ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                       4. Issatthasuttavaṇṇanā *-
      [135] Catutthassa atthuppattiko nikkhePo. Bhagavato kira paṭhamabodhiyaṃ
mahālābhasakkāro udapādi bhikkhusaṃghassa ca. Titthiyā hatalābhasakkārā hutvā kulesu
evaṃ kathentā vicaranti:- "samaṇo gotamo evamāha `mayhameva dānaṃ dātabbaṃ,
na aññesaṃ dānaṃ dātabbaṃ. Mayhameva sāvakānaṃ dānaṃ dātabbaṃ, na aññesaṃ
sāvakānaṃ dānaṃ dātabbaṃ. Mayhameva dinnaṃ mahapphalaṃ, na aññesaṃ dinnaṃ mahapphalaṃ.
Mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ, na aññesaṃ sāvakānaṃ dinnaṃ mahapphalan'ti,
@Footnote: 1 cha.Ma. rosakoti ghaṭṭako  2 cha.Ma., i. cirakālaṃ  3 cha.Ma., i. ayyikāmātuṭṭhāne
@4 cha.Ma., i. satasahassagghanako 5 cha.Ma., i. kariyamānameva  6 cha.Ma., i. katapariyositaṃ
@* cha.Ma. issattasuttavaṇaṇanā

--------------------------------------------------------------------------------------------- page157.

Yuttaṃ nukho sayampi bhikkhācāranissitena paresaṃ bhikkhācāranissitānaṃ catunnaṃ paccayānaṃ antarāyaṃ kātuṃ, ayuttaṃ karoti ananucchavikan"ti. Sā kathā pattharamānā rājakulaṃ sampattā. Rājā sutvā cintesi "aṭṭhānametaṃ yaṃ tathāgato paresaṃ lābhantarāyaṃ kareyya, ete tathāgatassa alābhāya ayasāya parisakkanti. Sacāhaṃ idheva ṭhatvā `mā evaṃ avacuttha, na satthā evaṃ kathetī'ti vadeyyaṃ, esā 1- kathā nijjhaggiṃ 2- na gaccheyya, imassa mahājanassa sannipatitakāleyeva naṃ nijjhāpessāmī"ti 3- ekaṃ chaṇadivasaṃ āgamento tuṇhī ahosi. Aparena samayena mahāchaṇe sampatte "ayaṃ imassa kālo"ti nagare bheriṃ carāpesi:- "saddhā vā assaddhā vā sammādiṭṭhikā vā micchādiṭṭhikā vā geharakkhake dārake vā mātugāme vā ṭhapetvā avasesā ye vihāraṃ nāgacchanti, paññāsadaṇḍo"ti. Sayampi pātova nhātvā katapātarāso sabbābharaṇapaṭimaṇḍito mahatā balakāyena saddhiṃ vihāraṃ agamāsi. Gacchanto ca cintesi:- "bhagavā tumhehi 4- kira 5- mayhameva dānaṃ dātabbaṃ .pe. Na aññesaṃ sāvakānaṃ dinnaṃ mahapphalan'ti evaṃ pucchituṃ ayuttaṃ, pañhameva pucchissāmi, pañhaṃ kathento ca 6- me bhagavā avasāne titthiyānaṃ vādaṃ bhajjissatī"ti. 7- So pañhaṃ pucchanto kattha nukho bhante dānaṃ dātabbanti āha. Yatthāti yasmiṃ puggale cittaṃ pasīdati, tasmiṃ dātabbaṃ, tassa vā dātabbanti attho. Evaṃ vutte rājā yehi manussehi titthiyānaṃ vacanaṃ ārocitaṃ, tepi olokesi. Te raññā olokitamattāva maṅkubhūtā adhomukhā pādaṅguṭṭhakena bhūmiṃ khanamānā 8- aṭṭhaṃsu. Rājā "ekapadeneva bhante hatā titthiyā"ti mahājanaṃ sāvento mahāsaddena abhāsi. Evaṃ vacanaṃ 9- bhāsitvā "bhagavā cittaṃ nāma nigaṇṭhācelakaparibbājakādīsu yattha katthaci pasīdati, kattha pana dinnaṃ mahapphalan"ti pucchi. Aññaṃ kho etanti "mahārāja aññaṃ tayā paṭhamaṃ pucchitaṃ, aññaṃ pacchā, @Footnote: 1 cha.Ma., i. evaṃ sā 2 cha.Ma. nijjhattiṃ, Sī., i. niruddhaṃ @3 Sī., i. nirujjhāpessāmi, Ma. nijjhattiṃ labhissāmi 4 cha.Ma., i. tumhe @5 cha.Ma. kira evaṃ vadatha 6 Sī., i. kathentova 7 cha.Ma. bhañjissati, i. bhijjissati @8 cha.Ma., i. lekhamānā 9 cha.Ma., i. evañca pana

--------------------------------------------------------------------------------------------- page158.

Sallakkhehi etaṃ, pañhakathanampi 1- mayhaṃ bhāro"ti vatvā sīlavato khotiādimāha. Tattha idha tyassāti idha te assa. Samupabyūḷhoti rāsibhūto. Asikkhitoti dhanusippe asikkhito. Akatahatthoti muṭṭhibandhādivasena asampāditahattho. Akatayoggoti tiṇapuñjamattikāpuñjādīsu akataparicayo. Akatupāsanoti rājarājamahāmattānaṃ adassitasarakkhePo. Chambhīti pavedhitakāyo. Kāmacchando pahīnotiādīsu arahattamaggena kāmacchando pahīno hoti, anāgāmimaggena byāpādo, arahattamaggeneva thīnamiddhaṃ, tathā uddhaccaṃ dutiyena, tatiyeneva kukkuccaṃ, paṭhamamaggena vicikicchā pahīnā hoti. Asekkhena sīlakkhandhenāti asekkhassa sīlakkhandho asekkho sīlakkhandho nāma. Esa nayo sabbattha. Ettha ca purimehi catūhi padehi lokiyalokuttarā sīlasamādhipaññāvimuttiyo kathitā. Vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ hoti, taṃ lokiyameva. Issatthanti 2- ususippaṃ. Balaviriyanti ettha balaṃ nāma vāyodhātu, viriyaṃ kāyikacetasikaviriyameva. Bhareti bhareyya. Nāsūraṃ jātipaccayāti "ayaṃ jātisampanno"ti evaṃ jātikāraṇā asūraṃ na bhareyya. Khantisoraccanti ettha khantīti adhivāsanakhanti, soraccanti arahattaṃ. Dhammāti ete dve dhammā. Assameti āvasathe. Vivaneti araññaṭṭhāne, nirudake araññe caturassapokkharaṇiādīni kārayeti attho. Duggeti visamaṭṭhāne. Saṅkamanānīti paṇṇāsahatthasaṭṭhihatthāni samokiṇṇaparisudadhavālukāni saṅkamanāni kareyya. Idāni etesu araññasenāsanesu vasantānaṃ bhikkhūnaṃ bhikkhācāravattaṃ ācikkhanto annapānantiādimāha. Tattha senāsanānīti mañcapīṭhādīni. Vippasannenāti khīṇāsavassa dentopi sakaṅkhena kilesamalinena cittena adatvā vippasanneneva 3- dadeyya. Thanayanti gajjento. Satakkuthūti 4- satasikharo, anekakūṭota attho. Abhisaṅkhaccāti abhisaṅkharitvā samodhānetvā rāsiṃ katvā. @Footnote: 1 cha.Ma., i. pañhākathanaṃ pana 2 cha.Ma. issattanti, Ma. issaṭṭhanti @3 cha.Ma. vippasanneneva cittena 4 cha.Ma., i. satakkakūti

--------------------------------------------------------------------------------------------- page159.

Anumodamānoti tuṭṭhamānaso hutvā. Pakiretīti dānagge vicarati, pakiranto viya vā dānaṃ deti. Puññadhārāti anekadānacetanāmayā puññadhāRā. Dātāraṃ abhivassatīti yathā ākāse samuṭṭhitameghato nikkhantā udakadhārā paṭhaviṃ sinehayanti kalinnayanti abhivassanti, 1- evameva ayampi dāyakassa abbhantare uppannā puññadhārā tameva dātāraṃ anto sineheti pūreti abhisandeti. Tena vuttaṃ "dātāraṃ abhivassatī"ti. Catutthaṃ.


             The Pali Atthakatha in Roman Book 11 page 156-159. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4085&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4085&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=405              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=3146              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2773              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2773              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]