakkanti. Sacāhaṃ idheva ṭhatvā
`mā evaṃ avacuttha, na satthā evaṃ kathetī'ti vadeyyaṃ, esā 1- kathā nijjhaggiṃ 2-
na gaccheyya, imassa mahājanassa sannipatitakāleyeva naṃ nijjhāpessāmī"ti 3- ekaṃ
chaṇadivasaṃ āgamento tuṇhī ahosi.
       Aparena samayena mahāchaṇe sampatte "ayaṃ imassa kālo"ti nagare
bheriṃ carāpesi:- "saddhā vā assaddhā vā sammādiṭṭhikā vā micchādiṭṭhikā
vā geharakkhake dārake vā mātugāme vā ṭhapetvā avasesā ye vihāraṃ
nāgacchanti, paññāsadaṇḍo"ti. Sayampi pātova nhātvā katapātarāso
sabbābharaṇapaṭimaṇḍito mahatā balakāyena saddhiṃ vihāraṃ agamāsi. Gacchanto ca
cintesi:- "bhagavā tumhehi 4- kira 5- mayhameva dānaṃ dātabbaṃ .pe. Na aññesaṃ
sāvakānaṃ dinnaṃ mahapphalan'ti evaṃ pucchituṃ ayuttaṃ, pañhameva pucchissāmi, pañhaṃ
kathento ca 6- me bhagavā avasāne titthiyānaṃ vādaṃ bhajjissatī"ti. 7- So pañhaṃ
pucchanto kattha nukho bhante dānaṃ dātabbanti āha. Yatthāti yasmiṃ puggale
cittaṃ pasīdati, tasmiṃ dātabbaṃ, tassa vā dātabbanti attho.
        Evaṃ vutte rājā yehi manussehi titthiyānaṃ vacanaṃ ārocitaṃ, tepi
olokesi. Te raññā olokitamattāva maṅkubhūtā adhomukhā pādaṅguṭṭhakena bhūmiṃ
khanamānā 8- aṭṭhaṃsu. Rājā "ekapadeneva bhante hatā titthiyā"ti mahājanaṃ sāvento
mahāsaddena abhāsi. Evaṃ vacanaṃ 9- bhāsitvā "bhagavā cittaṃ nāma
nigaṇṭhācelakaparibbājakādīsu yattha katthaci pasīdati, kattha pana dinnaṃ mahapphalan"ti
pucchi. Aññaṃ kho etanti "mahārāja aññaṃ tayā paṭhamaṃ pucchitaṃ, aññaṃ pacchā,
@Footnote: 1 cha.Ma., i. evaṃ sā                2 cha.Ma. nijjhattiṃ, Sī., i. niruddhaṃ
@3 Sī., i. nirujjhāpessāmi, Ma. nijjhattiṃ labhissāmi   4 cha.Ma., i. tumhe
@5 cha.Ma. kira evaṃ vadatha  6 Sī., i. kathentova  7 cha.Ma. bhañjissati, i. bhijjissati
@8 cha.Ma., i. lekhamānā      9 cha.Ma., i. evañca pana
Sallakkhehi etaṃ, pañhakathanampi 1- mayhaṃ bhāro"ti vatvā sīlavato khotiādimāha.
Tattha idha tyassāti idha te assa. Samupabyūḷhoti rāsibhūto. Asikkhitoti
dhanusippe asikkhito. Akatahatthoti muṭṭhibandhādivasena asampāditahattho. Akatayoggoti
tiṇapuñjamattikāpuñjādīsu akataparicayo. Akatupāsanoti rājarājamahāmattānaṃ
adassitasarakkhePo. Chambhīti pavedhitakāyo.
       Kāmacchando pahīnotiādīsu arahattamaggena kāmacchando pahīno hoti,
anāgāmimaggena byāpādo, arahattamaggeneva thīnamiddhaṃ, tathā uddhaccaṃ dutiyena,
tatiyeneva kukkuccaṃ, paṭhamamaggena vicikicchā pahīnā hoti. Asekkhena sīlakkhandhenāti
asekkhassa sīlakkhandho asekkho sīlakkhandho nāma. Esa nayo sabbattha. Ettha
ca purimehi catūhi padehi lokiyalokuttarā sīlasamādhipaññāvimuttiyo kathitā.
Vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ hoti, taṃ lokiyameva.
       Issatthanti 2- ususippaṃ. Balaviriyanti ettha balaṃ nāma vāyodhātu, viriyaṃ
kāyikacetasikaviriyameva. Bhareti bhareyya. Nāsūraṃ jātipaccayāti "ayaṃ jātisampanno"ti
evaṃ jātikāraṇā asūraṃ na bhareyya.
       Khantisoraccanti ettha khantīti adhivāsanakhanti, soraccanti arahattaṃ.
Dhammāti ete dve dhammā. Assameti āvasathe. Vivaneti araññaṭṭhāne, nirudake
araññe caturassapokkharaṇiādīni kārayeti attho. Duggeti visamaṭṭhāne. Saṅkamanānīti
paṇṇāsahatthasaṭṭhihatthāni samokiṇṇaparisudadhavālukāni saṅkamanāni kareyya.
       Idāni etesu araññasenāsanesu vasantānaṃ bhikkhūnaṃ bhikkhācāravattaṃ
ācikkhanto annapānantiādimāha. Tattha senāsanānīti mañcapīṭhādīni.
Vippasannenāti khīṇāsavassa dentopi sakaṅkhena kilesamalinena cittena adatvā
vippasanneneva 3- dadeyya. Thanayanti gajjento. Satakkuthūti 4- satasikharo, anekakūṭota
attho. Abhisaṅkhaccāti abhisaṅkharitvā samodhānetvā rāsiṃ katvā.
@Footnote: 1 cha.Ma., i. pañhākathanaṃ pana            2 cha.Ma. issattanti, Ma. issaṭṭhanti
@3 cha.Ma. vippasanneneva cittena         4 cha.Ma., i. satakkakūti
     Anumodamānoti tuṭṭhamānaso hutvā. Pakiretīti dānagge vicarati,
pakiranto viya vā dānaṃ deti. Puññadhārāti anekadānacetanāmayā puññadhāRā.
Dātāraṃ abhivassatīti yathā ākāse samuṭṭhitameghato nikkhantā udakadhārā paṭhaviṃ
sinehayanti kalinnayanti abhivassanti, 1- evameva ayampi dāyakassa abbhantare
uppannā puññadhārā tameva dātāraṃ anto sineheti pūreti abhisandeti. Tena
vuttaṃ "dātāraṃ abhivassatī"ti. Catutthaṃ.



             The Pali Atthakatha in Roman Book 11 page 156-159. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4085              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4085              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=405              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=3146              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2773              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2773              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]